Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 116

BORI CE: 13-116-001

युधिष्ठिर उवाच
अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया
श्राद्धेषु च भवानाह पितॄनामिषकाङ्क्षिणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-116-002

मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा
अहत्वा च कुतो मांसमेवमेतद्विरुध्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-116-003

जातो नः संशयो धर्मे मांसस्य परिवर्जने
दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः

MN DUTT: 09-115-001

युधिष्ठिर उवाच अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया
जातो नः संशयो धर्मे मांसस्य परिवर्जने
दोषो भक्षयतः कः स्यात् कश्चाभक्षयतो गुणः

M. N. Dutt: Yudhishthira said You have told it many times that abstention from injury is the highest Religion. In Shraddhas, however, that are performed in honour of the departed Manes, persons for their own behoof, should make offerings of various kinds of meat. A doubt has, therefore, sprung in our mind about the duty of abstaining from meat. What are the sins that one commits by eating meat, and what are the merits that one acquires?

BORI CE: 13-116-004

हत्वा भक्षयतो वापि परेणोपहृतस्य वा
हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः

MN DUTT: 09-115-002

हत्वा भक्षयतो वापि परेणोपहतस्य वा
हन्याद् वा यः परस्यार्थं क्रीत्वा वा भक्षयेन्नरः

M. N. Dutt: You have said SO So while discoursing formerly upon the ordinances about Shraddhas. How can meat, however, be procured without killing a living creature? Your declarations, therefore, appear to me to be contradictory.

BORI CE: 13-116-005

एतदिच्छामि तत्त्वेन कथ्यमानं त्वयानघ
निश्चयेन चिकीर्षामि धर्ममेतं सनातनम्

MN DUTT: 09-115-003

एतदिच्छामि तत्त्वेन कथ्यमानं त्वयानघ
निश्चयेन चिकीर्षामि धर्ममेतं सनातनम्

M. N. Dutt: What are the demerits of him who eats meat by himself slaying a living creature? What are the merits of him who eats the meat of animals, slain by others? What the merits or demerits of hini who kills a living creature for another? Or of him who eats meat buying it of others? I wish, O sinless one, that you should describe to me this subject in full. I wish to ascertain this eternal Religion with certainty.

BORI CE: 13-116-006

कथमायुरवाप्नोति कथं भवति सत्त्ववान्
कथमव्यङ्गतामेति लक्षण्यो जायते कथम्

MN DUTT: 09-115-004

कथमायुरवाप्नोति कथं भवति सत्त्ववान्
कथमव्यङ्गतामेति लक्षण्यो जायते कथम्

M. N. Dutt: How does one acquire longevity? How does onc acquire strength? How does one acquire faultlessness of limbs? Indeed, how does one become gifted with excellent marks?

BORI CE: 13-116-007

भीष्म उवाच
मांसस्य भक्षणे राजन्योऽधर्मः कुरुपुंगव
तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः

MN DUTT: 09-115-005

भीष्म उवाच मांसस्याभक्षणाद् राजन् यो धर्मः कुरुनन्दन
तन्मे शृणु यथातत्त्वं यथास्य विधिरुत्तमः

M. N. Dutt: Bhishma said Listen to me, O scion of Kuru's race, what the merit is of abstention from meat. Listen to me as I declare to you what the excellent ordinances, in sooth, are on this subject.

BORI CE: 13-116-008

रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम्
प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै कृतात्मभिः

MN DUTT: 09-115-006

रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम्
प्राप्तुकामैनरैहिंसा वर्जिता वै महात्मभिः

M. N. Dutt: Those great inen who desire beauty, faultessness of limbs, long life, understanding mental and physical strength, and memory should abstain from acts of injury.

BORI CE: 13-116-009

ऋषीणामत्र संवादो बहुशः कुरुपुंगव
बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर

MN DUTT: 09-115-007

ऋषीणामत्र संवादो बहुशः कुरुनन्दन
बभूव तेषां तु मतं यत् तच्छृणु युधिष्ठिर

M. N. Dutt: Numberless discourses took place. between the Rishis on this subject, O scion of Kuru's race. Listen, O Yudhishthira, what their opinion was.

BORI CE: 13-116-010

यो यजेताश्वमेधेन मासि मासि यतव्रतः
वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर

MN DUTT: 09-115-008

यो यजेताश्वमेधेन मासि मासि यतव्रतः
वर्जयेन्मधु मांसं च सममेतद् युधिष्ठिर

M. N. Dutt: The merit acquired by that person, O Yudhishthira, who, with the steadiness of a vow, worship the celestials every month in Horse sacrifices, is equal to him who discards honey and meat.

