Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 340

BORI CE: 12-340-001

युधिष्ठिर उवाच
धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान्

MN DUTT: 08-179-001

युधिष्ठिर उवाच धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान्

M. N. Dutt: Yudhishthira said You have, O grandfather, described to us the duties belonging to the Religion of Liberation. You should now tell us what the foremost duties are of persons belonging to the several modes of life.

BORI CE: 12-340-002

भीष्म उवाच
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया

MN DUTT: 08-179-002

भीष्म उवाच सर्वत्र विहितो धर्मः स्वर्गः सत्यफलं महत्
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया

M. N. Dutt: Bhishma said “The duties ordained with regard to every mode of life are capable, if well performed, of leading to heaven and the high fruit of Truth. Duties have many doors, and none of the practices enjoined by them fails to produce the desired effect.

BORI CE: 12-340-003

यस्मिन्यस्मिंस्तु विषये यो यो याति विनिश्चयम्
स तमेवाभिजानाति नान्यं भरतसत्तम

MN DUTT: 08-179-003

यस्मिन् यस्मिनश्च विषये यो यो याति विनिश्चयम्
स तमेवाभिजानाति नान्यं भरतसत्तम

M. N. Dutt: Whoever adopts a class of duties with steady and firm faith, praises the duties adopted by him to the exclusion of the rest, О chief of Bharata's race.

BORI CE: 12-340-004

अपि च त्वं नरव्याघ्र श्रोतुमर्हसि मे कथाम्
पुरा शक्रस्य कथितां नारदेन सुरर्षिणा

MN DUTT: 08-179-004

इमां च त्वं नरव्याघ्र श्रोतुमर्हसि मे कथाम्
पुरा शक्रस्य कथितां नारदेन महर्षिणा

M. N. Dutt: This particular subject, however, which you wish me to describe was in days of yore the subject of conversation between the celestial Rishi Narada and the king of the gods, viz., Indra.

BORI CE: 12-340-005

सुरर्षिर्नारदो राजन्सिद्धस्त्रैलोक्यसंमतः
पर्येति क्रमशो लोकान्वायुरव्याहतो यथा

MN DUTT: 08-179-005

महर्षिारदो राजन् सिद्धस्त्रैलोक्यसम्मतः
पर्येति क्रमशो लोकान् वायुरव्याहतो यथा

M. N. Dutt: The great Rishi Narada, O king, adored of all the world, has been crowned with success. He wanders through all the worlds unimpeded, like the all-pervading wind itself.

BORI CE: 12-340-006

स कदाचिन्महेष्वास देवराजालयं गतः
सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत्

MN DUTT: 08-179-006

स कदाचिन्महेष्वास देवराजालयं गतः
सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत्

M. N. Dutt: Once upon a time he went to the abode of Indra. Duly honoured by the king of the gods, he sat close to his host.

BORI CE: 12-340-007

तं कृतक्षणमासीनं पर्यपृच्छच्छचीपतिः
ब्रह्मर्षे किंचिदाश्चर्यमस्ति दृष्टं त्वयानघ

MN DUTT: 08-179-007

तं कृतक्षणमासीनं पर्यपृच्छच्छचीपतिः
महर्षे किंचिदाश्चर्यमस्ति दृष्टं त्वयानघ

M. N. Dutt: Seeing him seated at his ease and free from exhaustion, the husband of Shachi addressed him, saying,-O great Rishi, is there any thing wonderful that has been seen by you, O sinless one?

BORI CE: 12-340-008

यथा त्वमपि विप्रर्षे त्रैलोक्यं सचराचरम्
जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत्

MN DUTT: 08-179-008

यदा त्वमपि विप्रर्षे त्रैलोक्यं सचराचरम्
जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत्

M. N. Dutt: O twice-born Rishi, crowned with ascetic success, you walk about moved by curiosity, through the universe of mobile and immobile objects, seeing all things.

BORI CE: 12-340-009

न ह्यस्त्यविदितं लोके देवर्षे तव किंचन
श्रुतं वाप्यनुभूतं वा दृष्टं वा कथयस्व मे

MN DUTT: 08-179-009

न ह्यस्त्यविदितं लोके देवर्षे तव किंचन
श्रुतं वाप्यनुभूतं वा दृष्टं वा कथयस्व मे

M. N. Dutt: O celestial Rishi, there is nothing in the universe which you do not know. Do you tell me, therefore, of any wonderful event which you may have seen, or heard of, or felt.

BORI CE: 12-340-010

तस्मै राजन्सुरेन्द्राय नारदो वदतां वरः
आसीनायोपपन्नाय प्रोक्तवान्विपुलां कथाम्

MN DUTT: 08-179-010

तस्मै राजन् सुरेन्द्राय नारदो वदतां वरः
आसीनायोपपन्नाय प्रोक्तवान् विपुलां कथाम्

M. N. Dutt: Thus questioned, Narada, that foremost of speakers, O king, then began to recite to the king of the gods the extensive history that follows.

BORI CE: 12-340-011

यथा येन च कल्पेन स तस्मै द्विजसत्तमः
कथां कथितवान्पृष्टस्तथा त्वमपि मे शृणु

MN DUTT: 08-179-011

यथा येन च कल्पेन स तस्मै द्विजसत्तमः
कथां कथितवान् पृष्टस्तथा त्वमपि मे शृणु

M. N. Dutt: Listen now to me as I recount that story which Narada told before Indra. I shall describe it in the same way in which the celestial Rishi had described it, and for the same purpose that he had in view.”

Home | About | Back to Book 12 Contents | ← Chapter 339 | Chapter 341 →