Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 106

BORI CE: 13-106-001

युधिष्ठिर उवाच
दानं बहुविधाकारं शान्तिः सत्यमहिंसता
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत्

MN DUTT: 09-103-001

युधिष्ठिर उवाच दानं बहुविधाकारं शान्तिः सत्यमहिंसितम्
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत्

M. N. Dutt: Yudhishthira said You have described to us the various kinds of gifts, tranquillity of soul, Truth, mercy, contentment with one's married wife, and the merits of gift.

BORI CE: 13-106-002

पितामहस्य विदितं किमन्यत्र तपोबलात्
तपसो यत्परं तेऽद्य तन्मे व्याख्यातुमर्हसि

MN DUTT: 09-103-002

पितामहस्य विदितं किमन्यत् तपसो बलात्
तपसो यत्परं तेऽद्य तन्नो व्याख्यातुमर्हसि

M. N. Dutt: You know very well, O grandfather, that there is nothing whose power is superior to that of Penances. You should explain to us what forms the highest penance.

BORI CE: 13-106-003

भीष्म उवाच
तपः प्रचक्षते यावत्तावल्लोका युधिष्ठिर
मतं मम तु कौन्तेय तपो नानशनात्परम्

BORI CE: 13-106-004

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भगीरथस्य संवादं ब्रह्मणश्च महात्मनः

MN DUTT: 09-103-003

भीष्म उवाच तपः प्रचक्षते यावत् तावल्लोको युधिष्ठिर
मतं ममात्र कौन्तेय तपो नानशनात् परम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भगीरथस्य संवादं ब्रह्मणश्च महात्मनः

M. N. Dutt: Bhishma said I tell you, O Yudhishthira, that one acquires a regions of happiness according to the nature of penances he practises. This is what I hold, O son of Kunti, that there is no Penance superior to abstention from food. Regarding it is recited the ancient discourse between Bhagiratha and the illustrious Brahman.

BORI CE: 13-106-005

अतीत्य सुरलोकं च गवां लोकं च भारत
ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतिः

MN DUTT: 09-103-004

अतीत्य सुरलोकं च गवां लोकं च भारत
ऋषिलोकं च सोऽगच्छद् भगीरथ इति श्रुतम्

M. N. Dutt: We have heard, O Bharata, that Bhagiratha attained to that region which is superior to that of the celestials of kine, and of the Rishis.

BORI CE: 13-106-006

तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन्भगीरथम्
कथं भगीरथागास्त्वमिमं देशं दुरासदम्

MN DUTT: 09-103-005

तं तु दृष्ट्वा वचः प्राह ब्रह्मा राजन् भगीरथम्
कथं भगीरथागास्त्वमिमं लोकं दुरासदम्

M. N. Dutt: Seeing this, O monarch, the Grandfather Brahman, addressing Bhagirama, said, How, O Bhagiratha, have you attained to this region that is so hard to get at.

BORI CE: 13-106-007

न हि देवा न गन्धर्वा न मनुष्या भगीरथ
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः

MN DUTT: 09-103-006

न हि देवा न गन्धर्वा न मनुष्या भगीरथ
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः

M. N. Dutt: Neither the celestials, nor Gandharvas, nor mankind, o Bhagiratha, succeed in coming here without having performed the severest austerities. How, indeed, have you come by this region.

BORI CE: 13-106-008

भगीरथ उवाच
निःशङ्कमन्नमददं ब्राह्मणेभ्यः; शतं सहस्राणि सदैव दानम्
ब्राह्मं व्रतं नित्यमास्थाय विद्धि; न त्वेवाहं तस्य फलादिहागाम्

MN DUTT: 09-103-007

भगीरथ उवाच निष्काणां वै ह्यददं ब्राह्मणेभ्यः शतं सहस्राणि सदैव दानम्
ब्राह्यं व्रतं नित्यमास्थाय विद्वन् न त्वेवाहं तस्य फलादिहागाम्

M. N. Dutt: Bhagiratha said I used to make gifts of hundred thousands of gold coins to the Brahmanas practising the vow of celibacy all the while. It is not by dint of the merit of those, gifts, O learned one, that I have acquired this region.