BORI CE: 13-116-011

सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः
अमांसभक्षणं राजन्प्रशंसन्ति मनीषिणः

MN DUTT: 09-115-009

सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः
अमांसभक्षणं राजन् प्रशंसन्ति मनीषिणः

M. N. Dutt: The highly wise seven celestial Rishis, the Valakhillyas, and those Rishi, who drink the rays of the sun, all speak highly of abstention from ineat.

BORI CE: 13-116-012

न भक्षयति यो मांसं न हन्यान्न च घातयेत्
तं मित्रं सर्वभूतानां मनुः स्वायंभुवोऽब्रवीत्

MN DUTT: 09-115-010

न भक्षयति यो मांसं न च हन्यान्न घातयेत्
तन्मित्रं सर्वभूतानां मनुः स्वायम्भुवोऽब्रवीत्

M. N. Dutt: The self-create Manu has said that man who does not eat meat, or who does not kill living creatures, or who does not cause them to be killed, is a friend of all creatures.

BORI CE: 13-116-013

अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु
साधूनां संमतो नित्यं भवेन्मांसस्य वर्जनात्

MN DUTT: 09-115-011

अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु
साधूनां सम्मतो नित्यं भवेन्मांसं विवर्जयन्

M. N. Dutt: Such a man is incapable of being oppressed by any creature. He enjoys the confidence of all living beings. He always enjoys, besides, the praise of the pious.

BORI CE: 13-116-014

स्वमांसं परमांसेन यो वर्धयितुमिच्छति
नारदः प्राह धर्मात्मा नियतं सोऽवसीदति

MN DUTT: 09-115-012

स्वमांसं परमांसेन यो वर्धयितुमिच्छति
नारदः प्राह धर्मात्मा नियतं सोऽवसीदति

M. N. Dutt: The virtuous Narada has said that that man who wishes to multiply his own flesh by eating the flesh of other creatures, meet with disaster.

BORI CE: 13-116-015

ददाति यजते चापि तपस्वी च भवत्यपि
मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः

MN DUTT: 09-115-013

ददाति यजते चापि तपस्वी च भवत्यपि
मधुमांसनिवृत्त्येति प्राहु चैवं बृहस्पतिः

M. N. Dutt: Brihaspati has said that that man who abstains from honey and meat, gains the merit of gifts and sacrifices and penances.

BORI CE: 13-116-016

मासि मास्यश्वमेधेन यो यजेत शतं समाः
न खादति च यो मांसं सममेतन्मतं मम

MN DUTT: 09-115-014

मासि मास्यश्वमेधेन यो यजेत शतं समाः
न खादति च यो मांसं सममेतन्मतं मम

M. N. Dutt: In my view, these two persons are equal viz.hc who worships the celestials every month in a Horse-sacrifice for a century and he who abstains from honey and meat.

BORI CE: 13-116-017

सदा यजति सत्रेण सदा दानं प्रयच्छति
सदा तपस्वी भवति मधुमांसस्य वर्जनात्

MN DUTT: 09-115-015

सदा यजति सत्रेण सदा दानं प्रयच्छति
सदा तपस्वी भवति मधुमांसविवर्जनात्

M. N. Dutt: On account of abstention from meat, one is considered as one who always worships the celestials in sacrifices, or as one who always makes gifts to others, or as one who always practises the severest austerities.

BORI CE: 13-116-018

सर्वे वेदा न तत्कुर्युः सर्वयज्ञाश्च भारत
यो भक्षयित्वा मांसानि पश्चादपि निवर्तते

MN DUTT: 09-115-016

सर्वे वेदा न तत् कुर्युः सर्वे यज्ञाश्च भारत
यो भक्षयित्वा मांसानि पश्चादपि निवर्तते

M. N. Dutt: That inan who having eaten meal, gives it up afterwards, wins merit by such a deed that is so great that a study of all the Vedas or a performance, O Bharata, of all the sacrifices, cannot give its like.

BORI CE: 13-116-019

दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम्
चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम्

MN DUTT: 09-115-017

दुष्करं च रसज्ञाने मांसस्य परिवर्जनम्
चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम्

M. N. Dutt: It is very difficult to abstain from meat after one has known itstaste. Indeed, it is extremely difficult for such a person to observe the great vow abstention from meat, a vow that assures every creature by removing all fear.

