Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 338

BORI CE: 12-338-001

जनमेजय उवाच
बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु
को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते

MN DUTT: 08-177-001

जनमेजय उवाच वहवः पुरुषा ब्रह्मन्नुताहो एक एव तु
को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते

M. N. Dutt: Janamejaya said O twice-born one, are there many souls or is there only one? Who, in the universe, is the foremost of Souls? What, again, is said to be the source of all things?

BORI CE: 12-338-002

वैशंपायन उवाच
बहवः पुरुषा लोके सांख्ययोगविचारिणाम्
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह

MN DUTT: 08-177-002

वैशम्पायन उवाच वहवः पुरुषा लोके सांख्ययोगविचारणे
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह

M. N. Dutt: Vaishampayana said, In the Sankhya and the Yoga Systems many are the Souls spoken of. O preceptor of Kuru's race, those who follow these systems do not wish to assert that there is but one Purusha in the universe.

BORI CE: 12-338-003

बहूनां पुरुषाणां च यथैका योनिरुच्यते
तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम्

BORI CE: 12-338-004

नमस्कृत्वा तु गुरवे व्यासायामिततेजसे
तपोयुक्ताय दान्ताय वन्द्याय परमर्षये

MN DUTT: 08-177-003

बहूनां पुरुषाणां च यथैका योनिरुच्यते
तथा तं पुरुषं विश्वव्याख्यास्यामि गुणाधिकम्
नमस्कृत्वा च गुरवे व्यासाय विदितात्मने
तपोयुक्ताय दान्ताय वन्द्याय परमर्षये

M. N. Dutt: Similarly in scriptures in which the many Souls are said to have one origin in the Supreme Soul, it may be said that this entire universe is at one with that one Soul of superior attributes. I shall explain this now, after bowing to my preceptor Vyasa, that foremost of Rishis, who is conversant with the soul, endued with penances, self-controlled, and worthy of respectful adoration.

BORI CE: 12-338-005

इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव
ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम्

MN DUTT: 08-177-004

इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव
ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम्

M. N. Dutt: This speculation on Purusha, O king, occurs in all the Vedas. It is well-known to be at one with Rita and Truth. The foremost of Rishis, viz., Vyasa, has thought upon it.

BORI CE: 12-338-006

उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः
अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत

MN DUTT: 08-177-005

उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः
अध्यात्मचिन्तामाश्रित्य शास्त्रााण्युक्तानि भारत

M. N. Dutt: Having occupied themselves with reflection on what is called the spiritual science, various Rishis, O king, having Kapila for their first, have declared their opinions on this subject both generally and particularly.

BORI CE: 12-338-007

समासतस्तु यद्व्यासः पुरुषैकत्वमुक्तवान्
तत्तेऽहं संप्रवक्ष्यामि प्रसादादमितौजसः

MN DUTT: 08-177-006

समासतस्तु यद् व्यासः पुरुषैकत्वमुक्तवान्
तत् तेऽहं सम्प्रवक्ष्यामि प्रसादादमितौजसः

M. N. Dutt: Through the favour of Vyasa of great energy, I shall explain to you what Vyasa has said in brief on this question of the Oneness of Soul.

BORI CE: 12-338-008

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ब्रह्मणा सह संवादं त्र्यम्बकस्य विशां पते

MN DUTT: 08-177-007

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ब्रह्मणा सह संवादं त्र्यम्बकस्य विशाम्पते

M. N. Dutt: Regarding it is cited the old discourse between Brahman, O king, and the Three-eyed Mahadeva.

BORI CE: 12-338-009

क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः
वैजयन्त इति ख्यातः पर्वतप्रवरो नृप

MN DUTT: 08-177-008

क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः
वैजयन्त इति ख्यातः पर्वतप्रवरो नृप

M. N. Dutt: In the midst of the Ocean of milk, there is a very huge mountain of great effulgence like that of gold, known, O king, by the name of Vaijayanta.

BORI CE: 12-338-010

तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन्
वैराजसदने नित्यं वैजयन्तं निषेवते

MN DUTT: 08-177-009

तत्राध्यात्मगति देव एकाकी प्रविचिन्तयन्
वैराजसदनान्नित्यं वैजयन्तं निषेवते

M. N. Dutt: Going there all alone, from his own abode of great splendour and happiness, the illustrious god Brahman used very often to pass his time, engaged in thinking on the course of spiritual science.