BORI CE: 13-106-009

दशैकरात्रान्दश पञ्चरात्रा;नेकादशैकादशकान्क्रतूंश्च
ज्योतिष्टोमानां च शतं यदिष्टं; फलेन तेनापि च नागतोऽहम्

MN DUTT: 09-103-008

नेकादशैकादशकान् क्रतूंश्च
ज्योतिष्टोमानां च शतं यदिष्टं फलेन तेनापि च नागतोऽहम्

M. N. Dutt: I celebrated the Ekaratri (onenight's) sacrifice (consisting of fasts and gifts) for ten times, and the Pancharatri (fivenights) sacrifices for as many times. I performed eleven times the Ekadashratri sacrifice. I performed a hundred times the great sacrifices of Jyotishtoma. It is not, however, through the merits of those sacrifices that I have acquired this region of happiness.

BORI CE: 13-106-010

यच्चावसं जाह्नवीतीरनित्यः; शतं समास्तप्यमानस्तपोऽहम्
अदां च तत्राश्वतरीसहस्रं; नारीपुरं न च तेनाहमागाम्

MN DUTT: 09-103-009

यच्चावसं जाह्नवीतीरनित्यः शतं समास्तप्यमानस्तपोऽहम्
अदां च तत्राश्वतरीसहस्रं नारीपुरं न च तेनाहमागाम्

M. N. Dutt: For a hundred years I lived continuously by the side of the sacred Jahnavi, all the while performed the severest austerities. There I made gifts to the Brahmanas of thousands of males and numberless female slaves.

BORI CE: 13-106-011

दशायुतानि चाश्वानामयुतानि च विंशतिम्
पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः

MN DUTT: 09-103-010

दशायुतानि चाश्वानां गोऽयुतानि च विंशतिम्
पुष्करेषु द्विजातिभ्यः प्रादां शतसहस्रशः

M. N. Dutt: By the side of the Pushkara lake I made gifts to the Brahmanas, for a hundred thousand times, a hundred thousand horses, and two hundred thousand kine.

BORI CE: 13-106-012

सुवर्णचन्द्रोडुपधारिणीनां; कन्योत्तमानामददं स्रग्विणीनाम्
षष्टिं सहस्राणि विभूषितानां; जाम्बूनदैराभरणैर्न तेन

MN DUTT: 09-103-011

सुवर्णचन्द्रोत्तमधारिणीनां कन्योत्तमानामददं सहस्रम्
षष्टिं सहस्राणि विभूषितानां जाम्बूनदैराभरणैर्न तेन

M. N. Dutt: I also gave away a thousand women of great beauty, each adorned with golden moons, and sixty thousand more, decked with ornaments of pure gold. It is not, however, through the merits of those deeds that I have succeeded in acquiring these regions.

BORI CE: 13-106-013

दशार्बुदान्यददं गोसवेज्या;स्वेकैकशो दश गा लोकनाथ
समानवत्साः पयसा समन्विताः; सुवर्णकांस्योपदुहा न तेन

MN DUTT: 09-103-012

स्वेकैकशो दश गा लोकनाथ
समानवत्साः पयमा समन्तिताः सुवर्णकांस्योपदुहा न तेन

M. N. Dutt: O lord of the universe, performing those sacrifices known as Gosava, I gave away ten Arvudas of kine, presenting each Brahmana with ten kine, each of whom was accompanied with her calf, each of whom gave milk at the time, and with each of whom were given a vessel of gold and one white brass for milking her.

BORI CE: 13-106-014

अप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम्
गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च

MN DUTT: 09-103-013

आप्तोर्यामेषु नियतमेकैकस्मिन् दशाददम्
गृष्टीनां क्षीरदात्रीणां रोहिणीनां शतानि च

M. N. Dutt: Celebrating many Soma sacrifices, I gave away to cach Brahinana ten kine each of whom gave milk, and each of whom had brought forth only her first calf, besides making presents to them of hundreds of kine belonging to that kind which is known by the name of Rohini.

BORI CE: 13-106-015

दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह
प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः

MN DUTT: 09-103-014

दोग्ध्रीणां वै गवां चापि प्रयुतानि दशैव ह
प्रादां दशगुणं ब्रह्मन् न तेनाहमिहागतः

M. N. Dutt: I also gave away to the Brahmanas twice ten Prayutas of other kine, all giving milk, It is not through the merit of those gifts, O Brahman, that I have succeeded in acquiring to this region of happiness.