BORI CE: 13-116-020

सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम्
दाता भवति लोके स प्राणानां नात्र संशयः

MN DUTT: 09-115-018

सर्वभूतेषु यो विद्वान् ददात्यभयदक्षिणाम्
दाता भवति लोके स प्राणानां नात्र संशयः

M. N. Dutt: That learned person who gives to all living creatures the gift of complete assurance, is forsooth, regarded as the giver of lifc-breaths in this world.

BORI CE: 13-116-021

एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा

MN DUTT: 09-115-019

एवं वै परमं धर्मे प्रशंसन्ति मनीषिणः
प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि वै तथा

M. N. Dutt: This is the high Religion which wise men esteem very highly. The vital airs of other creatures are as dear to them as those of his own self.

BORI CE: 13-116-022

आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः
मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम्

MN DUTT: 09-115-020

आत्मौपम्येन मन्तव्यं बुद्धिमद्भिः कृतात्मभिः
मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम्

M. N. Dutt: Men gifted with intelligence and purified souls should always treat others as they theinselves wish to be treated. It is seen that even those men who are endued with learning and who seek to acquire the greatest good in the shape of Liberation, are not free from of the fear of death.

BORI CE: 13-116-023

किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम्
अरोगाणामपापानां पापैर्मांसोपजीविभिः

MN DUTT: 09-115-021

किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम्
अरोगाणामपापानां पापैराँसोपजीविभिः

M. N. Dutt: What necessity there be said those innocent and healthy creatures gifted with love of life, when they are sought to be killed by sinful wretches living by slaughter?

BORI CE: 13-116-024

तस्माद्विद्धि महाराज मांसस्य परिवर्जनम्
धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च

MN DUTT: 09-115-022

तस्माद् विद्धि महाराज मांसस्य परिवर्जनम्
धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च

M. N. Dutt: Therefore, O king, know that the discarding of meat is the highest refuge of Religion, of the celestial region, and of happiness.

BORI CE: 13-116-025

अहिंसा परमो धर्मस्तथाहिंसा परं तपः
अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते

MN DUTT: 09-115-023

अहिंसा परमो धर्मस्तथाहिंसा परं तपः
अहिंसा परमं सत्यं यतो धर्मः प्रवर्तते

M. N. Dutt: Abstention from injury is the highest Religion. It is, again, the highest penance. It is also the highest truth from which all duty emanates.

BORI CE: 13-116-026

न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते
हत्वा जन्तुं ततो मांसं तस्माद्दोषोऽस्य भक्षणे

MN DUTT: 09-115-024

न हि मांसं तृणात् काष्ठादुपलाद् वापि जायते
हत्वा जन्तुं ततो मांसं तस्माद् दोषस्तु भक्षणे

M. N. Dutt: Flesh cannot be had from grass or wood or stone. Unless a living creature is killed it cannot be procured. Hence is the fault in eating flesh.

BORI CE: 13-116-027

स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः
क्रव्यादान्राक्षसान्विद्धि जिह्मानृतपरायणान्

MN DUTT: 09-115-025

स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः
क्रव्यादान् राक्षसान् विद्धि जिह्मानृत परायणान्
२५

M. N. Dutt: The celestials, who live upon Svaha, Svadha, and nectar, are given to truth and sincerity. Those persons, however, who are for satisfying the sensation of taste, should be known as Rakshasas pervaded by the quality of Darkness.

BORI CE: 13-116-028

कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च
रात्रावहनि संध्यासु चत्वरेषु सभासु च
अमांसभक्षणे राजन्भयमन्ते न गच्छति

MN DUTT: 09-115-026

कान्तारेप्वथ घोरेषु दुर्गेषु गहनेषु च
रात्रावहनि संध्यासु चत्वरेषु सभासु च
उद्यतेषु च शस्त्रेषु मृगव्यालभयेषु च
अमांसभक्षणे राजन् भयमन्यैर्न गच्छति

M. N. Dutt: That man who abstains from meat, is never put in fear, O king, by any creature, wherever hic may be, viz., in terrible forest or inaccessible fastnesses, by day or by night, or at the two twilight's, in the open squares of towns or in conclaves of men, from upraised weapons or in places where there is great fright from wild animals or snakes.

Corresponding verse not found in BORI CE

MN DUTT: 09-115-027

शरण्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु
अनुद्वेगकरो लोके च चाप्युद्विजते सदा

M. N. Dutt: All creatures seek his protection. He is trusted by all. He never causes any anxiety in others, and himself has never to become anxious,

BORI CE: 13-116-029

यदि चेत्खादको न स्यान्न तदा घातको भवेत्
घातकः खादकार्थाय तं घातयति वै नरः

MN DUTT: 09-115-028

यदि चेत् खादको न स्यान्न तदा घातको भवेत्
घातकः खादकार्थाय तद् घातयति वै नरः

M. N. Dutt: If there were nobody who ate flesh there would then be nobody to slay living creatures. The man who slays living creatures kills them for the sake of the person who eats flesh.