BORI CE: 12-338-011

अथ तत्रासतस्तस्य चतुर्वक्त्रस्य धीमतः
ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया
आकाशेनैव योगीशः पुरा त्रिनयनः प्रभुः

MN DUTT: 08-177-010

अथ तत्रासतस्तस्य चतुर्वक्त्रस्य धीमत
ललाटप्रभवः पुत्रः शिव आगाद् यदृच्छया

M. N. Dutt: While the four-headed Brahman of great intelligence, as seated there, his son Mahadeva, who had originated from his forehead, met him one day in course of his travel through the universe.

Corresponding verse not found in BORI CE

MN DUTT: 08-177-011

आकाशेन महायोगी पुरा त्रिनयनः प्रभुः
ततः खानिपपाताशु धरणीधरमूर्धनि

M. N. Dutt: In days of yore, the Three-eyed Shiva endued with power and high Yoga, while proceeding along the sky, saw Brahman seated on that mountain and, therefore, dropped down quickly on its top.

BORI CE: 12-338-012

ततः खान्निपपाताशु धरणीधरमूर्धनि
अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः

BORI CE: 12-338-013

तं पादयोर्निपतितं दृष्ट्वा सव्येन पाणिना
उत्थापयामास तदा प्रभुरेकः प्रजापतिः

MN DUTT: 08-177-011

आकाशेन महायोगी पुरा त्रिनयनः प्रभुः
ततः खानिपपाताशु धरणीधरमूर्धनि

MN DUTT: 08-177-012

अग्रतश्चाभवत् प्रीतो ववन्दे चापि पादयोः
तं पादयोर्निपतितं दृष्ट्वा सव्येन पाणिना

MN DUTT: 08-177-013

उत्थापयामास तदा प्रभुरेकः प्रजापतिः
उवाच चैनं भगवांश्चिरस्यागतमात्मजम्

M. N. Dutt: In days of yore, the Three-eyed Shiva endued with power and high Yoga, while proceeding along the sky, saw Brahman seated on that mountain and, therefore, dropped down quickly on its top. With a cheerful heart he appeared before his progenitor and adored his feet. Seeing Mahadeva prostrated at his feet, Brahman took him up with his left hand. Having thus raised Mahadeva up, Brahman, that powerful and one Lord of all creatures, then addressed his son, whom he met after long time in those words.

BORI CE: 12-338-014

उवाच चैनं भगवांश्चिरस्यागतमात्मजम्
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मेऽन्तिकम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-338-015

कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा
नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः

MN DUTT: 08-177-014

पितामह उवाच स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मेऽन्तिकम्
कच्चित् ते कुशलं पुत्र स्वाध्यायतपसोः सदा
नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः

M. N. Dutt: The Grandfather said Welcome are you, O you of mighty arms! By good luck I see you after such a long time before me. I hope, O son, that everything is right with your penances, and your Vedic studies and recitations. You always observe the austerest penances. hence I ask you about the progress and well-being of those penances of yours.

BORI CE: 12-338-016

रुद्र उवाच
त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम
कुशलं चाव्ययं चैव सर्वस्य जगतस्तथा

MN DUTT: 08-177-015

रुद्र उवाच त्वत्प्रसादेन भगवन् स्वाध्यायतपसोर्मम
कुशलं चाव्ययं चैव सर्वस्य जगतस्त्वथ

M. N. Dutt: Rudra said O Illustrious One, through your grace, all is well with my penances and Vedic studies. It is all right, again, with universe.

BORI CE: 12-338-017

चिरदृष्टो हि भगवान्वैराजसदने मया
ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम्

MN DUTT: 08-177-016

चिरदृष्टो हि भगवान् वैराजसदने मया
ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम्

M. N. Dutt: I saw your illustrious self a long while ago in your own home of happiness and effulgence! I am coming thence to this mountain that is not the habitation of your feet.

BORI CE: 12-338-018

कौतूहलं चापि हि मे एकान्तगमनेन ते
नैतत्कारणमल्पं हि भविष्यति पितामह

MN DUTT: 08-177-017

कौतूहलं चापि हि मे एकान्तगमनेन ते
नैतत् कारणमल्पं हि भविष्यति पितामह

M. N. Dutt: My mind is filled up with great curiosity for your thus coming into such a secluded mind from your usual religion of happiness and splendour. There must be great reason, O Grandfather, for such an act.