BORI CE: 13-106-016

वाजिनां बाह्लिजातानामयुतान्यददं दश
कर्काणां हेममालानां न च तेनाहमागतः

MN DUTT: 09-103-015

वाजिनां बाह्निजातानामयुतान्यददं दशा कर्काणां हेममालानां न च तेनाहमागतः

M. N. Dutt: I also gave away a hundred thousand horses of the Valhika breed, all of white complexion, and adorned with garlands of gold. It is not, however, through the merits of those deeds that I have acquired this region.

BORI CE: 13-106-017

कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम्
एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः

MN DUTT: 09-103-016

कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन् दशान्वहम्
एकैकस्मिन् क्रतौ तेन फलेनाहं च चागतः

M. N. Dutt: I gave also eight crores of golden coins to the Brahmanas, O Brahmana, and another ten crores also in each sacrifice that I celebrated. It is not, however, through the merits of those deeds that I have acquired this region of happiness.

BORI CE: 13-106-018

वाजिनां श्यामकर्णानां हरितानां पितामह
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च

MN DUTT: 09-103-017

वाजिनां श्यामकर्णानां हरितानां पितामह
प्रादां हेमस्रजां ब्रह्मन् कोटीर्दश च सप्त च

M. N. Dutt: I also gave away seventeen crors of horses, O Grandfather, each of green colour, each having black ears, and each adorned with garlands of gold.

BORI CE: 13-106-019

ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान्
पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च

MN DUTT: 09-103-018

ईषादन्तान् महाकायान् काञ्चनस्रग्विभूषितान्
पद्मिनो वै सहस्राणि प्रादां दश च सप्त च

M. N. Dutt: I also gave away seventeen thousand huge elephants having teeth as large as ploughshares, each having those whirls on its body, which are called Padmas, and each bedecked with garlands of gold.

BORI CE: 13-106-020

अलंकृतानां देवेश दिव्यैः कनकभूषणैः
रथानां काञ्चनाङ्गानां सहस्राण्यददं दश
सप्त चान्यानि युक्तानि वाजिभिः समलंकृतैः

MN DUTT: 09-103-019

अलंकृतानां देवेश दिव्यैः कनकभूषणैः
रथानां काञ्चनाङ्गानां सहस्राण्यददं दशा

M. N. Dutt: I gave away ten thousand cars, Grandfather, whose parts were made of gold, and which were adorned with various ornaments of gold.

Corresponding verse not found in BORI CE

MN DUTT: 09-103-020

सप्त चान्यानि युक्तानि वाजिभिः समलंकृतः
दक्षिणावयवाः केचिद् वेदैर्ये सम्प्रकीर्तिताः

M. N. Dutt: vast sum I also gave away seven thousand other cars with horses yoked to each. All the horses that were yoked to them were adorned with omaments of gold. Those cars represented the presents of a sacrifice and were of exactly that kind which is indicated in the Vedas.

BORI CE: 13-106-021

दक्षिणावयवाः केचिद्वेदैर्ये संप्रकीर्तिताः
वाजपेयेषु दशसु प्रादां तेनापि नाप्यहम्

MN DUTT: 09-103-020

सप्त चान्यानि युक्तानि वाजिभिः समलंकृतः
दक्षिणावयवाः केचिद् वेदैर्ये सम्प्रकीर्तिताः

MN DUTT: 09-103-021

वाजपेयेषु दशसु प्रादां तेष्वपि चाप्यहम्
शक्रतुल्यप्रभावाणामिज्यया विक्रमेण ह

M. N. Dutt: vast sum I also gave away seven thousand other cars with horses yoked to each. All the horses that were yoked to them were adorned with omaments of gold. Those cars represented the presents of a sacrifice and were of exactly that kind which is indicated in the Vedas. In the ten great Vajapeya sacrifices that I celebrated I gave away a thousand heroes each gified with the power of Indra himself, judged by their prowess and the sacrifices they had celebrated.