BORI CE: 13-116-030

अभक्ष्यमेतदिति वा इति हिंसा निवर्तते
खादकार्थमतो हिंसा मृगादीनां प्रवर्तते

MN DUTT: 09-115-029

अभक्ष्यमेतदिति वै इति हिंसा निवर्तते
खादकार्थमतो हिंसा मृगादीनां प्रवर्तते

M. N. Dutt: If flesh were not considered as food, there would then be no destruction of living creatures. It is for the sake of the eater that the destruction of living creatures is carried on in the world.

BORI CE: 13-116-031

यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते
तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः

MN DUTT: 09-115-030

यस्माद् प्रसति चैवायुर्हिसकानां महाद्युते
तस्माद् विवजयेन्मांसं य इच्छेद् भूतिमात्मनः

M. N. Dutt: Since, O you of great splendour, the period of life is shortened of persons who kills living creatures or cause them to be killed, it is clear that the person who seeks his own, behoof, I should give up meat altogether.

BORI CE: 13-116-032

त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः
उद्वेजनीया भूतानां यथा व्यालमृगास्तथा

MN DUTT: 09-115-031

त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः
उद्वेजनीया भूतानां यथा व्यालमृगास्तथा

M. N. Dutt: Those dreadful persons who are engaged in the destruction of living creatures never find protectors when they are in need. Such persons should always be molested and punished even as beasts of prey.

BORI CE: 13-116-033

लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च
संसर्गाद्वाथ पापानामधर्मरुचिता नृणाम्

MN DUTT: 09-115-032

लोभाद् वा बुद्धिमोहाद् वा बलवीर्यार्थमेव च
संसर्गादथ पापानामधर्मरुचिता नृणाम्

M. N. Dutt: Through cupidity or stupefaction of sense, for the sake of strength and energy, or through association with the sinful, men show tendency for committing sin.

BORI CE: 13-116-034

स्वमांसं परमांसेन यो वर्धयितुमिच्छति
उद्विग्नवासे वसति यत्रतत्राभिजायते

MN DUTT: 09-115-033

स्वमांसं परमांसेन यो वर्धयितुमिच्छति
उद्विग्नवासो वसति यत्र यत्राभिजायते

M. N. Dutt: That man who seeks to multiply his own flesh by (eating) the flesh of others has to live in this world in great anxiety and after death has to take birth in indifferent races and families.

BORI CE: 13-116-035

धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्
मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः

MN DUTT: 09-115-034

धन्यं यशस्यमायुष्यं स्वर्ये स्वस्त्ययनं महत्
मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः

M. N. Dutt: High Rishis given to the observance of vows and self control have said that abstention from meat is worthy of praise, productive of fame and Heaven and a great satisfaction itself.

BORI CE: 13-116-036

इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया
मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे

MN DUTT: 09-115-035

इदं तु खलु कौन्तेय श्रुतमासीत् पुरा मया
मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे

M. N. Dutt: This I heard forinerly, O son of Kunti, from Markandeya when that Rishi discoursed on the sins of eating flesh.

BORI CE: 13-116-037

यो हि खादति मांसानि प्राणिनां जीवितार्थिनाम्
हतानां वा मृतानां वा यथा हन्ता तथैव सः

MN DUTT: 09-115-036

यो हि खादति मांसानि प्राणिनां जीवितैषिणाम्
हतानां वा मृतानां वा यथा हन्ता तथैव सः

M. N. Dutt: He who eats the flesh of animals are who desirous of living but who have been slain by either himself or others, commits the sin of slaughter for his this act of cruelty.

BORI CE: 13-116-038

धनेन क्रायको हन्ति खादकश्चोपभोगतः
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः

MN DUTT: 09-115-037

धनेन क्रयिको हन्ति खादचोपभोगतः
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः

M. N. Dutt: He who purchases flesh, kills living crcatures through his money. He who eats flesh, kills living creatures through such act of caling. He who binds or seizes and actually kilis living creatures, is the slaughterer. These are the three sorts of slaughter, each of these three acts being so.

