Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 022

BORI CE: 13-022-001

युधिष्ठिर उवाच
न बिभेति कथं सा स्त्री शापस्य परमद्युतेः
कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे

MN DUTT: 09-021-001

युधिष्ठिर उवाच न बिभेति कथं सा स्त्री शापाच्च परमद्युतेः
कथं निवृत्तो भगवांस्तद् भवान् प्रब्रवीतु मे

M. N. Dutt: Yudhishthira said Tell me why had that lady no fear of Ashtavakra's curse although Ashtavakra was gified with great energy? How also did Ashtavakra succeed in returning from that palace?

BORI CE: 13-022-002

भीष्म उवाच
अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम्
न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया

MN DUTT: 09-021-002

भीष्म उवाच अष्टावक्रोऽन्वपृच्छत् तां रूपं विकुरुषे कथम्
न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया

M. N. Dutt: Bhishma said Ashtavakra asked her, saying How do you change your form so? You should not say anything false. I wish to know this. Do you speak truly before a Brahmana.

BORI CE: 13-022-003

स्त्र्युवाच
द्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम
शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम

MN DUTT: 09-021-003

स्व्युरुवाच द्यावापृथिव्योर्यत्रैषा काम्या ब्राह्मणसत्तम
शृणुष्वावहितः सर्वे यदिदं सत्यविक्रम

M. N. Dutt: The lady said O best of Brahmanas, wherever you may live, in the celestial region or on Earth. This desire of union between the sexes is to be observed. O you of infallible prowess, hear with rapt attention, what it all is.

BORI CE: 13-022-004

उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते
अव्युत्थानेन ते लोका जिताः सत्यपराक्रम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-022-005

जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ
स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-021-004

जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ
अव्युत्थानेन ते लोका जिताः सत्यपराक्रम

M. N. Dutt: This trial was converted by me, O sinless one, for examining you aright, O you of infallible prowess, you have conquered all the worlds by the strength of mind.

Corresponding verse not found in BORI CE

MN DUTT: 09-021-005

उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते
स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः

M. N. Dutt: Know me as the embodiment of the Northern point of the compass. You have seen the lightness of the female character. Even old women are tortured by the desires of sexual union.

BORI CE: 13-022-006

तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः
स त्वं येन च कार्येण संप्राप्तो भगवानिह

MN DUTT: 09-021-006

तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः
स त्वं येन च कार्येण सम्प्राप्तो भगवानिह

M. N. Dutt: The grandfather himself and all the gods with Indra have been pleased with you. I know the object for which your illustrious self has come here.

BORI CE: 13-022-007

प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ
तवोपदेशं कर्तुं वै तच्च सर्वं कृतं मया

MN DUTT: 09-021-007

प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ
तवोपदेशं कर्तुं वै तच्च सर्वे कृतं मया

M. N. Dutt: O foremost of twice born persons, you have been sent here by the Rishi Vadanya the father of your bride in order that I may instruct you. According to the wishes of that Rishi I have already instructed you.

BORI CE: 13-022-008

क्षेमी गमिष्यसि गृहाञ्श्रमश्च न भविष्यति
कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति

MN DUTT: 09-021-008

क्षेमैर्गमिष्यसि गृहं श्रमश्च न भविष्यति
कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति

M. N. Dutt: You will return home safely. Your journey back will not be toilsome. You will get for wife the girl you have chosen. She will bear you a son.

BORI CE: 13-022-009

काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम्
अनतिक्रमणीयैषा कृत्स्नैर्लोकैस्त्रिभिः सदा

MN DUTT: 09-021-009

काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तमम्
अनतिक्रमणीया सा कृत्स्नैर्लोकैस्त्रिभिः सदा

M. N. Dutt: Through desire I had solicited you. You gave me the very best answer. People of the three worlds cannot get over the desire for sexual union.