BORI CE: 13-106-022

शक्रतुल्यप्रभावानामिज्यया विक्रमेण च
सहस्रं निष्ककण्ठानामददं दक्षिणामहम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-106-023

विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह
अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः

MN DUTT: 09-103-022

सहस्रं निष्ककण्ठानामददं दक्षिणामहम्
विजित्य भूपतीन् सर्वानथैरिष्ट्वा पितामह
अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः

M. N. Dutt: Spending a of money, O Grandfather, and celebrating eight Rajasuya Sacrifices. I gave away to the Brahmanas who officiated in them, a thousand kings whose necks were adorned with garlands of gold, after having defeated them in battle. It is not, however, through the merits of those deeds that I have acquired this region.

BORI CE: 13-106-024

स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते

MN DUTT: 09-103-023

स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते
वाजिनां च सहस्रे द्वे सुवर्णशतभूषित
वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम्

M. N. Dutt: In those sacrifices, O Lord of the universe, I made presents as profuse as the stream of Ganga herself. Each Brahmana I gave two thousand elephants decked with gold, as many horses adorned with golden ornaments, and a hundred villages of the best kind.

BORI CE: 13-106-025

वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते
वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम्
तपस्वी नियताहारः शममास्थाय वाग्यतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-106-026

दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम्
मूर्ध्ना धारां महादेवः शिरसा यामधारयत्
न तेनाप्यहमागच्छं फलेनेह पितामह

MN DUTT: 09-103-024

तपस्वी नियताहारः शममास्थाय वाग्यतः
दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम्
मूर्धा धारां महादेवः शिरसा यामधारयत्
न तेनाप्यहमागच्छं फलेनेह पितामह

M. N. Dutt: Indeed, I gave these thrice to each Brahmana obscrvant of penances, living on regulated dict, adopting tranquillity of soul, and controlling speech, I lived for a long time on the breast of Himavat by the side of that Ganga whose irresistible current was borne by Mahadeva on his head. It is not through the merit of these deeds, O grandfather, that I have acquired this region.

BORI CE: 13-106-027

शम्याक्षेपैरयजं यच्च देवा;न्सद्यस्कानामयुतैश्चापि यत्तत्
त्रयोदशद्वादशाहांश्च देव; सपौण्डरीकान्न च तेषां फलेन

MN DUTT: 09-103-025

शम्याक्षेपैरयजं यच्च देवान् साद्यस्कानामयुतैश्चापि यत्तत्
त्रयोदशद्वादशाहैश्च देव सपौण्डरीकान्न च तेषां फलेन

M. N. Dutt: Throwing the Shami, I worshipped the gods in numberless such sacrifices as are completed in course of single day, and such others as take twelve days for completing, and others still as can be completed in thirteen days, besides many Pundarikas. I have not acquired this region through the merits of any of those sacrifices.

BORI CE: 13-106-028

अष्टौ सहस्राणि ककुद्मिनामहं; शुक्लर्षभाणामददं ब्राह्मणेभ्यः
एकैकं वै काञ्चनं शृङ्गमेभ्यः; पत्नीश्चैषामददं निष्ककण्ठीः

MN DUTT: 09-103-026

अष्टौ सहस्राणि ककुह्मिनामहं शुक्लर्षभाणामददं द्विजेभ्यः
एकैकं वै काञ्चनं शृंगमेभ्यः पत्नीश्चैषामददं निष्ककण्ठीः

M. N. Dutt: I gave to the Brahmanas eight thousands of white bulls, each possessed of a beautiful hump, and each having one of its horns covered with gold. To them I also gave beautiful wives whose necks were adorned with chains of gold.

BORI CE: 13-106-029

हिरण्यरत्ननिचितानददं रत्नपर्वतान्
धनधान्यसमृद्धांश्च ग्रामाञ्शतसहस्रशः

MN DUTT: 09-103-027

हिरण्यरत्नानिचयानददं रत्नपर्वतान्
धनधान्यसमृद्धाश्च ग्रामाश्चान्ये सहस्रशः

M. N. Dutt: I also gave away inasses of gold and wealth of other kinds. I gave away hills of gems and valuable stones. I gave away Villages, thousands in number and filled with wealth and corn.

BORI CE: 13-106-030

शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः
इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च

MN DUTT: 09-103-028

शतं शतानां गृष्टीनामददं चायतन्द्रितः
इष्ट्वा कैर्महायज्ञै ाह्मणेभ्यो न तेन च

M. N. Dutt: With all my senses about me, I gave away the Brahmanas a hundred thousand kine each of whom had brought forth only her first calf, at many great sacrifices which I celebrated. It i is not, however, through the merits of those। deeds that I have acquired this region.

