Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 011

BORI CE: 14-011-001

वैशंपायन उवाच
इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा
वासुदेवो महातेजास्ततो वचनमाददे

BORI CE: 14-011-002

तं नृपं दीनमनसं निहतज्ञातिबान्धवम्
उपप्लुतमिवादित्यं सधूममिव पावकम्

BORI CE: 14-011-003

निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः
आश्वासयन्धर्मसुतं प्रवक्तुमुपचक्रमे

MN DUTT: 09-179-001

इत्युक्ते नृपतौ तस्मिन् व्यासेनाद्भुतकर्मणा
वासुदेवो महातेजास्ततो वचनमाददे
तं नृपं दीनमनसं निहतज्ञातिबान्धवम्
उपप्लुतमिवादित्यं सधूममिव पावकम्
निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः
आश्वासयन् धर्मसुतं प्रवक्तुमुपचक्रमे

M. N. Dutt: When Vyasa of wonderful deeds had concluded his speech to the king, the highly powerful son of Vasudeva (Krishna) also addressed him. Knowing the king, the son of Pritha, afflicted in mind, and bereft of his relatives and kinsmen killed in battle, and appearing crest-fallen like the sun darkened by eclipse, or fire smothered by smoke, that support of the Vrishni race (Krishna), comforting the son of Dharma, tried to address him thus.

BORI CE: 14-011-004

वासुदेव उवाच
सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम्
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति

MN DUTT: 09-179-002

वासुदेव उवाच सर्व जिह्यं मृत्युपदमार्जवं ब्रह्मणः पदम्
एतावान् ज्ञानविषयः किं प्रलापः करिष्यति

M. N. Dutt: Vasudeva said All crookedness of heart brings on destruction, and all rectitude leads to Brahma. This and this only in the aim and object of all true wisdom, what can mental distraction do (to him).

BORI CE: 14-011-005

नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः
कथं शत्रुं शरीरस्थमात्मानं नावबुध्यसे

MN DUTT: 09-179-003

नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः
कथं शत्रु शरीरस्थमात्मनो नावबुध्यसे

M. N. Dutt: Your deed has not yet been destroyed nor have your enemies been subjugated, for you do not yet know the enemies that live within your own body.

BORI CE: 14-011-006

अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम्
इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत

MN DUTT: 09-179-004

अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम्
इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत

M. N. Dutt: I shall (therefore) relate to you truly as I have heard it, the story of the war of Indra with Vritra as It happened.

BORI CE: 14-011-007

वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप
दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते
धराहरणदुर्गन्धो विषयः समपद्यत

MN DUTT: 09-179-005

वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप
दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हते
धराहरणदुर्गन्धो विषयः समपद्यत
शतक्रतुशुकोपाथ गन्धस्य विषये हृते
वृत्रस्य स ततः क्रुद्धो घोरं वज्रमवासृजत्

M. N. Dutt: Formerly, the Earth, O king, was encompassed by Vritra, and by this abstraction of earthly matter the seat of all smeil, there arose bad odours on all sides, and the Performer of a Hundred Sacrifices (Indra), being much incensed by this deed, hurled his thunderbolt at Vritra.

BORI CE: 14-011-008

शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते
वृत्रस्य स ततः क्रुद्धो वज्रं घोरमवासृजत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-011-009

स वध्यमानो वज्रेण पृथिव्यां भूरितेजसा
विवेश सहसैवापो जग्राह विषयं ततः

MN DUTT: 09-179-006

स वध्यमानो वज्रेण सुभृशं भूरितेजसा
तोयं जग्राह विषयं ततः

M. N. Dutt: And being deeply wounded by the thunderbolt of powerful Indra, Vritra entered into the (waters), and by doing so, he destroyed their property.

BORI CE: 14-011-010

व्याप्तास्वथाप्सु वृत्रेण रसे च विषये हृते
शतक्रतुरभिक्रुद्धस्तासु वज्रमवासृजत्

MN DUTT: 09-179-007

अप्सु वृत्रगृहीतासु रसे च विषये हते
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्

M. N. Dutt: The waters being seized by Vritra, their liquid property left them. At this Indra became wroth and again smote him with his thunderbolt.

BORI CE: 14-011-011

स वध्यमानो वज्रेण सलिले भूरितेजसा
विवेश सहसा ज्योतिर्जग्राह विषयं ततः

MN DUTT: 09-179-008

स वध्यमानो वज्रेण तस्मिन्नमिततेजसा
विवेश सहसा ज्योतिर्जग्राह विषयं ततः

M. N. Dutt: And he (Vritra) smitten by the thunderbolt by the most powerful Indra went to the luminous matter and abstracted its inherent property.

