Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 154

BORI CE: 13-154-001

वैशंपायन उवाच
एवमुक्त्वा कुरून्सर्वान्भीष्मः शांतनवस्तदा
तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम

MN DUTT: 09-168-001

वैशम्पायन उवाच एवमुक्त्वा कुरुन् सर्वान् भीष्मः शान्तनवस्तदा
तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम

M. N. Dutt: Vaishampayana said Having said so to all the Kurus, Bhishma, the son of Shantanu, remained silent for some time, O chastiscr of enemies.

BORI CE: 13-154-002

धारयामास चात्मानं धारणासु यथाक्रमम्
तस्योर्ध्वमगमन्प्राणाः संनिरुद्धा महात्मनः

MN DUTT: 09-168-002

धारयामास चात्मानं धरणासु यथाक्रमम्
तस्योर्ध्वमगमन् प्राणाः संनिरुद्धा महात्मनः

M. N. Dutt: He then held forth his lifebreaths successively in those parts of his body which are indicated in Yoga. The vital airs of that great one, restrained duly, then rose up.

Corresponding verse not found in BORI CE

MN DUTT: 09-168-003

इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम्
सहितैर्ऋषिभिः सर्वैस्तदा व्यासादिभिः प्रभो

M. N. Dutt: Those parts of the body of Shantanu's son, on account of the adoption of Yoga from which the vital airs went up, became soreless one after another.

BORI CE: 13-154-003

इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम्
यद्यन्मुञ्चति गात्राणां स शंतनुसुतस्तदा
तत्तद्विशल्यं भवति योगयुक्तस्य तस्य वै

MN DUTT: 09-168-004

यद्ययन्मुञ्चति गात्रं हि स शान्तनुसुतस्तदा
तत् तद् विशल्यं भवति योगयुक्तस्य तस्य वै

M. N. Dutt: In the midst of those great persons, including those great Rishis headed by Vyasa, the sight seemed to be a strange one, O king.

BORI CE: 13-154-004

क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा
तं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः
सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप

MN DUTT: 09-168-005

क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत् तदा
तद् दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः
सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप

M. N. Dutt: Within a short time, the eniire body of Bhishma became arrowless and soreless. Seeing it, all those great personages, headed by Vasudeva, and all the ascetics with Vyasa, became filled with wonder.

BORI CE: 13-154-005

संनिरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु वै
जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात च

MN DUTT: 09-168-006

संनिरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु च
जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात ह

M. N. Dutt: The vital airs, restrained and unable to escape through any of the outlets, at last passed through the crown of the head and proceeded upwards to Heaven.

Corresponding verse not found in BORI CE

MN DUTT: 09-168-007

देवदुन्दुभिनादश्च पुष्पवर्षेः सहाभवत्
सिद्धा ब्रह्मर्षयश्चैव साधु साध्विति हर्षिताः

M. N. Dutt: The celestial kettledrums began to play and floral showers were rained down. The Siddhas and regenerate Rishis, filled with delight, exclaimed, Excellent, Excellent.

BORI CE: 13-154-006

महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप
निःसृत्याकाशमाविश्य क्षणेनान्तरधीयत

MN DUTT: 09-168-008

महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप

M. N. Dutt: The vital airs of Bhishma, piercing through the crown of his head, shot up through the sky like a large metcor and soon became invisible.

BORI CE: 13-154-007

एवं स नृपशार्दूल नृपः शांतनवस्तदा
समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः

MN DUTT: 09-168-009

एवं स राजशार्दूल नृपः शान्तनवस्तदा
समयुज्यत कालेन भरतानां कुलोद्वहः

M. N. Dutt: O great king, thus did Shantanu's son, that pillar of Bharata's race, unite himself with eternity.

BORI CE: 13-154-008

ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून्
चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा
युयुत्सुश्चापि कौरव्यः प्रेक्षकास्त्वितरेऽभवन्

MN DUTT: 09-168-010

ततस्त्वादाय दारुणि गन्यांश्च विविधान् बहून्
चितां चक्रुर्महात्मान पाण्डवा विदुरस्तथा

M. N. Dutt: Then the great Pandavas and Vidura, taking a large quantity of wood and various kinds of fragrant scents, made a funeral pyre.

