Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 102

BORI CE: 13-102-001

युधिष्ठिर उवाच
श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम्
फलं बलिविधाने च तद्भूयो वक्तुमर्हसि

MN DUTT: 09-099-001

युधिष्ठिर उवाच श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम्
फलं बलिविधाने च तद् भूयो वक्तुमर्हसि

M. N. Dutt: Yudhishthira said I have, O chief of the Bharatas, heard what the merits which presenters of flowers and lincense and lights acquire. I have heard you speak also of the merits of a due observance of the ordinances in respect of the presentation of the Bali. You should, O grandfather, discourse to me once more on this subject.

BORI CE: 13-102-002

धूपप्रदानस्य फलं प्रदीपस्य तथैव च
बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः

MN DUTT: 09-099-002

धूपप्रदानस्य फलं प्रदीपस्य तथैव च
बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः

M. N. Dutt: Indeed, tell me. O Sire once more of the merits of presenting incense and lights. Why Balis offered the ground by householders. are on

BORI CE: 13-102-003

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नहुषं प्रति संवादमगस्त्यस्य भृगोस्तथा

MN DUTT: 09-099-003

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नहुषस्य च संवादमगस्त्यस्य भृगोस्तथा

M. N. Dutt: Bhishma said Regarding it is recited the old discourse between Nahusha and Agastya and Bhrigu.

BORI CE: 13-102-004

नहुषो हि महाराज राजर्षिः सुमहातपाः
देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा

MN DUTT: 09-099-004

नहुषो हि महाराज राजर्षिः सुमहातपाः देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा

M. N. Dutt: The royal sage Nahusha, O monarch, having penances for wealth, acquired the sovereignty of the celestial region by his own good deeds.

BORI CE: 13-102-005

तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन्
मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः

MN DUTT: 09-099-005

तत्रापि प्रयतो राजन् नहुषस्त्रिदिवे वसन्
मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः

M. N. Dutt: With controlled senses, O king, he lived in the celestial region, engaged in doing diverse acts of both human an celestial nature.

BORI CE: 13-102-006

मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः
प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः

MN DUTT: 09-099-006

मानुष्यस्तत्र सर्वा:स्म क्रियास्तस्य महात्मनः
प्रवृत्तस्त्रिदिवे राजन् दिव्याश्चैव सनातनाः

M. N. Dutt: From that great kuig flowed various kinds of human acts and various kinds of celestial deeds, also, O king.

BORI CE: 13-102-007

अग्निकार्याणि समिधः कुशाः सुमनसस्तथा
बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च

BORI CE: 13-102-008

सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः
जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः

MN DUTT: 09-099-007

अग्निकार्याणि समिधः कुशाः सुमनसस्तथा
बलयश्चान्नलाजाभिषूपनं दीपकर्म च
सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः
जपयज्ञान्मनोयज्ञास्त्रिदिवेऽपि चकार सः

M. N. Dutt: The various rites with respect to the sacrificial fire, the collection of sacred fuel and of Kusha grass, as also of flowers, and the presentation of Bali consisting of food adorned with fried paddy, and the offer of incense and of light, all there, O monarch, occurred daily in the house of that great king while he lived in the celestial region. Indeed, though living in the celestial region. he celebrated the sacrifice of recitation and the sacrifice of meditation.

BORI CE: 13-102-009

दैवतान्यर्चयंश्चापि विधिवत्स सुरेश्वरः
सर्वाण्येव यथान्यायं यथापूर्वमरिंदम

MN DUTT: 09-099-008

देवानभ्यर्चयच्चापि विधिवत् स सुरेश्वरः
सर्वानेव यथान्यायं यथापूर्वमरिन्दम

M. N. Dutt: And, O chastiser of foes, Nahusha, although he had become the king's of the deities, yet adored all the deities, as he used to do formerly, with due rites and ceremonies.

BORI CE: 13-102-010

अथेन्द्रस्य भविष्यत्वादहंकारस्तमाविशत्
सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपते

MN DUTT: 09-099-009

अथेन्द्रोऽहमिति ज्ञात्वां अहंकारं समाविशत्
सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपतेः

M. N. Dutt: Sometime after, Nahusha realised his position as the king of the deities. This filled him with pride. From that time all his deeds were suspended.

