Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 005

BORI CE: 14-005-001

युधिष्ठिर उवाच
कथंवीर्यः समभवत्स राजा वदतां वरः
कथं च जातरूपेण समयुज्यत स द्विज

MN DUTT: 09-173-001

कथंवीर्यः समभवत् स राजा वदतां वर
कथं च जातरूपेण समयुज्यत स द्विज

M. N. Dutt: Yudhishthira said O best of speakers, how that king waxed so powerful? And how, O twice-born one, did he get so much gold?

BORI CE: 14-005-002

क्व च तत्सांप्रतं द्रव्यं भगवन्नवतिष्ठते
कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन

MN DUTT: 09-173-002

क्व च तत् साम्प्रतं द्रव्यं भगवन्नवतिष्ठते
कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन

M. N. Dutt: And where now, O reverend sire, is all his wealth? And, O ascetic, how can we secure the same?

BORI CE: 14-005-003

व्यास उवाच
असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः
अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम्

BORI CE: 14-005-004

तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः
बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः

BORI CE: 14-005-005

तावपि स्पर्धिनौ राजन्पृथगास्तां परस्परम्
बृहस्पतिश्च संवर्तं बाधते स्म पुनः पुनः

MN DUTT: 09-173-003

व्यास उवाच असुराश्चैव देवाश्च दक्षस्यासन् प्रजापतेः
अपत्यं बहुलं तात संस्पर्धन्त परस्परम्
तथैवाङ्गिरस: पुत्रौ व्रततुल्यौ बभूवतुः
बृहस्पतिर्ब्रहत्तेजाः संवर्तश्च तपोधनः
तावतिस्पर्धिनौ राजन् पृथगास्तां परस्परम्
बृहस्पतिः स संवर्तं बाधते स्म पुनः पुनः

M. N. Dutt: Vyasa thereupon said-As the numerous children of the Prajapati Daksha, the Asuras, and the Celestials challenged each other, so in the same way Angira's sons, the highly energetic Brihaspati and the ascetic. Samvarta, of equal vows, challenged each other, O king. Brihaspati began to worry Samvarta again and again. was

BORI CE: 14-005-006

स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत
अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत्

MN DUTT: 09-173-004

स बाध्यमान् सततं भ्रात्रा ज्येष्ठेन भारत
अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत्

M. N. Dutt: And always troubled by his elder brother, he, O Bharata, renouncing his riches, went to the forest, with nothing to cover his body except the open sky.

BORI CE: 14-005-007

वासवोऽप्यसुरान्सर्वान्निर्जित्य च निहत्य च
इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम्
पुत्रमङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम्

BORI CE: 14-005-008

याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करंधमः
वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च
शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः

MN DUTT: 09-173-005

वासवोऽप्यसुरान् सर्वान् विजित्य च निपात्य च
इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम्
पुत्रमङ्गिरसो ज्येष्ठं विप्रज्येष्ठं बृहस्पतिम्
याज्यस्त्वङ्गिरसः पूर्वमासीद् राजा करंधमः
वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च
शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः

M. N. Dutt: (At that time), having defeated and destroyed the Asuras, and gained the sovereignty of the celestial regions, Vasava had appointed as his priest Angira's eldest son, that best of Brahmanas, Brihaspati. Formerly Angira the family-priest of king Karandhama; peerless among men in might, power and character; powerful like Shatakratu. righteous-souled and of rigid vows.

BORI CE: 14-005-009

वाहनं यस्य योधाश्च द्रव्याणि विविधानि च
ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-005-010

स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः
संजीव्य कालमिष्टं च सशरीरो दिवं गतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-173-006

वाहनं यस्य योधाश्च मित्राणि विविधानि च
शयनानि च मुख्यानि महार्हाणि च सर्वशः
ध्यानादेवाभवद् राजन् मुखवातेन सर्वशः
स गुणैः पार्थिवान् सर्वान् वशे चक्रे नराधिपः

M. N. Dutt: O king, he had vehicles, and warriors, and many adherents, and beautiful and rich bedsteads, produced through mediation by the breath of his mouth. And by his native virtues, the king had brought all the princes under his control.

BORI CE: 14-005-011

बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित्
अविक्षिन्नाम शत्रुक्षित्स वशे कृतवान्महीम्
विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः

MN DUTT: 09-173-007

संजीव्य कालमिष्टं च सशरीरो दिवं गतः
बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित्
अविक्षिन्नाम शत्रुजित् स वशे कृतवान् महीम्
विक्रमेण गुणैश्चैव पितेवासीत् स पार्थिवः

M. N. Dutt: And having lives as long as he desired, he ascended the celestial region in his bodily form. And his named Avikshitconqueror of enemies-righteous like Yayati, brought all the Earth under his sway. And both in merit and power the king resembled his father. son

BORI CE: 14-005-012

तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान्
पुत्रस्तमनुरक्ताभूत्पृथिवी सागराम्बरा

MN DUTT: 09-173-008

तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान्
पुत्रस्तमनुरक्ताभूत् पृथिवी सागरम्बरा

M. N. Dutt: He had a son named Marutta, gifted with energy, and resembling Vasava himself. This earth clad in oceans felt herself attracted towards him.

