Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 033

BORI CE: 15-033-001

धृतराष्ट्र उवाच
युधिष्ठिर महाबाहो कच्चित्तात कुशल्यसि
सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा

MN DUTT: 09-286-001

धृतराष्ट्र उवाच युधिष्ठिर महाबाहो कच्चित् त्वं कुशली ह्यसि
सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा

M. N. Dutt: Dhritarashtra said O Yudhishthira, are you in peace and happiness, with all your brothers and the dwellers of the city and the provinces?

BORI CE: 15-033-002

ये च त्वामुपजीवन्ति कच्चित्तेऽपि निरामयाः
सचिवा भृत्यवर्गाश्च गुरवश्चैव ते विभो

MN DUTT: 09-286-002

ये च त्वामनुजीवन्ति कच्चित् तेऽपि निरामयाः
सचिवा भृत्यवर्गाश्च गुरवश्चैव ते नृप

M. N. Dutt: Are they who depend on you also happy? Are your ministers, and servitors, and all your seniors and preceptors also, happy?

Corresponding verse not found in BORI CE

MN DUTT: 09-286-003

कच्चित् तेऽपि निरातङ्का वसन्ति विषये तव
कच्चिद् वर्तसि पौराणी वृत्तिं राजर्षिसेविताम्

M. N. Dutt: Are those also who live in your kingdom frce from fear? Do you follow the old and traditional conduct of kings?

BORI CE: 15-033-003

कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम्
कच्चिद्दायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते

BORI CE: 15-033-004

अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः
ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि

MN DUTT: 09-286-003

कच्चित् तेऽपि निरातङ्का वसन्ति विषये तव
कच्चिद् वर्तसि पौराणी वृत्तिं राजर्षिसेविताम्

MN DUTT: 09-286-004

कच्चिन्यायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते
अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः

MN DUTT: 09-286-005

ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि
कच्चित् ते परितुष्यन्ति शीलेन भरतर्षभ
शत्रवोऽपि कुतः पौरा भृत्या वा स्वजनोऽपि वा
कच्चिद् यजसि राजेन्द्र श्रद्धावान् पितृदेवताः

M. N. Dutt: Are those also who live in your kingdom frce from fear? Do you follow the old and traditional conduct of kings? Is your treasury filled without disregarding the restraints imposed by justice and equity? Do you behave as you should towards foes, neutrals, and allies? Do you duly look after the Brahmanas, always making them the first gifts? What need I say of the citizens, and your servants, and kinsmen, are your foes, O chief of Bharata's race pleased with your conduct? Do you, O king of kings, adore with devotion the Pitris and the deities?

BORI CE: 15-033-005

कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ
शत्रवो गुरवः पौरा भृत्या वा स्वजनोऽपि वा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 15-033-006

कच्चिद्यजसि राजेन्द्र श्रद्धावान्पितृदेवताः
अतिथींश्चान्नपानेन कच्चिदर्चसि भारत

MN DUTT: 09-286-005

ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि
कच्चित् ते परितुष्यन्ति शीलेन भरतर्षभ
शत्रवोऽपि कुतः पौरा भृत्या वा स्वजनोऽपि वा
कच्चिद् यजसि राजेन्द्र श्रद्धावान् पितृदेवताः

MN DUTT: 09-286-006

अतिथीनन्नपानेन कच्चिदर्चसि भारत
कच्चिन्नयपथे विप्राः स्वकर्मनिरतास्तव

M. N. Dutt: Do you duly look after the Brahmanas, always making them the first gifts? What need I say of the citizens, and your servants, and kinsmen, are your foes, O chief of Bharata's race pleased with your conduct? Do you, O king of kings, adore with devotion the Pitris and the deities? Do you adore guests with food and drink, O Bharata? Do the Brahmanas in your kingdom perforin the duties of their order, walk along the path of virtue?

BORI CE: 15-033-007

कच्चिच्च विषये विप्राः स्वकर्मनिरतास्तव
क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 15-033-008

कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते
जामयः पूजिताः कच्चित्तव गेहे नरर्षभ

MN DUTT: 09-286-007

क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः
कच्चित् स्त्रीबालवृद्धं ते न शोचति न याचते
जामयः पूजिताः कच्चित् तव गेहे नरर्षभ

M. N. Dutt: Do the Kshatriyas and Vaishyas and Shudras also within your kingdom and all your relatives, perform their respective duties? I hope the women, the children, and the old, among your subjects, do not grieve (under distress) and not beg (the necessaries of life).