BORI CE: 13-102-011

स ऋषीन्वाहयामास वरदानमदान्वितः
परिहीनक्रियश्चापि दुर्बलत्वमुपेयिवान्

MN DUTT: 09-099-010

स ऋषीन् वाहयामास वरदानमदान्वितः
परिहीणक्रियश्चैव दुर्बलत्वमुपेयिवान्

M. N. Dutt: Filled with pride on account of the boon he had received from all the celestials, Nahusha caused the very Rishis to bear hiin on their shoulders. On account, however, of his abstention from all religious acts, his energy began to wane.

BORI CE: 13-102-012

तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान्
अहंकाराभिभूतस्य सुमहानत्यवर्तत

MN DUTT: 09-099-011

तस्य वाहयतः कालो मुनिमुख्यास्तपोधनान्
अहंकाराभिभूतस्य सुमहानभ्यवर्तत

M. N. Dutt: The time was very long for which Nahusha, filled with arrogance, continued to employ the foremost of Rishis, having penances for wealth, as the bearers of his vehicles.

BORI CE: 13-102-013

अथ पर्यायश ऋषीन्वाहनायोपचक्रमे
पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत

MN DUTT: 09-099-012

अथ पर्यायशः सर्वान् वाहनायोपचक्रमे
पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत

M. N. Dutt: He make the Rishis perform by turns this humiliating work. The day came when it was Agastya's turn to carry the vehicle, O Bharata.

BORI CE: 13-102-014

अथागम्य महातेजा भृगुर्ब्रह्मविदां वरः
अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत्

BORI CE: 13-102-015

एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः
नहुषस्य किमर्थं वै मर्षयाम महामुने

MN DUTT: 09-099-013

अथागत्य महातेजा भृगुर्ब्रह्मविदां वरः
अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत्
एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः
नहुषस्य किमर्थं वै मर्षयाम महामुने

M. N. Dutt: At that time, Bhrigu, that foremost of all persons conversant with Brahma went to Agastya while the latter was seated in his hermitage, and addressing him said, O great ascetic, why should we patiently suffer such indignities inflicted on us by this wicked Nahusha who has become the king of the deities.

BORI CE: 13-102-016

अगस्त्य उवाच
कथमेष मया शक्यः शप्तुं यस्य महामुने
वरदेन वरो दत्तो भवतो विदितश्च सः

MN DUTT: 09-099-014

अगस्त्य उवाच कथमेष मया शक्यः शप्तुं यस्य महामुने
वरदेन वरो दत्तो भवतो विदितश्च सः

M. N. Dutt: Agastya said How can, succeed in cursing Nahusha, O great Rishi? You know how the Boongiving (Brahman) himself has given Nahusha the best of boons.

BORI CE: 13-102-017

यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति
इत्यनेन वरो देवाद्याचितो गच्छता दिवम्

MN DUTT: 09-099-015

यो मे दृष्टिपथं गच्छेत् स मे वश्यो भवेदिति
इत्यनेन वरं देवो याचितो गच्छता दिवम्

M. N. Dutt: Coming to the celestial region, the boon that Nahusha prayed for, was that, whoever would come within the range of his vision would, deprived of all energy, come within his control.

BORI CE: 13-102-018

एवं न दग्धः स मया भवता च न संशयः
अन्येनाप्यृषिमुख्येन न शप्तो न च पातितः

MN DUTT: 09-099-016

एवं न दग्धः स मया भवता च न संशयः
अन्येनाप्यषिमुख्येन न दग्धो न च पातितः

M. N. Dutt: The selfborn Brahman granted him this boon, and it is therefore that neither yourself nor I have been able to consume him. Forsooth, it is for this reason that none one else amongst the foremost of Rishis has been able to consume or throw him down from his elevated position.

BORI CE: 13-102-019

अमृतं चैव पानाय दत्तमस्मै पुरा विभो
महात्मने तदर्थं च नास्माभिर्विनिपात्यते

MN DUTT: 09-099-017

अमृतं चैव पानाय दत्तमस्मै पुरा विभो
महात्मना तदर्थं च नास्माभिर्विनिपात्यते

M. N. Dutt: Formerly, O lord, nectar was given by Brahman to Nahusha for drinking. Therefore we can do nothing to him.

BORI CE: 13-102-020

प्रायच्छत वरं देवः प्रजानां दुःखकारकम्
द्विजेष्वधर्मयुक्तानि स करोति नराधमः

MN DUTT: 09-099-018

प्रायच्छत वरं देवः प्रजानां दुःखकारणम्
द्विजेष्वधर्मयुक्तानि स करोति नराधमः

M. N. Dutt: The great god, it appears, gave that boon to Nahusha for plunging all creatures into grief. That wretched behaves most unrighteously towards the Brahmanas.