BORI CE: 13-154-009

युधिष्ठिरस्तु गाङ्गेयं विदुरश्च महामतिः
छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम्

MN DUTT: 09-168-011

युयुत्सुश्चपि कौरव्य प्रेक्षकास्त्वितरेऽभवन्
युधिष्ठिरच गाङ्गेयं विदुरश्च महामतिः
छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम्
धारयामास तस्याथ युयुत्सुच्छत्रमुत्तमम्

M. N. Dutt: Yuyutsu and others stood as spectators of the preparations. Then Yudhishthira and the great Vidura wrapped Bhishma body with silken cloth and floral garlands. Yuyutsu held an excellent uinbrella over it.

BORI CE: 13-154-010

धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम्
चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौ
उष्णीषे पर्यगृह्णीतां माद्रीपुत्रावुभौ तदा

MN DUTT: 09-168-012

चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौ
उष्णीषे परिगृहीतां माद्रीपुत्रावुभौ तथा

M. N. Dutt: Bhimasena and Arjuna both held in their hands a couple of pure white yaktails. The two sons of Madri held two headgears in their hands.

BORI CE: 13-154-011

स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम्
तालवृन्तान्युपादाय पर्यवीजन्समन्ततः

BORI CE: 13-154-012

ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः
याजका जुहुवुश्चाग्निं जगुः सामानि सामगाः

MN DUTT: 09-168-013

स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्वहम्
तालवृन्तान्युपादाय पर्यवीजन्त सर्वशः
ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः
यजनं बहुशश्चाग्नौ जगुः सामानि सामगाः

M. N. Dutt: Yudhishthira and Dhritarashtra stood at the feet of the body, taking up palmyra fans, the wives of the lord of the Kurus stood around the body and began to fan it softly. The Pitri sacrifice of the great Bhishma was then duly performed. Many libations were poured upon the sacred fire. The singers of Samans sang many Samans.

BORI CE: 13-154-013

ततश्चन्दनकाष्ठैश्च तथा कालेयकैरपि
कालागरुप्रभृतिभिर्गन्धैश्चोच्चावचैस्तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-154-014

समवच्छाद्य गाङ्गेयं प्रज्वाल्य च हुताशनम्
अपसव्यमकुर्वन्त धृतराष्ट्रमुखा नृपाः

MN DUTT: 09-168-014

ततश्चन्दनकाष्ठैश्च तथा कालीयकैरपि
कालागुरुप्रभृतिभिर्गन्धैश्चोच्वाचैस्तथा
समवच्छाद्य गाङ्गेयं सम्प्रज्वाल्य हुताशनम्
अपसव्यमकुर्वन्त धृतराष्ट्रमुखाश्चिताम्

M. N. Dutt: Then covering the body of Ganga's son with sandal wood and black aloe and the dark wood and other fragrant fuel, and setting ire to the same, the Kurus, with Dhritarashtra and others, stood on the right side of the funeral pyre.

BORI CE: 13-154-015

संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः
जग्मुर्भागीरथीतीरमृषिजुष्टं कुरूद्वहाः

MN DUTT: 09-168-015

संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः
जग्मुर्भागीरथीं पुण्यामृषिजुष्टां कुरूद्वहाः

M. N. Dutt: Having thus cremated the body of the son of Ganga those foremost ones of Kuru's race proceeded the sacred Bhagirathi, accompanied by the Rishis.

BORI CE: 13-154-016

अनुगम्यमाना व्यासेन नारदेनासितेन च
कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः

MN DUTT: 09-168-016

अनुगम्यमाना व्यासेन नारदेनासितेन च
कृष्णेन भरतस्त्रीभिर्ये च पौरा: सभागताः

M. N. Dutt: They were followed by Vyasa, Narada, Asita, Krishna, by the ladies of the Bharata family, as also by such of the citizens of Hastinapur as had come to the place.