BORI CE: 15-033-009

कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम्
यथोचितं महाराज यशसा नावसीदति

MN DUTT: 09-286-008

कच्चिद् राजर्षिवंशोऽयं त्वामासाद्य महीपतिम्
यथोचितं महाराज यशसा नावसीदति
इत्येवंवादिनं तं स न्यायवित् प्रत्यभाषत

M. N. Dutt: Are the ladies of your households duly honoured in your house, O best of men? I hope, O king. that this race of royal sages, having to you for their king, have not fallen away from fame and glory?

BORI CE: 15-033-010

वैशंपायन उवाच
इत्येवंवादिनं तं स न्यायवित्प्रत्यभाषत
कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-286-009

वैशम्पायन उवाच कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि
कच्चित् ते वर्धते राजस्तपो दमशमौ च ते

M. N. Dutt: Vaishampayana said To the old king who said so, Yudhishthira, knowing morality and justice and well-skilled in acts and speech, spoke as follows, putting some questions about his well-being.

BORI CE: 15-033-011

कच्चित्ते वर्धते राजंस्तपो मन्दश्रमस्य ते
अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा
अप्यस्याः सफलो राजन्वनवासो भविष्यति

MN DUTT: 09-286-009

वैशम्पायन उवाच कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि
कच्चित् ते वर्धते राजस्तपो दमशमौ च ते

MN DUTT: 09-286-010

युधिष्ठिर उवाच अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा
अथास्याः सफलो राजन् वनवासो भविष्यति

M. N. Dutt: Vaishampayana said To the old king who said so, Yudhishthira, knowing morality and justice and well-skilled in acts and speech, spoke as follows, putting some questions about his well-being. Yudhishthira said Does your peace, O king, your self-control, your tranquility of heart, grow? Is this my mother able to serve you without fatigue and trouble.

BORI CE: 15-033-012

इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति

BORI CE: 15-033-013

हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान्
नापध्यायति वा कच्चिदस्मान्पापकृतः सदा

MN DUTT: 09-286-011

इयं च माता ज्येष्ठा मे शीतवातावकर्शिता
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति
हतान् पुत्रान् महावीर्यान् क्षत्रधर्मपरायणान्
नापध्यापति वा कच्चिदस्मान् पापकृतः सदा

M. N. Dutt: Will, O king, her residence in the forest yield fruit? I hope this queen, who is my eldest mother, who is emaciated with (exposure to cold and wind and the toil of walking, and who is now given to the practice of serve austerities, no longer yields to grief for her children of great energy, of all whoin performing the duties of the Kshatriyas, have been killed on the field of battle.

BORI CE: 15-033-014

क्व चासौ विदुरो राजन्नैनं पश्यामहे वयम्
संजयः कुशली चायं कच्चिन्नु तपसि स्थितः

MN DUTT: 09-286-012

क्व चासौ विदुरो राजन् नेमं पश्यामहे वयम्
सञ्जयः कुशली चायं कच्चिन्नु तपसि स्थिरः

M. N. Dutt: Does she accuse us. sinful wretches, who are responsible for their destruction? Where is Vidura, O king? We do not see him here. I hope this Sanjaya, performing penances, is in peace and happiness.

BORI CE: 15-033-015

इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम्
कुशली विदुरः पुत्र तपो घोरं समास्थितः

BORI CE: 15-033-016

वायुभक्षो निराहारः कृशो धमनिसंततः
कदाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित्

MN DUTT: 09-286-013

वैशम्पायन उवाच इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम्
कुशली विदुरः पुत्र तपो घोरं समाश्रितः
वायुभक्षो निराहारः कृशो धमनिसन्ततः
कदाचिद् दृश्यते विप्रैः शून्येऽस्मिन् कानने क्वचित्

M. N. Dutt: Thus addressed, Dhritarashtra, answered king Yudhishthira, saying, O son, Vidura is well. He is practising austere penances living on air alone, for he abstains from all other food. He is emaciated and his arteries and nerves have become visible. Sometimes he is seen in this empty forest by Brahmanas.