BORI CE: 13-102-021

अत्र यत्प्राप्तकालं नस्तद्ब्रूहि वदतां वर
भवांश्चापि यथा ब्रूयात्कुर्वीमहि तथा वयम्

MN DUTT: 09-099-019

तत्र यत्प्राप्तकालं नस्तद् ब्रूहि वदतां वर
भवांश्चापि यथा ब्रूयात् तत्कर्तास्मि न संशयः

M. N. Dutt: O foremost of all speakers, tell us what should be done under the circumstances. Forsooth, I shall do what you will advise. man

BORI CE: 13-102-022

भृगुरुवाच
पितामहनियोगेन भवन्तमहमागतः
प्रतिकर्तुं बलवति नहुषे दर्पमास्थिते

MN DUTT: 09-099-020

भृगु उवाच पितामहनियोगेन भवन्तं सोऽहमागतः
प्रतिकर्तुं बलवति नहुषे दैवेमोहिते

M. N. Dutt: Bhrigu said It is at the command of the Grandfather that I have come to you with the view of counteracting the power of Nahusha who is gifted with great energy but who has been stupefied by fatc.

BORI CE: 13-102-023

अद्य हि त्वा सुदुर्बुद्धी रथे योक्ष्यति देवराट्
अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा

MN DUTT: 09-099-021

अद्य हि त्वां सुदुर्बुद्धी रथे योक्ष्यति देवराट्
अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा

M. N. Dutt: That exceedingly wicked being who has become the king of the celestials, will today yoke you to his car. With the help of my power I shall today hurl him down from his position as Indra on account of his having transcended all restraints.

BORI CE: 13-102-024

अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम्
संचाल्य पापकर्माणमिन्द्रस्थानात्सुदुर्मतिम्

MN DUTT: 09-099-022

अद्येन्द्र स्थापयिष्यामि पश्यतस्ते शतक्रुतम्
संचाल्य पापकर्माणमैन्द्रात् स्थानात् सुदुर्मतिम्

M. N. Dutt: I shall today, in your very sight, reestablish the true Indra in his position, him, viz., who has celebrated a hundred horse sacrifices, having hurled the wicked and sinful Nahusha from that seat.

BORI CE: 13-102-025

अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति
दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः

MN DUTT: 09-099-023

अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति
दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः

M. N. Dutt: That impious king of the celestials will today insult you by a kick, on account of his understanding being afflicted by fate and for bringing about his own downfall.

BORI CE: 13-102-026

व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम्
अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम्

MN DUTT: 09-099-024

व्युत्क्रान्तधर्मं तमहं घर्षणामर्षितो भृशम्
अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजदुहम्

M. N. Dutt: Euraged at such an insult I shall today curse that sinful wretch, that enemy of the Brahmanas, who has transcended all restrains, saying, Be you metamorphosed into a snake.

BORI CE: 13-102-027

तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम्
धरण्यां पातयिष्यामि प्रेक्षतस्ते महामुने

MN DUTT: 09-099-025

तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम्
धरण्यां पातयिष्यामि पश्यतस्ते महामुने

M. N. Dutt: Before your eyes, O great ascetic, I shall today hurl down on the Earth the wicked Nahusha who shall be deprived of all power on account of the cries of Fie that will be uttered from all sides.

BORI CE: 13-102-028

नहुषं पापकर्माणमैश्वर्यबलमोहितम्
यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने

MN DUTT: 09-099-026

नहुषं पापकर्माणमैश्वर्यबलमोहितम्
यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने

M. N. Dutt: Indeed, I shall hurl down Nahusha today, that sinful man, who has, besides, been stupefied by lordship and power. I shall do this, if you like it, О ascetic.

BORI CE: 13-102-029

एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः
अगस्त्यः परमप्रीतो बभूव विगतज्वरः

MN DUTT: 09-099-027

एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः
अगस्त्यः परमप्रीतो बभूव विगतज्वरः

M. N. Dutt: Thus addressed by Bhrigu, Mitravaruna's son Agastya of unfading power and glory, became highly pleased and freed from every anxiety.

Home | About | Back to Book 13 Contents | ← Chapter 101 | Chapter 103 →