BORI CE: 14-005-013

स्पर्धते सततं स स्म देवराजेन पार्थिवः
वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन

MN DUTT: 09-173-009

स्पर्धते स स्म सततं देवराजेन नित्यदा
वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन

M. N. Dutt: He always used to defy the king of the celestials; and, O son of Pandu, Vasava also defied Marutta.

BORI CE: 14-005-014

शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः
यतमानोऽपि यं शक्रो न विशेषयति स्म ह

MN DUTT: 09-173-010

शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः
यतमानोऽपि यं शक्रो न विशेषयति स्म ह

M. N. Dutt: And Marutta-master of Earth-was pure and perfect. And despite his striving, Shakra could not prevail over him.

BORI CE: 14-005-015

सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम्
उवाचेदं वचो देवैः सहितो हरिवाहनः

MN DUTT: 09-173-011

सोऽशक्नुवन् विशेषाय समाहूय बृहस्पतिम्
उवाचेदं वचो देवैः सहितो हरिवाहनः

M. N. Dutt: And unable to control him, he riding on the horse, along with the celestials summoning Brihaspati, spoke to him thus.

BORI CE: 14-005-016

बृहस्पते मरुत्तस्य मा स्म कार्षीः कथंचन
दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत्प्रियम्

BORI CE: 14-005-017

अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते
इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः

MN DUTT: 09-173-012

बृहस्पते मरुत्तस्य मा स्म कार्षीः कथंचन
दैवं कर्माथ पित्र्यं वा कर्तासि मम चेत् प्रियम्
अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते
इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः

M. N. Dutt: O Brihaspati, if we wish to do what is agreeable to me, do not perform priestly offices for Marutta on behalf of the celestials or the departed Manes. I have, O Brihaspati, obtained the sovereignty of the three worlds, while Marutta is merely the king of the Earth.

BORI CE: 14-005-018

कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम्
याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया

MN DUTT: 09-173-013

कथं ह्यमयं ब्रह्मंस्त्वं याजयित्वा सुराधिपम्
याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया

M. N. Dutt: How, O Brahmana, having acted as priest to the immortal king of the celestials, will you unhesitatingly act as a priest to Marutta subject to death?

BORI CE: 14-005-019

मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम्
परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम्

MN DUTT: 09-173-014

मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम्
परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम्

M. N. Dutt: May you fare well. Either take up my side or that of the king, Marutta, or forsaking Marutta, gladly come over to me.

BORI CE: 14-005-020

एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः
मुहूर्तमिव संचिन्त्य देवराजानमब्रवीत्

MN DUTT: 09-173-015

एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः
मुहूर्तमिव संचिन्त्य देवराजानमब्रवीत्

M. N. Dutt: Thus addressed by the king of the Brihaspati, thinking for a mc.nent, replied to the king of the celestials.

BORI CE: 14-005-021

त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः
नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च

MN DUTT: 09-173-016

त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः
नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च

M. N. Dutt: You are the Lord of creatures, and in you are the worlds established. And you have killed Namuchi Vishvarupa and Vala.

BORI CE: 14-005-022

त्वमाजहर्थ देवानामेको वीर श्रियं पराम्
त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन

MN DUTT: 09-173-017

त्वमाजहर्थ देवानामेको वीरश्रियं पराम्
त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन

M. N. Dutt: You, O hero, alone, bring about the highest prosperity of the celestials, and O slayer of Bala, you sustain the carth as well as the celestial region.

BORI CE: 14-005-023

पौरोहित्यं कथं कृत्वा तव देवगणेश्वर
याजयेयमहं मर्त्यं मरुत्तं पाकशासन

BORI CE: 14-005-024

समाश्वसिहि देवेश नाहं मर्त्याय कर्हिचित्
ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम

MN DUTT: 09-173-018

पौरोहित्यं कथं कृत्वा तव देवगणेश्वर
याजयेयमहं मर्त्य मरुत्तं पाकशासन
समाश्वसिहि देवेन्द्र नाहं मर्त्यस्य कर्हिचित्
ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम

M. N. Dutt: How, O foremost of the celestials, having officiated as you priest, shall I, O destroyer of Paka, O lord of gods, be passions, I will not take ladle in men's sacrifice, serve a mortal prince and listen to what I say.

BORI CE: 14-005-025

हिरण्यरेतसोऽम्भः स्यात्परिवर्तेत मेदिनी
भासं च न रविः कुर्यान्मत्सत्यं विचलेद्यदि

MN DUTT: 09-173-019

हिरण्यरेता नोष्ण स्यात् परिवर्तेत मेदिनी
भासं तु न रविः कुर्यान्न तु सत्यं चलेन्मयि

M. N. Dutt: Even if the god of fire cease to cause heat and warmth, or the earth change its nature, or the sun cease to give light, I shall never deviate from the truth.

BORI CE: 14-005-026

बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः
प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा

MN DUTT: 09-173-020

वैशम्पायन उवाच बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः
प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा

M. N. Dutt: Vaishampayana said On hearing these words of Brihaspati, Indra became freed from his envious feelings, and then lauding him he repaired to his own palace.

Home | About | Back to Book 14 Contents | ← Chapter 4 | Chapter 6 →