Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 16 – Chapter 007

BORI CE: 16-007-001

वैशंपायन उवाच
तं शयानं महात्मानं वीरमानकदुन्दुभिम्
पुत्रशोकाभिसंतप्तं ददर्श कुरुपुंगवः

MN DUTT: 09-305-001

वैशम्पायन उवाच तं शयानं महात्मानं वीरमानकदुन्दुभिम्
पुत्रशोकेन संतप्तं ददर्श कुरुपुङ्गवः

M. N. Dutt: Vaishampayana said, The Kuru prince saw the heroic and great Anakadundubhi lying on the ground, and burning with grief on account of his sons.

BORI CE: 16-007-002

तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत

MN DUTT: 09-305-002

तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत

M. N. Dutt: The broad-chested and mighty-armed son of Pritha, more afflicted than his uncle with his eyes bathed in tears, touched his uncle's feet, O Bharata.

Corresponding verse not found in BORI CE

MN DUTT: 09-305-003

तस्य मूर्धानमाघ्रातुमियेषानकदुन्दुभिः
स्वस्रीयस्य महाबाहुर्न शशाक च शत्रुहन्

M. N. Dutt: The mighty-armed Anakadundubhi wished to smell the head of his sister's son, but could not do it, O destroyer of enemies.

BORI CE: 16-007-003

समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः
रुदन्पुत्रान्स्मरन्सर्वान्विललाप सुविह्वलः
भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रांश्च सखीनपि

MN DUTT: 09-305-004

समालिङ्गग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः
रुदन् पुत्रान् स्मरन् सर्वान् विललाप सुविह्वलः
भ्रातन पुत्रांश्च पौत्रांश्च दौहित्रान् ससखीनपि

M. N. Dutt: The old man of mighty-arms, deeply afflicted embraced Partha with his arms and wept aloud, remembering his sons, brothers grandsons, daughter's sons, and friends.

BORI CE: 16-007-004

वसुदेव उवाच
यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन
तान्दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः

MN DUTT: 09-305-005

वासुदेव उवाच यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन
तान् दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः

M. N. Dutt: Vasudeva said Without seeing those heroes, O Arjuna who had subjugated all the kings of the Earth and the Daityas a hundred time, I am still alive! I see, that I cannot die!

BORI CE: 16-007-005

यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा
तयोरपनयात्पार्थ वृष्णयो निधनं गताः

MN DUTT: 09-305-006

यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा
तयोरपनयात् पार्थ वृष्णयो निधनं गताः

M. N. Dutt: Those two heroes who were the dear disciples of Arjuna, and who were much were course respected by him, alas, O Partha, through their fault, the Vrishnis have been destroyed.

BORI CE: 16-007-006

यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ
प्रद्युम्नो युयुधानश्च कथयन्कत्थसे च यौ

BORI CE: 16-007-007

नित्यं त्वं कुरुशार्दूल कृष्णश्च मम पुत्रकः
तावुभौ वृष्णिनाशस्य मुखमास्तां धनंजय

MN DUTT: 09-305-007

यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ
प्रद्युस्रो युयुधानश्च कथयन् कत्थसे च यौ
तौ सदा कुरुशार्दूल कृष्णस्य प्रियभाजनौ
तावुभौ वृष्णिनाशस्य मुखमास्तां धनञ्जय

M. N. Dutt: Those two who considered as Atirathas amongst the foremost of the Vrishnis, and referring to whom in of conversation you were wont to indulge in pride, and who, O chief of Kuru's race, were ever dear to Krishna himself, alas, those tow, O Dhananjaya, have been the chief causes of the Destruction of the Vrishnis.

BORI CE: 16-007-008

न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन
अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम्

MN DUTT: 09-305-008

तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन
अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम्

M. N. Dutt: I do not censure the son of Shini or the son of Hridika, O Arjuna! I do not censure Akrura or the son of Rukmini. No doubt, the curse (of the Rishis) is the sole cause.

BORI CE: 16-007-009

केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः
विदेहावकरोत्पार्थ चैद्यं च बलगर्वितम्

BORI CE: 16-007-010

नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान्
गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान्

BORI CE: 16-007-011

प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान्
सोऽभ्युपेक्षितवानेतमनयं मधुसूदनः

MN DUTT: 09-305-009

केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः
विदेहावकरोत् पार्थ चैद्यं च बलगर्वितम्
नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान्
गान्धारान् काशिराजं च मरुभूमौ च पार्थिवान्
प्राच्यांश्च दाक्षिणात्यांश्च पर्वतीयांस्तथा नृपान्
सोऽभ्युपेक्षितवानेतमनयान्मधुसूदनः

M. N. Dutt: How is it what that lord of the universe, viz., the destroyer of Madhu, who had shown his prowess for killing Keshin, Kansa, and Chaidya swelling with pride, and Ekalavya the son of the king of the Nishadas, and the Kalingas and the Magadhas, and the Gandharas and the king of Kashi, and many rulers assembled together in the midst of the desert, many heroes belonging to the East and the South, and many kings of the mountainous regions, alas, how could he remain indifferent to such a calamity as the curse denounced by the Rishis?