BORI CE: 13-154-017

उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः
विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा

MN DUTT: 09-168-017

उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः
विधिवत् क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा

M. N. Dutt: to All of them, the foremost of the Kshatriyas, arrived at the sacred river, duly offered Oblations of water to the great son of Ganga.

BORI CE: 13-154-018

ततो भागीरथी देवी तनयस्योदके कृते
उत्थाय सलिलात्तस्माद्रुदती शोकलालसा

MN DUTT: 09-168-018

ततो भगीरथी देवी तनयस्योदके कृते
उत्थाय सलिलात् तस्माद् रूदती शोकविहला

M. N. Dutt: After those oblations of water had been offered by them to her son the goddess Bhagirathi, rose up from the river, weeping and distracted by sorrow.

BORI CE: 13-154-019

परिदेवयती तत्र कौरवानभ्यभाषत
निबोधत यथावृत्तमुच्यमानं मयानघाः

MN DUTT: 09-168-019

परिदेवयती नत्र कौरवानभ्यभाषत
निबोधत यथावृत्तमुच्यमानं मयाऽनघाः

M. N. Dutt: In the midst of her lamentations, she addressed the Kurus, saying, You sinless ones, listen to me as I say to you all that took place.

BORI CE: 13-154-020

राजवृत्तेन संपन्नः प्रज्ञयाभिजनेन च
सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः

MN DUTT: 09-168-020

राजवृत्तेन सम्पन्नः प्रज्ञयाऽभिजनेन च
सत्कर्ता कुरुवृद्धानां पितृभक्तो महाव्रतः

M. N. Dutt: Gitted with royal conduct and disposition, and endued with wisdom and high birth, my Son was the benefactor of all the elders of his family. He was devoted to his father and was of high vows.

BORI CE: 13-154-021

जामदग्न्येन रामेण पुरा यो न पराजितः
दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना

MN DUTT: 09-168-021

जामदग्न्येन रामेण यः पुरा न पराजितः
दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना

M. N. Dutt: He could not be defeated by even Rama of Jamadagni's race with his highly powerful celestial weapons; alas, that hero has been killed by Shikhandin.

BORI CE: 13-154-022

अश्मसारमयं नूनं हृदयं मम पार्थिवाः
अपश्यन्त्याः प्रियं पुत्रं यत्र दीर्यति मेऽद्य वै

MN DUTT: 09-168-022

अश्मसारमयं नूनं हृदयं मम पार्थिवाः
अपश्यन्त्याः प्रियं पुत्रं यन्न दीर्यति मेऽद्य वै

M. N. Dutt: You kings, forsooth, my heart is made of adamant, for it does not break even at the disappearance of that son from my view.

BORI CE: 13-154-023

समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरे
विजित्यैकरथेनाजौ कन्यास्ता यो जहार ह

MN DUTT: 09-168-023

समेतं पार्थिवं क्षत्रं काशिपुर्या स्वयंवरे
विजित्यैकरथेनैव कन्याश्चायं जहार ह

M. N. Dutt: At the Svayamvara at Kashi, he defeated on a single car the assembled Kshatriyas and carried away the three princesses.

BORI CE: 13-154-024

यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन
हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः

BORI CE: 13-154-025

जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना
पीडितो नातियत्नेन निहतः स शिखण्डिना

MN DUTT: 09-168-024

यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन
हतं शिखण्डिना श्रुत्वा न विदीर्येत यन्मनः
जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना
पीडितो नातियत्नेन स हतोऽद्य शिखण्डिना

M. N. Dutt: There was no one on Earth who equalled him in power; alas, my heart does not break upon hearing the slaughter of that son of mine by Shikhandin. Who, high souled one, afflicted the son of Jamadagni, in the field of Kuru with very little exertion, is slain today by Shikhandin.