BORI CE: 13-106-031

एकादशाहैरयजं सदक्षिणै;र्द्विर्द्वादशाहैरश्वमेधैश्च देव
आर्कायणैः षोडशभिश्च ब्रह्मं;स्तेषां फलेनेह न चागतोऽस्मि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-103-029

द्विादशाहैरश्वमेधैश्च देव
स्तेषां फलेनेह च चागतोऽस्मि

M. N. Dutt: I worshipped the celestials in a sacrifice that is completed in eleven days. Twice I worshipped them in sacrifices that are completed in twelve days. I worshipped ther, also many a time in the Horsesacrifices. I performed the Arkayana sacrifice sixteen times, it is not through the merits of those deeds that I have acquired this region.

BORI CE: 13-106-032

निष्कैककण्ठमददं योजनायतं; तद्विस्तीर्णं काञ्चनपादपानाम्
वनं चूतानां रत्नविभूषितानां; न चैव तेषामागतोऽहं फलेन

MN DUTT: 09-103-030

निष्कैककण्ठमददं योजनायतं तद्विस्तीर्णं काञ्चपादपानाम्
वनं वृतानां रत्नविभूषितानां न चैव तेषामागतोऽहं फलेन

M. N. Dutt: I also gave each Branis. 17 a forest of Kanchana trees extending for Yojana on every side, and with each tree adorned with jewels and gems. It is not through the merits of that deed that I have acquired this region.

BORI CE: 13-106-033

तुरायणं हि व्रतमप्रधृष्य;मक्रोधनोऽकरवं त्रिंशतोऽब्दान्
शतं गवामष्ट शतानि चैव; दिने दिने ह्यददं ब्राह्मणेभ्यः

MN DUTT: 09-103-031

मक्रोधनोऽकरवं त्रिंशतोऽब्दान्
शतं गवामष्टशतानि चैव दिने दिने ह्यददं ब्राह्मणेभ्यः

M. N. Dutt: For thirty years, with heart perfectly freed from anger, I observed the Turayana vow that has very superior merit, and gave away to the Brahmanas every day nine hundred kine.

BORI CE: 13-106-034

पयस्विनीनामथ रोहिणीनां; तथैव चाप्यनडुहां लोकनाथ
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश; नेहागतस्तेन फलेन चाहम्

MN DUTT: 09-103-032

पयस्विनीनामथ रोहिणीनां तथैवान्याननडुहो लोकनाथ
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश नेहागतस्तेन फलेन चाहम्

M. N. Dutt: Indeed, O Lord of the universe, every one of those kine belonged to the Rohini species and gave milk at the time I gave them away. It is not through the merits of those deeds, O king of the deities, that I have acquired this region.

BORI CE: 13-106-035

त्रिंशदग्निमहं ब्रह्मन्नयजं यच्च नित्यदा
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः

MN DUTT: 09-103-033

त्रिंशदग्नीनहं ब्रह्मनयजं यच्च नित्यदा
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः

M. N. Dutt: a I adored thirty fires, O Brahman, every day. I worshipped the celestials in eight sacrifices in which the fat of all animals was poured on the fire. I worshipped them in seven sacrifices in which the fat of human beings was poured on the fire.

BORI CE: 13-106-036

दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः
न चैव तेषां देवेश फलेनाहमिहागतः

MN DUTT: 09-103-034

दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः
न चैव तेषां देवेश फलेनाहमिहागमम्

M. N. Dutt: ored them in thousand and livcrtyeight Vishvajit sacrifices. It is not through the merits of those sacrifices, O king of all the celestials, that I have acquired this region.

BORI CE: 13-106-037

सरय्वां बाहुदायां च गङ्गायामथ नैमिषे
गवां शतानामयुतमददं न च तेन वै

MN DUTT: 09-103-035

सरवां बाहुदायां च गङ्गायामथ नैमिषे
गवां शतानामयुतमददं न च तेन वै

M. N. Dutt: On the banks of Sarayu and Vahuda and Ganga, as also in the forest of Naimisha, I gave away millions of kine to the Brahmanas. It is not through the merits of those deeds that I have acquired this region.

