Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 071

BORI CE: 13-071-001

युधिष्ठिर उवाच
उक्तं वै गोप्रदानं ते नाचिकेतमृषिं प्रति
माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो

MN DUTT: 09-072-001

युधिष्ठिर उवाच उक्तं ते गोप्रदानं वै नाचिकेतमृषि प्रति
माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो

M. N. Dutt: Yudhishthira said You have O grandfather, describe to me the topic of gifts of kine in speaking of the Rishi Nachiketa You have also, related O powerful one, the efficacy and preeminence of that act.

BORI CE: 13-071-002

नृगेण च यथा दुःखमनुभूतं महात्मना
एकापराधादज्ञानात्पितामह महामते

MN DUTT: 09-072-002

नृगेण च महदुःखमनुभूतं महात्मना
एकापराधदज्ञानात् पितामह महामते

M. N. Dutt: You have also told me O grandfather, of great intelligence, the exceedingly painful character of the misfortune that befell the great king Nriga on account of a single transgression of his.

BORI CE: 13-071-003

द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः
मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया

MN DUTT: 09-072-003

द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धतः
मोक्षहेतुरभूत् कृष्णस्तदप्यवधृतं मया

M. N. Dutt: He had to live for a long time at Dvaravati (in the form of a mighty lizard) and how Krishna became the instrument of his rescue from that miserable condition.

BORI CE: 13-071-004

किं त्वस्ति मम संदेहो गवां लोकं प्रति प्रभो
तत्त्वतः श्रोतुमिच्छामि गोदा यत्र विशन्त्युत

MN DUTT: 09-072-004

किं त्वस्ति मम संदेहो गवां लोकं प्रति प्रभो
तत्त्वतः श्रोतुमिच्छामि गोदा यत्र वसन्त्युत

M. N. Dutt: I have, however one doubt. About the regions of kine. I wish to hear particularly about those regions which are reserved for the residence of persons who make gifts of kine.

BORI CE: 13-071-005

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथापृच्छत्पद्मयोनिमेतदेव शतक्रतुः

MN DUTT: 09-072-005

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथापृच्छत् पद्मयोनिमेतदेव शतक्रतुः

M. N. Dutt: Bhishma said Regarding it is cited the old discourse between him who sprang from the primeval lotus and him who performed a hundred sacrifices.

BORI CE: 13-071-006

शक्र उवाच
स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वया त्विषा
गोलोकवासिनः पश्ये व्रजतः संशयोऽत्र मे

MN DUTT: 09-072-006

शक्र उवाच स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वयार्चिषा
गोलोकवासिनः पश्ये व्रजतः संशयोऽत्र मे

M. N. Dutt: Shakra said I see, O grandfather, that those who live in the region of kine transcend by their effulgence the prosperity of the celestial dwellers and pass them by. This has created a doubt in my mind.

BORI CE: 13-071-007

कीदृशा भगवँल्लोका गवां तद्ब्रूहि मेऽनघ
यानावसन्ति दातार एतदिच्छामि वेदितुम्

MN DUTT: 09-072-007

कीदृशा भगवॅल्लोका गवां तद् ब्रूहि मेऽनघ
यानावसन्ति दातार एतदिच्छामि वेदितुम्

M. N. Dutt: Of what kind, O holy one, are the regions of kine? Tell me all about them, O sinless one. Indeed, what is the nature of those regions that are inhabited by givers of kine? I wish to know this.

BORI CE: 13-071-008

कीदृशाः किंफलाः कः स्वित्परमस्तत्र वै गुणः
कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः

MN DUTT: 09-072-008

कीदृशाः किंफलाः किंस्वित् परमस्तत्र को गुणः
कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः

M. N. Dutt: Of what kind are those regions? What fruits do they yield? What is the highest object there which the inhabitants thereof succeed in acquiring? What are its virtues. How also do men, shorn of anxiety, succeed in going to those regions?

BORI CE: 13-071-009

कियत्कालं प्रदानस्य दाता च फलमश्नुते
कथं बहुविधं दानं स्यादल्पमपि वा कथम्

MN DUTT: 09-072-009

कियत्कालं प्रदानस्य दाता च फलमश्नुते
कथं बहुविधं दानं स्यादल्पमपि वा कथम्

M. N. Dutt: For what period does the giver of a cow enjoy the fruits of his gift? How may persons make gifts of many kine and how may they make gifts of a few kine?

BORI CE: 13-071-010

बह्वीनां कीदृशं दानमल्पानां वापि कीदृशम्
अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे

MN DUTT: 09-072-010

बह्वीनां कीदृशं दानमल्पानां वापि कीदृशम्
अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे

M. N. Dutt: What are the merits of the gifts of many kine and what those of the gifts of a few only. How also do persons become givers of kine without really giving any kine? Do you tell me all this.

BORI CE: 13-071-011

कथं च बहुदाता स्यादल्पदात्रा समः प्रभो
अल्पप्रदाता बहुदः कथं च स्यादिहेश्वर

MN DUTT: 09-072-011

कथं वा बहुदाता स्यादल्पदात्रा समः प्रभो
अल्पप्रदाता बहुदः कथं स्वित् स्यादिहेश्वर

M. N. Dutt: How does one making gifts of even many kine, O powerful lord, become the equal of one who has made gifts of only a few kine? How also does one who has made gifts of only few kine equal one who has made gifts of many kine?

BORI CE: 13-071-012

कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते
एतत्तथ्येन भगवन्मम शंसितुमर्हसि

MN DUTT: 09-072-012

कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते
एतत् तथ्येन भगवन् मम शंसितुमर्हसि

M. N. Dutt: What kind of present is considered and distinguished for preeminence in the matter of gifts of kine? You should, O holy one, describe to me all this according to truth.

Home | About | Back to Book 13 Contents | ← Chapter 70 | Chapter 72 →