BORI CE: 13-116-039

अखादन्ननुमोदंश्च भावदोषेण मानवः
योऽनुमन्येत हन्तव्यं सोऽपि दोषेण लिप्यते

MN DUTT: 09-115-038

अखादन्ननुमोदंश्च भावदोषेण मानवः
योऽनुमोदति हन्यन्तं सोऽपि दोषेण लिप्यते

M. N. Dutt: He who does not himself eat flesh but approves of an act of slaughter, becomes stained with the sin of slaughter.

BORI CE: 13-116-040

अधृष्यः सर्वभूतानामायुष्मान्नीरुजः सुखी
भवत्यभक्षयन्मांसं दयावान्प्राणिनामिह

MN DUTT: 09-115-039

अधृष्यः सर्वभूतानामायुष्मान् निरुजः सदा
भवत्यभक्षयन् मांसं दयावान् प्राणिनामिह

M. N. Dutt: By abstaining from meat and showing mercy to all creatures one becomes incapable of being molested by any creature, and acquires longevity perfect health and happiness.

BORI CE: 13-116-041

हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः
मांसस्याभक्षणे धर्मो विशिष्टः स्यादिति श्रुतिः

MN DUTT: 09-115-040

हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः
मांसस्याभक्षणे धर्मो विशिष्ट इति नः श्रुतिः

M. N. Dutt: The merit won by abstaining from meat, we have heard is superior to that of one who makes presents of gold, of kine, and of land.

BORI CE: 13-116-042

अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत्
भक्षयन्निरयं याति नरो नास्त्यत्र संशयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-116-043

प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया
अल्पदोषमिह ज्ञेयं विपरीते तु लिप्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-116-044

खादकस्य कृते जन्तुं यो हन्यात्पुरुषाधमः
महादोषकरस्तत्र खादको न तु घातकः

MN DUTT: 09-115-041

खादकस्य कृते जन्तून् यो हन्यात् पुरुषाधमः
महादोषतरस्तत्र घातको न तु खादकः

M. N. Dutt: If ong cats the meat that has been sanctified on account of its having been procured from animals dedicated in sacrifices and that have been killed for the purpose of feeding Brahmanas, one incurs a little fault. By behaving otherwise, one becomes stained with sin. That wretched man who kills living creatures for the sake of those who would eat them commits great sin. The eater's sin is not so great.

BORI CE: 13-116-045

इज्यायज्ञश्रुतिकृतैर्यो मार्गैरबुधो जनः
हन्याज्जन्तुं मांसगृद्ध्री स वै नरकभाङ्नरः

MN DUTT: 09-115-042

इज्यायज्ञश्रुतिकृतैर्यो मागैरबुधोऽधमः
हन्याज्जन्तून् मांसगृध्नुः स वै नरकभाड्नरः

M. N. Dutt: That wretched man who following the path of religious rites and sacrifices laid down in the Vedas, would kill a living creature from desire of eating its flesh, would certainly go to Hell. One should never eat meat of animals not dedicated in sacrifices and that are, therefore, killed uselessly, and that has not been offered to the gods and departed Manes with the help of the ordinances. There is not the least doubt that a person by eating such meat goes to Hell.

BORI CE: 13-116-046

भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते

MN DUTT: 09-115-043

भक्षयित्वापि यो मांसं पश्चादपि निवर्तते
तस्यापि सुमहान् धर्मो यः पापाद् विनिवर्तते

M. N. Dutt: That man who having eaten flesh abstains from it afterwards acquires great merit on account of such abstention from sin.

BORI CE: 13-116-047

आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी
संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते

MN DUTT: 09-115-044

आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी
संस्कर्ता चापभोक्ता च खादकाः सर्व एव ते

M. N. Dutt: He who arranges for obtaining flesh, he who approves of those arrangements, he who kills, he who, buys or sells, he who cooks, and he who eats, are all considered as caters of flesh.

BORI CE: 13-116-048

इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम्
पुराणमृषिभिर्जुष्टं वेदेषु परिनिश्चितम्

MN DUTT: 09-115-045

इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम्
पुराणमृषिभिर्जुष्टं वेदेषु परिनिष्ठितम्

M. N. Dutt: I shall now cite another authority, depending upon the saying of the ordainer himself, that is ancient, worshipped by the Rishis, and established in the Vedas.

BORI CE: 13-116-049

प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते
यथोक्तं राजशार्दूल न तु तन्मोक्षकाङ्क्षिणाम्

MN DUTT: 09-115-046

प्रवृत्तिलक्षणो धर्मः प्रजार्थिभिरुदाहृतः
यथोक्तं राजशार्दूल न तु तन्मोक्षकाक्षिणाम्

M. N. Dutt: It has been said that religion which has acts for its marks, has been ordained for householders O chief of kings, and not for those men who are desirous of Liberation.