BORI CE: 15-033-017

इत्येवं वदतस्तस्य जटी वीटामुखः कृशः
दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः

MN DUTT: 09-286-014

इत्येवं ब्रुवतस्तस्य जटी वीटामुखः कृशः
दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः

M. N. Dutt: While Dhritarashtra was saying this. Vidura was seen at a distance. He had matted locks on his head, and gravel's in his mouth, and was greatly emaciated. He was perfectly naked. his body was besmeared all over with fifth, and with the dust of various wild flowers,

BORI CE: 15-033-018

दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः
निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति

MN DUTT: 09-286-015

दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः
निवर्तमानः सहसा राजन् दृष्ट्वाऽऽश्रमं प्रति

M. N. Dutt: When Kshatta, was seen from a distance, the fact was communicated to Yudhishthira. Vidura suddenly stopped, O king, loO king towards the retreat.

BORI CE: 15-033-019

तमन्वधावन्नृपतिरेक एव युधिष्ठिरः
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित्

MN DUTT: 09-286-016

तमन्वधावन्नृपतिरेक एव युधिष्ठिरः
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित् क्वचित्

M. N. Dutt: King Yudhishthira pursued him alone, as he ran and entered the deep forest, sometimes seen and sometimes not seen by the pursuer.

BORI CE: 15-033-020

भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः
इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत

MN DUTT: 09-286-017

भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः
इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत

M. N. Dutt: He said aloud, 'O Vidura, O Vidura, I am king Yudhishthira, your favourite-Exclaiming thus, Yudhishthira, with great exertion, followed Vidura.

BORI CE: 15-033-021

ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः
विदुरो वृक्षमाश्रित्य कंचित्तत्र वनान्तरे

MN DUTT: 09-286-018

ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः
विदुरो वृक्षमाश्रित्य कच्चितत्र वनान्तरे

M. N. Dutt: Having reached a solitary spot in the forest that foremost of intelligent men, viz., Vidura, stood still, learning against a tree.

BORI CE: 15-033-022

तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम्
अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः

MN DUTT: 09-286-019

तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम्
अभिजज्ञे महाबुद्धिं महाबुद्धियुधिष्ठिरः

M. N. Dutt: He was greatly emaciated. He retained only the shape of a human being. Yudhishthira of great intelligence recognised him, however.

BORI CE: 15-033-023

युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः
विदुरस्याश्रवे राजा स च प्रत्याह संज्ञया

MN DUTT: 09-286-020

युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः
विदुरस्य श्रवे राजा तं च प्रत्यभ्यपूजयत्

M. N. Dutt: Standing before him, Yudhishthira addressed him saying, 'I am Yudhishthira.' Indeed, adoring Vidura properly., Yudhishthira said these words in the hearing of Vidura.

BORI CE: 15-033-024

ततः सोऽनिमिषो भूत्वा राजानं समुदैक्षत
संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः

MN DUTT: 09-286-021

ततः सोऽनिमिषो भूत्वा राजानं तमुदैक्षत
संयोज्य विदुरस्तस्मिन् दृष्टिं दृष्ट्या समाहितः

M. N. Dutt: Meanwhile Vidura looked at the king steadfastly. Casting his look thus on the king, he stood motionless in Yoga.

BORI CE: 15-033-025

विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह
प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च

MN DUTT: 09-286-022

विवेश विदुरो धीमान् गात्रैर्गात्राणि चैव ह
प्राणान् प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च

M. N. Dutt: Endued with great intelligence, he then (by his Yoga-power) entered the body of Yudhishthira, limb by limb. He united his vital airs with those of the king, and his senses with the king's senses.

BORI CE: 15-033-026

स योगबलमास्थाय विवेश नृपतेस्तनुम्
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव

MN DUTT: 09-286-023

स योगबलमास्थाय विवेश नृपतेस्तनुम्
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव

M. N. Dutt: Indeed, with the help of Yoga-power, Vidura, burning with energy, thus entered the body of king Yudhishthira the just.

BORI CE: 15-033-027

विदुरस्य शरीरं तत्तथैव स्तब्धलोचनम्
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम्

MN DUTT: 09-286-024

विदुरस्य शरीरं तु तथैव स्तब्धलोचनम्
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम्

M. N. Dutt: Meanwhile the body of Vidura continued to lean against the tree with eyes fixed. The king soon saw that life had fled out of it.