BORI CE: 14-011-012

व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-011-013

स वध्यमानो वज्रेण सुभृशं भूरितेजसा
विवेश सहसा वायुं जग्राह विषयं ततः

MN DUTT: 09-179-008

स वध्यमानो वज्रेण तस्मिन्नमिततेजसा
विवेश सहसा ज्योतिर्जग्राह विषयं ततः

M. N. Dutt: And he (Vritra) smitten by the thunderbolt by the most powerful Indra went to the luminous matter and abstracted its inherent property.

BORI CE: 14-011-014

व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-011-015

स वध्यमानो वज्रेण तस्मिन्नमिततेजसा
आकाशमभिदुद्राव जग्राह विषयं ततः

MN DUTT: 09-179-008

स वध्यमानो वज्रेण तस्मिन्नमिततेजसा
विवेश सहसा ज्योतिर्जग्राह विषयं ततः

M. N. Dutt: And he (Vritra) smitten by the thunderbolt by the most powerful Indra went to the luminous matter and abstracted its inherent property.

BORI CE: 14-011-016

आकाशे वृत्रभूते च शब्दे च विषये हृते
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-011-017

स वध्यमानो वज्रेण तस्मिन्नमिततेजसा
विवेश सहसा शक्रं जग्राह विषयं ततः

MN DUTT: 09-179-008

स वध्यमानो वज्रेण तस्मिन्नमिततेजसा
विवेश सहसा ज्योतिर्जग्राह विषयं ततः

M. N. Dutt: And he (Vritra) smitten by the thunderbolt by the most powerful Indra went to the luminous matter and abstracted its inherent property.

Corresponding verse not found in BORI CE

MN DUTT: 09-179-009

व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्
स वध्यमानो वज्रेण तस्मिन्नमिततेजा
विवेश सहसा वायुं जग्राह विषयं ततः

M. N. Dutt: The luminous matter being over whelmed by Vritra and its property, colour and form being thereby lost, the angry Indra again hurled his thunderbolt at him. And thus wounded again by Indra of great power, Vritra entered all on a sudden into the gaseous matter, and thereafter made away with its inherent property.

Corresponding verse not found in BORI CE

MN DUTT: 09-179-010

व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा
आकाशमभिदुद्राव जग्राह विषयं ततः
आकाशे वृत्रभूतेऽथ शब्दे च विषये हृते
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत्

M. N. Dutt: And this matter being overpowered by Vritra and its property, touch being lost. Indra became again angry and flung his thunderbolt at him. And wounded therein by the powerful (Indra), he overwhelmed the ether, and took away its inherit property, and the ether being overwhelmed by Vritra, and its property, sound, being destroyed, the God of a Hundred Sacrifices highly enraged, again sinote him with his thunderbolt.

Corresponding verse not found in BORI CE

MN DUTT: 09-179-011

स वध्यमानो वज्रेण तस्मिन्नमिततेजसा
विवेश सहसा शक्रं जग्राह विषयं ततः

M. N. Dutt: And thus smitten by the powerful Indra, he suddenly entered into his (Shakra's) body, and took away its essential attributes.

BORI CE: 14-011-018

तस्य वृत्रगृहीतस्य मोहः समभवन्महान्
रथंतरेण तं तात वसिष्ठः प्रत्यबोधयत्

BORI CE: 14-011-019

ततो वृत्रं शरीरस्थं जघान भरतर्षभ
शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम्

BORI CE: 14-011-020

इदं धर्मरहस्यं च शक्रेणोक्तं महर्षिषु
ऋषिभिश्च मम प्रोक्तं तन्निबोध नराधिप

MN DUTT: 09-179-012

तस्य वृत्रगृहीतस्य मोहः समभवन्महान्
रथन्तरेण तं तात वसिष्ठः प्रत्यबोधयत्
ततो वृत्रं शरीरस्थं जघान भरतर्षभ
शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम्
इदं धन॑ रहस्यं वै शक्रेणोक्तं महर्षिषु
ऋषिभिश्च मम प्रोक्तं तन्निबोध जनाधिप

M. N. Dutt: And overtaken by Vritra, he was filled with great illusion. And, O venerable sir, the most powerful of Bharata's race, we have heard that Vasishtha comforted Indra and that the God of a Hundred Sacrifices killed Vritra in his body by means of his invisible thunderbolt, and know, O prince, that this religious mystery was recited by Shakra to the great sages, and they in turn told it to me.

Home | About | Back to Book 14 Contents | ← Chapter 10 | Chapter 12 →