BORI CE: 13-116-050

हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि
वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च
अतोऽन्यथा वृथामांसमभक्ष्यं मनुरब्रवीत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-116-051

अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ
विधिना हि नराः पूर्वं मांसं राजन्नभक्षयन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-116-052

य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम्
स वर्जयेत मांसानि प्राणिनामिह सर्वशः

MN DUTT: 09-115-047

य इच्छेत् पुरुषोऽत्यन्तमात्मानं निरुपद्रवम्
स वर्जयेत मांसानि प्राणिनामिह सर्वशः

M. N. Dutt: That man who wishes to avoid disaster should abstain from the meat of every living creature.

BORI CE: 13-116-053

श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः
येनायजन्त यज्वानः पुण्यलोकपरायणाः

MN DUTT: 09-115-048

श्रूयते हि पुरा कल्पे नृणां व्रीहिपयः पशुः
येनायजन्त यज्वानः पुण्यलोकपरायणाः

M. N. Dutt: It is heard that in the former Aeon persons, desirous of acquiring regions of merit hereafter, celebrated sacrifices with seeds, regarding such animals as dedicated by them.

BORI CE: 13-116-054

ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा
अभक्ष्यमिति मांसं स प्राह भक्ष्यमिति प्रभो

MN DUTT: 09-115-049

ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा
अभक्ष्यमपि मांसं यः प्राह भक्ष्यमिति प्रभा

M. N. Dutt: Doubtful about the propriety of eating flesh, the Rishis asked Vasu the king of the Chedis, for removing their doubt. King Vasu, knowing that flesh should not be taken, answered that it was edible, O king.

BORI CE: 13-116-055

आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः
एतदेव पुनश्चोक्त्वा विवेश धरणीतलम्

MN DUTT: 09-115-050

आकाशादवनि प्राप्तस्ततः स पृथिवीपतिः
एतदेव पुनश्चोक्त्वा विवेश धरणीतलम्

M. N. Dutt: From that moment Vasu dropped down from the sky on the Earth. After this he once more repeated his opinion, with the result that he had to go down below the earth for it.

BORI CE: 13-116-056

प्रजानां हितकामेन त्वगस्त्येन महात्मना
आरण्याः सर्वदैवत्याः प्रोक्षितास्तपसा मृगाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-116-057

क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः
प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-116-058

इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ
अभक्षणे सर्वसुखं मांसस्य मनुजाधिप

MN DUTT: 09-115-051

इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानध
अभक्षणे सर्वसुखं मांसस्य मनुजाधिप

M. N. Dutt: Listen to me, O king of kings, as I tell you this, O sinless one, There is absolute happiness ! in abstaining from meat, O king.

BORI CE: 13-116-059

यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम्
यश्चैकं वर्जयेन्मांसं सममेतन्मतं मम

MN DUTT: 09-115-052

यस्तु वर्षशतं पूर्णे तपस्तप्येत सुदारुणम्
यश्चैव वर्जयेन्मांसं सममेतन्मतं मम

M. N. Dutt: He who practises severe austerities for a century, and he who abstains from ineat, are both equally meritorious. This is my opinion.

BORI CE: 13-116-060

कौमुदे तु विशेषेण शुक्लपक्षे नराधिप
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते

MN DUTT: 09-115-053

कौमुदे तु विशेषेण शुक्लपक्षे नराधिप
वर्जयेन्मधुमांसानि धर्मो ह्यत्र विधीयते

M. N. Dutt: In the light half of the month of Kartika in especial, one should abstain from honey and mcat. It has been ordained, that there is great merit in it.

BORI CE: 13-116-061

चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत्
चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम्

MN DUTT: 09-115-054

चतुरो वार्षिकान् मासान् यो मांसं परिवर्जयेत्
चत्वारि भद्राण्यवाप्नोति कीर्तिमायुर्यशोबलम्

M. N. Dutt: He who abstains from meat for the four months of the rainy season, acquires the blessed achievements, viz., longevity, fame and power.

BORI CE: 13-116-062

अथ वा मासमप्येकं सर्वमांसान्यभक्षयन्
अतीत्य सर्वदुःखानि सुखी जीवेन्निरामयः

MN DUTT: 09-115-055

अथवा मासमेकं वै सर्व मांसान्यभक्षयन्
अतीत्य सर्वदुःखानि सुखं जीवेन्निरामयः

M. N. Dutt: He who abstains for the whole month of Kartika from meat of every kind, gets over all sorts of woe and lives in complete happiness.