BORI CE: 13-154-026

एवंविधं बहु तदा विलपन्तीं महानदीम्
आश्वासयामास तदा साम्ना दामोदरो विभुः

MN DUTT: 09-168-025

एवंविधं बहु तदा विलपन्तीं महानदीम्
आश्वासयामास तदा गङ्गां दामोदरो विभुः
समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने
गतः स परमं लोकं तव पुत्रो न संशयः

M. N. Dutt: Hearing the goddess of the great river thus bewail the powerful Krishna consoled her with many soothing words. Krishna said, “O amiable one, be comforted. Do not give way to sorrow, O you of beautiful features. Forsooth, your son has gone to the highest region of happiness.

BORI CE: 13-154-027

समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने
गतः स परमां सिद्धिं तव पुत्रो न संशयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-154-028

वसुरेष महातेजाः शापदोषेण शोभने
मनुष्यतामनुप्राप्तो नैनं शोचितुमर्हसि

MN DUTT: 09-168-026

वसुरेष महातेजाः शापदोषेण शोभने
मानुषत्वमनुप्राप्तो नैनं शोचितुमर्हसि

M. N. Dutt: O nice lady! He was ihe great effulgent Vasu compaled to take birth as a man on account of the curse of the sage Vasistha. Hence, it is not fair to wail for him.

BORI CE: 13-154-029

स एष क्षत्रधर्मेण युध्यमानो रणाजिरे
धनंजयेन निहतो नैष नुन्नः शिखण्डिना

MN DUTT: 09-168-027

स एष क्षत्रधर्मेण अयुध्यत रणाजिरे
धनञ्जयेन निहतो नैष देवि शिखण्डिना

M. N. Dutt: According to Kshatriya duties, he was killed by Dhananjaya on the field of battle while engaged in battle. He has not been killed, O goddess, by Shikhandin.

BORI CE: 13-154-030

भीष्मं हि कुरुशार्दूलमुद्यतेषुं महारणे
न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः

MN DUTT: 09-168-028

भीष्मं हि कुरुशार्दूलमुद्यतेषु महारणे
न शक्त: संयुगे हन्तुं साक्षादपि शतक्रतुः

M. N. Dutt: The very king of the celestials himself could not kill Bhishma in battle when he stood with stretched bow in hand.

BORI CE: 13-154-031

स्वच्छन्देन सुतस्तुभ्यं गतः स्वर्गं शुभानने
न शक्ताः स्युर्निहन्तुं हि रणे तं सर्वदेवताः

MN DUTT: 09-168-029

स्वच्छन्दतस्तव सुतो गतः स्वर्गं शुभानने
न शक्ता विनिहन्तुं हि रणे तं सर्वदेवताः

M. N. Dutt: (you of beautiful face, your son has happily gone to to Heaven. All the gods assembled together could not kill him in battle.

BORI CE: 13-154-032

तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम्
वसूनेष गतो देवि पुत्रस्ते विज्वरा भव

MN DUTT: 09-168-030

तस्मान्मा त्यं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम्
वसूनेष गतो देवि पुत्रस्ते विज्वरा भव

M. N. Dutt: Do not, therefore, O goddess Ganga, grieve for that son of Kuru's race. He was one of the Vasus, O goddess, your son has gone to Heaven. Let the fever of your heart be removed."

BORI CE: 13-154-033

इत्युक्ता सा तु कृष्णेन व्यासेन च सरिद्वरा
त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह

MN DUTT: 09-168-031

वैशम्पायन उवाच इत्युक्ता सा तु कृष्णेन व्यासेन तु सरिद्वरा
त्यक्त्वा शोकं महाराज स्वं वार्यवततार हा

M. N. Dutt: Vaishampayana said Thus addressed by Krishna that foremost of all rivers cast off her grief, O great king, and became consoled.

BORI CE: 13-154-034

सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाः
अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः

MN DUTT: 09-168-032

सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृप
अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः

M. N. Dutt: O monarch, having honoured that goddess duly all the kings there present, headed by Krishna, received her permission to go away from her banks.

Corresponding verse not found in BORI CE

MN DUTT: 09-169-001

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवी सरस्वतीं चैव ततो जयमुदीरयेत्

M. N. Dutt: Having saluted Narayana and Nara the best of male beings as also the Goddess of Learning, let us shout about success.

Home | About | Back to Book 13 Contents | ← Chapter 153 |