BORI CE: 15-033-028

बलवन्तं तथात्मानं मेने बहुगुणं तदा
धर्मराजो महातेजास्तच्च सस्मार पाण्डवः

BORI CE: 15-033-029

पौराणमात्मनः सर्वं विद्यावान्स विशां पते
योगधर्मं महातेजा व्यासेन कथितं यथा

MN DUTT: 09-286-025

बलवन्तं तथाऽऽत्मानं मेने बहुगुणं तदा
धर्मराजो महातेजास्तच्च सस्मार पाण्डवः
पौराणामात्मनः सर्वं विद्यावान् स विशाम्पते
योगधर्मं महातेजा व्यासेन कथितं यथा

M. N. Dutt: At the same time, he felt that he himself had become stronger than before and that he had gained many additional virtues and accomplishments. Gifted with great learning and energy, O monarch, Pandu's son, king Yudhishthira the just, then recollected his own state before his birth among men, Possessed of mighty energy, he had heard of Yoga practice from Vyasa.

BORI CE: 15-033-030

धर्मराजस्तु तत्रैनं संचस्कारयिषुस्तदा
दग्धुकामोऽभवद्विद्वानथ वै वागभाषत

BORI CE: 15-033-031

भो भो राजन्न दग्धव्यमेतद्विदुरसंज्ञकम्
कलेवरमिहैतत्ते धर्म एष सनातनः

MN DUTT: 09-286-026

धर्मराजश्च तत्रैव संचस्कारयिषुस्तदा
दग्धुकामोऽभवद् विद्वानथ वागभ्यभाषत
भो भो राजन्न दग्धव्यमेतद् विदुरसंज्ञकम्
कलेवरमिहैवं ते धर्म एष सनातनः

M. N. Dutt: King Yudhishthira the just, endued with great learning, became desirous of doing the last rites to the body of Vidura, and wished to cremate it duly. An invisible voice was then heard, saying, 'O king, this body which belonged to him called Vidura should not be cremated. In him is your body also. He is the eternal deity of Virtue.

BORI CE: 15-033-032

लोकाः संतानका नाम भविष्यन्त्यस्य पार्थिव
यतिधर्ममवाप्तोऽसौ नैव शोच्यः परंतप

MN DUTT: 09-286-027

लोकाः सान्तानिका नाम भविष्यन्त्यस्य भारत
यतिधर्ममवाप्तोऽसौ नैष शोच्यः परंतप

M. N. Dutt: Those happy regions which pass by the name of Santanika will be his, O Bharata. he performed the duties of Yatis. You should not, O scorcher of enemies, grieve for him at all.

BORI CE: 15-033-033

इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः
राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत्

MN DUTT: 09-286-028

इत्युक्तो धर्मराज: स विनिवृत्य ततः पुनः
राज्ञो वैचित्रवीर्यस्य तत् सर्वं प्रत्यवेदयत्

M. N. Dutt: Thus addressed, king Yudhishthira the just returned from the place, and represented everything to the royal son of Vichitravirya.

BORI CE: 15-033-034

ततः स राजा द्युतिमान्स च सर्वो जनस्तदा
भीमसेनादयश्चैव परं विस्मयमागताः

MN DUTT: 09-286-029

ततः स राजा द्युतिमान् स च सर्वो जनस्तदा
भीमसेनादयश्चैव परं विस्मयमागताः

M. N. Dutt: At this, that effulgent king, all those men, and Bhimasena and others, became filled with wonder.

BORI CE: 15-033-035

तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत्
आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम्

MN DUTT: 09-286-030

तच्छ्रुत्वा प्रीतिमान् राजा भूत्वा धर्मजमब्रवीत्
आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम्
यदर्थो हि नरो राजस्तदर्थोऽस्यातिथिः स्मृतः

M. N. Dutt: Hearing what had taken place, king Dhritarashtra became pleased and then, addressing the son of Dharma, said, 'Do you accept from me these gifts of water and roots and fruits! It has been said, O king, that one's guest should take what one takes himself.'

BORI CE: 15-033-036

यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः
इत्युक्तः स तथेत्येव प्राह धर्मात्मजो नृपम्
फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः

MN DUTT: 09-286-031

इत्युक्तः स तथेत्येवं प्राह धर्मात्मजो नृपम्
फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः

M. N. Dutt: Thus addressed, Dharma's son answered armed king ate the fruits and roots which he gave.

BORI CE: 15-033-037

ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः
तां रात्रिं न्यवसन्सर्वे फलमूलजलाशनाः

MN DUTT: 09-286-032

ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः
तां रात्रिमवसन् सर्वे फलमूलजलाशनाः

M. N. Dutt: Then they all spread their beds under a tree and passed that night thus having eaten fruits and roots and drunk the water that the old monarch had given them.

Home | About | Back to Book 15 Contents | ← Chapter 32 | Chapter 34 →