BORI CE: 13-106-038

इन्द्रेण गुह्यं निहितं वै गुहायां; यद्भार्गवस्तपसेहाभ्यविन्दत्
जाज्वल्यमानमुशनस्तेजसेह; तत्साधयामास महं वरेण्यम्

MN DUTT: 09-103-036

इन्द्रेण गुह्यं निहितं वै गुहायां यद्भार्गवस्तपसेहाभ्यविन्दत्
जाज्वल्यमानमुशनस्तेजसेह तत्साधयामासमहं वरेण्य

M. N. Dutt: The vow of fast had been known to Indra. He had, however, kept it a secret. Shukra, the descendent of Bhrigu, gained a knowledge of it by means of spiritual sight acquired through penances. Burning with energy as he does, it is Ushanas who first made it known to the universe. I observed that vow, O boongiving Deity.

BORI CE: 13-106-039

ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते
सहस्रमृषयश्चासन्ये वै तत्र समागताः
उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो

MN DUTT: 09-103-037

ततो मे ब्राह्मणास्तुष्टास्तस्मिन् कर्मणि साधिते
सहस्रमृषयश्चासन् ये वै तत्र समागताः

M. N. Dutt: When I finished that very superior vow, the Brahmanas became all pleased with me. A thousand Rishis came there.

BORI CE: 13-106-040

प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो
इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा

MN DUTT: 09-103-038

उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो
प्रीतेनोक्तसहस्रेण ब्राह्मणानामहं प्रभो
इमं लोकमनुप्राप्तो मा भूत् तेऽत्र विचारणा

M. N. Dutt: All those Brahmanas and Rishis, O powerful lord, pleased with me, said, do you go to the region of Brahman! It is on account of the merits of that vow that I have succeeded in acquiring this region of very superior happiness. There is no doubt in this.

BORI CE: 13-106-041

कामं यथावद्विहितं विधात्रा; पृष्टेन वाच्यं तु मया यथावत्
तपो हि नान्यच्चानशनान्मतं मे; नमोऽस्तु ते देववर प्रसीद

MN DUTT: 09-103-039

कामं यथावद्विहितं विधात्रा पृष्टेन वाच्यं तु मया यथावत्
तपो हि नान्यच्चानशनान्मतं मे नमोऽस्तु ते देववर प्रसीद

M. N. Dutt: Asked by the Supreme Creator of all things, I have duly explained the merits of the vow of fast. In my opinion, there is no penance higher than fast. I bow to you, o foremost of all the celestials. Be propitiated with me.

BORI CE: 13-106-042

भीष्म उवाच
इत्युक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम्
पूजयामास पूजार्हं विधिदृष्टेन कर्मणा

MN DUTT: 09-103-040

भीष्म उवाच इत्युक्तवन्तं ब्रह्मा तु राजानं स भगीरथम्
पूजयामास पूजाहँ विधिदृष्टेन कर्मणा

M. N. Dutt: Bhishma said King Bhagiratha, who had said so and who was worthy of every honour, was, on the conclusion of his speech, honoured by Brahman according to the rites ordained for that purpose.

Corresponding verse not found in BORI CE

MN DUTT: 09-103-041

तस्मादनशनैर्युक्तो विप्रान् पूजय नित्यदा
विप्राणां वचनात् सर्वं परत्रेह च सिध्यति

M. N. Dutt: Do you, therefore, O Yudhishtira, observe the vow of fast and adore the Brahmanas every day. The words uttered by Brahmanas can do every things both in this world and in the next.

Corresponding verse not found in BORI CE

MN DUTT: 09-103-042

वासोभिरन्नैर्गोभिश्च शुभैनैवेशिकैरपि
शुभैः सुरगणैश्चापि स्तोष्या एव द्विजास्तथा
एतदेव परं गुह्यमलोभेन समाचर

M. N. Dutt: Indeed, the Brahmanas should ever be pleased with gifts of dresses and food and whitecomplexioned kine and good dwelling houses and palaces. The very celestials should please the Brahmanas. Freeing yourself from cupidity, do you practice this vow of very superior merit that is not known to all.

Home | About | Back to Book 13 Contents | ← Chapter 105 | Chapter 107 →