BORI CE: 13-116-063

ये वर्जयन्ति मांसानि मासशः पक्षशोऽपि वा
तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते

MN DUTT: 09-115-056

वर्जयन्ति हि मांसानि मासश: पक्षशोऽपि वा
तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते

M. N. Dutt: They who abstain from flesh by either months or fortnights, have the region of Brahma ordained for them on account of their abstention from cruelty.

BORI CE: 13-116-064

मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः
सर्वभूतात्मभूतैस्तैर्विज्ञातार्थपरावरैः

MN DUTT: 09-115-057

मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः
सर्वभूतात्मभूतस्थैर्विदितार्थपरावरैः

M. N. Dutt: Formerly many kings, O son of Pritha who had forined themselves the souls of all creatures and who has known the truths of all things viz., Soul and Not Soul, had abstained from flesh either for the whole of the month of Kartika or for the whole of the light fortnight in that month.

BORI CE: 13-116-065

नाभागेनाम्बरीषेण गयेन च महात्मना
आयुषा चानरण्येन दिलीपरघुपूरुभिः

BORI CE: 13-116-066

कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना
नृगेण विष्वगश्वेन तथैव शशबिन्दुना
युवनाश्वेन च तथा शिबिनौशीनरेण च

MN DUTT: 09-115-058

नाभागेनाम्बरीषेण गयेन च महात्मना
आयुनाथानरण्येन दिलीपरघुपूरुभिः
कीर्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना
नृगेण विष्वगश्वेन तथैव शशबिन्दुना
युवनाश्वेन च तथा शिबिनौशीनरेण च
मुचुकुन्देन मान्धात्रा हरिश्चन्द्रेण वा विभो

M. N. Dutt: They were Nabhaga, Ambarisha, the great Gaya, Ayu Anaranya, and Dilipa, Raghu, Pura, Kartavirya, Aniruddha, Nahusha, Yayati, Nriga, Vishvaksena, Shasabindu, Yunanashva, Shibi the son of Ushinara, Muchukunda, Mandhatri, and Harishchandra.

Corresponding verse not found in BORI CE

MN DUTT: 09-115-059

सत्यं वदत मासत्यं सत्यं धर्म: सनातनः
हरिश्चन्द्रश्चरति वै दिवि सत्येन चन्द्रवत्

M. N. Dutt: Do you always speak the truth. Never speak an untruth. Truth is an cternal duty. It is by truth that Harishchandra roves through the sky like a second Moon.

BORI CE: 13-116-067

श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च
रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च

BORI CE: 13-116-068

दुःषन्तेन करूषेण रामालर्कनलैस्तथा
विरूपाश्वेन निमिना जनकेन च धीमता

BORI CE: 13-116-069

सिलेन पृथुना चैव वीरसेनेन चैव ह
इक्ष्वाकुणा शंभुना च श्वेतेन सगरेण च

MN DUTT: 09-115-060

श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च
रैवते रन्तिदेवेन बसुना सृञ्जयेन च
एतैश्चान्यैश्च राजेन्द्र कृपेण भरतेन च
दुष्यन्तेन करूषेण रामालर्कनरैस्तथा
विरूपाश्वेन निमिना जनकेन च धीमता
ऐलेन पृथुना चैव वीरसेनेन चैव ह
इक्ष्वाकुणा शम्भुना च श्वेतेन सगरेण च
अजेन धुन्धुना चैव तथैव च सुबाहुना
हर्यश्वेन च राजेन्द्र क्षुपेण भरतेन च
एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम्
ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः
उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः

M. N. Dutt: These other kings also viz.,. Shyenchitra, O monarch, and Somaka, Vrika Raivata, Rantideva, Vasu, Srinjaya, Dushmanta, Karushma, Rama, Alarka, Nala, Virupashva, Nimi, intelligent Janaka, Aila, Prithu, Virasena, Ikshvaku, Shambhu, Shveta, Sagara Aja, Dhundhu, Subahu, Haryashva, Kashypa and Bharata, O monarch, did not eat flesh for the month of Kartika and therefore attained to the celestial region and gifted with prosperity, blaze forth with effulgence in the region of Brahmana, worshipped by Gandharvas and surrounded by a thousand beautiful ladies.