BORI CE: 12-338-019

किं नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम्
सुरासुरैरध्युषितमृषिभिश्चामितप्रभैः

BORI CE: 12-338-020

गन्धर्वैरप्सरोभिश्च सततं संनिषेवितम्
उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि

MN DUTT: 08-177-018

किं नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम्
सुरासुरैरध्युषितं ऋषिभिश्चरामितप्रभैः
गन्धर्वैरप्सरोभिश्च सततं संनिषेवितम्
उत्सृज्येम गिरिवरमेकाकी प्राप्तवानसि

M. N. Dutt: Your own foremost of abodes is free from the pains of hunger and thirst and inhabited by both gods and Asuras, by Rishis of great splendour, as also by Gandharvas and Apsaras. Leaving such a spot of happiness, you live alone in this foremost of mountains. The cause of this cannot but be weighty.

BORI CE: 12-338-021

ब्रह्मोवाच
वैजयन्तो गिरिवरः सततं सेव्यते मया
अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट्

MN DUTT: 08-177-019

ब्रह्मोवाच वैजयन्तो गिरिवरः सततं सेव्यते मया
अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट्

M. N. Dutt: This foremost of mountains, called Vaijayanta, is always my abode. Here, with concentrated mind, I meditate on the one universal Soul of infinite proportions.

BORI CE: 12-338-022

रुद्र उवाच
बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयंभुवा
सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट्

MN DUTT: 08-177-020

रुद्र उवाच वहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयम्भुवा
सृज्यन्ते चापरे ब्रह्मन् स चैकः पुरुषो विराट

M. N. Dutt: Rudra said Self-create you are. Many are the Souls that haven been created by you. Others again, O Brahman, are being created by you. The Infinite Soul, however, of whom you speak, is one and single.

BORI CE: 12-338-023

को ह्यसौ चिन्त्यते ब्रह्मंस्त्वया वै पुरुषोत्तमः
एतन्मे संशयं ब्रूहि महत्कौतूहलं हि मे

MN DUTT: 08-177-021

को ह्यसौ चिन्त्यते ब्रह्मस्त्वयैकः पुरुषोत्तमः
एतन्मे संशयं ब्रूहि महत् कौतूहलं हि मे

M. N. Dutt: Who is that foremost of Souls, O Brahman, that is being meditated by you? Great is my curiosity about it. Do you kindly remove the doubt that has possessed my mind!

BORI CE: 12-338-024

ब्रह्मोवाच
बहवः पुरुषाः पुत्र ये त्वया समुदाहृताः
एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि
आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते

MN DUTT: 08-177-022

ब्रह्मोवाच बहवः पुरुषाः पुत्र त्वया ये समुदाहृताः
एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि

M. N. Dutt: Brahman said O son, many are those Souls of whom you speak. The one Soul, however, of whom I am thinking, transcends all Souls and is invisible.

BORI CE: 12-338-025

बहूनां पुरुषाणां स यथैका योनिरुच्यते
तथा तं पुरुषं विश्वं परमं सुमहत्तमम्
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम्

MN DUTT: 08-177-023

आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते
बहूनां पुरुषाणां स यथैका योनिरुच्यते
तथा तं पुरुषं विश्वं परमं सुमहत्तमम्
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम्

M. N. Dutt: The many Souls that exist in the universe constitute the basis upon which that one Soul slands; and since that one Soul is said to be the source whence all the innumerable Purushas have originated, hence all the latter, if they succeed in divesting themselves of attributes, become competent to enter into that one Soul who is at one with the universe, who is supreme, who is the foremost of the foremost, who is eternal, and who is himself divested of and is above all qualities. 77977 Ryt fagd TH

Corresponding verse not found in BORI CE

MN DUTT: 08-177-024

सुमहत्तमम्
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम्

M. N. Dutt: The many Souls that exist in the universe constitute the basis upon which that one Soul slands; and since that one Soul is said to be the source whence all the innumerable Purushas have originated, hence all the latter, if they succeed in divesting themselves of attributes, become competent to enter into that one Soul who is at one with the universe, who is supreme, who is the foremost of the foremost, who is eternal, and who is himself divested of and is above all qualities.

Home | About | Back to Book 12 Contents | ← Chapter 337 | Chapter 339 →