BORI CE: 13-022-010

गच्छस्व सुकृतं कृत्वा किं वान्यच्छ्रोतुमिच्छसि
यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम्

MN DUTT: 09-021-010

गच्छस्व सुकृतं कृत्सा किं चान्यच्छ्रोतुमिच्छसि
यावद् ब्रवीमि विप्रर्षे अष्टावक्र यथातथम्

M. N. Dutt: Return to your quarters, having achieved such merit. What else is there which yo!' wish to hear (from me)? I shall truly describe it to you, O Ashtavakra.

BORI CE: 13-022-011

ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ
तस्य संमाननार्थं मे त्वयि वाक्यं प्रभाषितम्

MN DUTT: 09-021-011

ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ
तस्य सम्माननार्थे मे त्वयि वाक्यं प्रभाषितम्

M. N. Dutt: I was gratified by the Rishi Vadanya in the first instance for your sake, Otwice born ascetic! For the sake of honouring him, I have said all this to you.

BORI CE: 13-022-012

श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः
अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत्

MN DUTT: 09-021-012

भीष्म उवाच श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः
अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत्

M. N. Dutt: Bhishma said Hearing these words of hers, the twiceborn Ashtavakra joined his hands respectfully. He then begged the lady for her permission to return. Getting the permission he sought, he returned to his own hermitage.

BORI CE: 13-022-013

गृहमागम्य विश्रान्तः स्वजनं प्रतिपूज्य च
अभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन

MN DUTT: 09-021-013

गृहमागत्य विश्रान्तः स्वजनं परिपृच्छय च
अभ्यगच्छच्च तं विप्रं न्यायत: कुरुनन्दन

M. N. Dutt: Resting himself for sometime at home and getting the permission of his kinsmen and friends, he then, in a proper way, went, O delighter of the Kurus, to the Brahmana Vadanya.

BORI CE: 13-022-014

पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम्
प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना

MN DUTT: 09-021-014

पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम्
प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना

M. N. Dutt: Welcomed with the usual enquiries by Vadanya the Rishi Ashtavakra, with a wellpleased heart described all that he had seen.

BORI CE: 13-022-015

भवताहमनुज्ञातः प्रस्थितो गन्धमादनम्
तस्य चोत्तरतो देशे दृष्टं तद्दैवतं महत्

MN DUTT: 09-021-015

भवता समनुज्ञातः प्रास्थितो गन्धमादनम्
तस्य चोत्तरतो देशे दृष्टं मे दैवतं महत्

M. N. Dutt: He said ordered by you I proceeded to the mountains of Gandhamadana. In the quarter lying to the north of those mountains I saw a very superior goddess,

BORI CE: 13-022-016

तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः
श्रावितश्चापि तद्वाक्यं गृहमभ्यागतः प्रभो

MN DUTT: 09-021-016

तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः
श्रावितश्चापि तद्वाक्यं गृहं चाभ्यागतः प्रभो

M. N. Dutt: I was received by her with courtesy. She named you before me, and also instructed me in various matters. Having listened to her I have returned,Olord.

BORI CE: 13-022-017

तमुवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम्
नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान्

MN DUTT: 09-021-017

तमुवाच तदा विप्रः सुतां प्रतिगृहाण मे
नक्षत्रविधियोगेन पात्रं हि परमं भवान्

M. N. Dutt: The learned Vadanya said to him take my daughter's hand according to due rites and under the proper constellations. You are the fittest bridegroom I can select for the girl.

BORI CE: 13-022-018

भीष्म उवाच
अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो
कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा

MN DUTT: 09-021-018

भीष्म उवाच अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो
कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत् तदा

M. N. Dutt: Bhishma said Ashtavakra said So be it! and espoused the girl. Indeed, having married the girl, the highly pious Rishi became filled with joy.

BORI CE: 13-022-019

कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम्
उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः

MN DUTT: 09-021-019

कन्यां तां प्रतिगृह्मैव भार्यां परमशोभनाम्
उवास मुदितस्तत्र स्वाश्रमे विगतज्वरः

M. N. Dutt: Having taken as his wife that beautiful lady, the Rishi continued to live in his own hermitage freed from every sort of mental trouble.

Home | About | Back to Book 13 Contents | ← Chapter 21 | Chapter 23 →