BORI CE: 13-116-070

एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम्
शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-116-071

ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः
उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः

MN DUTT: 09-115-060

श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च
रैवते रन्तिदेवेन बसुना सृञ्जयेन च
एतैश्चान्यैश्च राजेन्द्र कृपेण भरतेन च
दुष्यन्तेन करूषेण रामालर्कनरैस्तथा
विरूपाश्वेन निमिना जनकेन च धीमता
ऐलेन पृथुना चैव वीरसेनेन चैव ह
इक्ष्वाकुणा शम्भुना च श्वेतेन सगरेण च
अजेन धुन्धुना चैव तथैव च सुबाहुना
हर्यश्वेन च राजेन्द्र क्षुपेण भरतेन च
एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम्
ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः
उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः

M. N. Dutt: These other kings also viz.,. Shyenchitra, O monarch, and Somaka, Vrika Raivata, Rantideva, Vasu, Srinjaya, Dushmanta, Karushma, Rama, Alarka, Nala, Virupashva, Nimi, intelligent Janaka, Aila, Prithu, Virasena, Ikshvaku, Shambhu, Shveta, Sagara Aja, Dhundhu, Subahu, Haryashva, Kashypa and Bharata, O monarch, did not eat flesh for the month of Kartika and therefore attained to the celestial region and gifted with prosperity, blaze forth with effulgence in the region of Brahmana, worshipped by Gandharvas and surrounded by a thousand beautiful ladies.

BORI CE: 13-116-072

तदेतदुत्तमं धर्ममहिंसालक्षणं शुभम्
ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते

MN DUTT: 09-115-061

तदेतदुत्तमं धर्ममहिंसाधर्मलक्षणम्
ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते

M. N. Dutt: Those great men who practise this excellent Religion which is marked out by abstention from injury, succeed in living in the celestial region.

BORI CE: 13-116-073

मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः
जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः
विशिष्टतां ज्ञातिषु च लभन्ते नात्र संशयः

MN DUTT: 09-115-062

मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः
जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः

M. N. Dutt: Those pious inen who from the time of birth abstain from honey and meat and wine are considered as ascetics.

Corresponding verse not found in BORI CE

MN DUTT: 09-115-063

इमं धर्मममांसादं यश्चरेच्छावयीत वा
अपि चेत् सुदुराचारो न जातु निरयं व्रजेत्

M. N. Dutt: That man who practises this religion consisting of abstention from meat or who recites it for making others hear it, will never have to go to Hell even if he be a great wicked man.

Corresponding verse not found in BORI CE

MN DUTT: 09-115-064

पठेद् वा य इदं राजञ्छृणुयाद् वाप्यभीक्ष्णशः
अमांसभक्षणविधि पवित्रमृषिपूजितम्
विमुक्तः सर्वपापेभ्यः सर्वकामैर्महीयते
विशिष्टतां ज्ञातिषु च लभते नात्र संशयः

M. N. Dutt: He, O king, who always reads these ordinances about abstention from meat, that are sacred and worshipped by the Rishis or hears it read becomes purged off of every sin and acquire a great happiness on account of the fruition of every desire. Forsooth, he acquires an eminent position among kinsmen.

BORI CE: 13-116-074

आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात्
मुच्येत्तथातुरो रोगाद्दुःखान्मुच्येत दुःखितः

MN DUTT: 09-115-065

आपनश्चापदो मुच्येद् बद्धो मुच्येत बन्धनात्
मुच्येत्तथाऽऽतुरो रोगाद् दुःखान्मुच्येत दुःखितः

M. N. Dutt: When afflicted with calanity, he immediately gets over it. When obstructed with obstacles, he succeeds in freeing himself from them with the utmost case. When suffering from a disease, he becomes quickly cured, and afflicted with sorrow he becomes liberated from it with greatest ease.

BORI CE: 13-116-075

तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः
बुद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः

MN DUTT: 09-115-066

तिर्यग्योनि न गच्छेत रूपवांश्च भवेन्नरः
ऋद्धिमान् वै कुरुश्रेष्ठ प्राप्नुयाच्च महद् यशः

M. N. Dutt: Such a man has never to take birth in the intermediate order of animals or birds. Born in the order of men, he attains to great personal beauty. Gifted with great prosperity, O chief of Kuru's race, he acquires great fame as well.

BORI CE: 13-116-076

एतत्ते कथितं राजन्मांसस्य परिवर्जने
प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम्

MN DUTT: 09-115-067

एतत्ते कथितं राजन् मांसस्य परिवर्जने
प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम्

M. N. Dutt: I have thus told you, O king, all that should be said about the subject of abstention from meat, together with the ordinances about both the religion of action and inaction as framed by the Rishis.

Home | About | Back to Book 13 Contents | ← Chapter 115 | Chapter 117 →