Corresponding verse not found in BORI CE

MN DUTT: 09-305-010

त्वं हि तं नारदश्चैव मुनयश्च सनातनम्
गोविन्दमनघं देवमभिजानीध्वमच्युतम्

M. N. Dutt: Yourself, Narada, and the Munis, knew him to be the eternal and sinless Govinda, the Deity of unfading glory.

Corresponding verse not found in BORI CE

MN DUTT: 09-305-011

प्रत्यपश्यच्च स विभुञ्जतिक्षयमधोक्षजः
समुपेक्षितवान् नित्यं स्वयं स मम पुत्रकः

M. N. Dutt: Alas, being powerful Vishnu himself, he saw without interfering, the destruction of his kinsmen! My son must have himself allowed all this to happen.

Corresponding verse not found in BORI CE

MN DUTT: 09-305-012

गान्धार्या वचनं यत् तदृषीणां च परंतप
तन्नूनमन्यथा कर्तुं नैच्छत् स जगतः प्रभुः

M. N. Dutt: He was the Lord of the universe. He did not, however, wish to falsity the words of Gandhari and the Rishis, o destroyer of enemies.

Corresponding verse not found in BORI CE

MN DUTT: 09-305-013

प्रत्यक्षं भवतश्चापि तव पौत्रः परंतप
अश्वत्थाम्ना हतश्चापि जीवितस्तस्य तेजसा

M. N. Dutt: Before the very eyes, O hero, your grandson, who had been killed by Ashvatthaman was revived through his energy.

BORI CE: 16-007-012

ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखीनपि
शयानान्निहतान्दृष्ट्वा ततो मामब्रवीदिदम्

BORI CE: 16-007-013

संप्राप्तोऽद्यायमस्यान्तः कुलस्य पुरुषर्षभ
आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम्

MN DUTT: 09-305-014

इमांस्तु नैच्छत् स्वाज्ञातीन् रक्षितुं च सखा तव
१७
ततः पुत्रांश्च पौत्रांश्च भ्रातृनथ सखींस्तथा
शयानान् निहतान् दृष्ट्वा ततो मामब्रवीदिदम्
सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य भरतर्षभ

MN DUTT: 09-305-015

आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम्
आख्येयं तस्य यद् वृत्तं वृष्णीनां वैशसं महत्

M. N. Dutt: That friend, however, of yours did not wish to protect his kinsmen. Seeing his sons and grandson and brothers and friends lying dead, he said to me these words, O Bharata's race. The destruction of this our family has at last come. Vibhatsa will come to this city, viz., Dvaravati. Tell him what has taken place viz., this great destruction of the Vrishnis.

BORI CE: 16-007-014

आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत्
स तु श्रुत्वा महातेजा यदूनामनयं प्रभो
आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा

MN DUTT: 09-305-016

स तु श्रुत्वा महातेजा यदूनां निधनं प्रभो
आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा

M. N. Dutt: I have no doubt that as soon as he will hear of the destruction of the Yadus, that hero of mighty energy will come here forthwith.

BORI CE: 16-007-015

योऽहं तमर्जुनं विद्धि योऽर्जुनः सोऽहमेव तु
यद्ब्रूयात्तत्तथा कार्यमिति बुध्यस्व माधव

MN DUTT: 09-305-017

योऽहं तमर्जुनं विद्धि योऽर्जुनः सोऽहमेव तु
यद् ब्रूयात् तत् तथा कार्यमिति बुद्ध्यस्व भारत

M. N. Dutt: Know, O father, that I Arjuna and Arjuna is myself. That should be down by you which he would say.

BORI CE: 16-007-016

स स्त्रीषु प्राप्तकालं वः पाण्डवो बालकेषु च
प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम्

MN DUTT: 09-305-018

स स्त्रीषु प्राप्तकालासु पाण्डवो बालकेषु च
प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम्

M. N. Dutt: Tile son of Pandu will do what is best for the women and the children. Even he will perform your funeral rites.

BORI CE: 16-007-017

इमां च नगरीं सद्यः प्रतियाते धनंजये
प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति

MN DUTT: 09-305-019

इमां च नगरी सद्यः प्रतियाते धनञ्जये
प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति

M. N. Dutt: This city of Dvaravati, after Arjuna's departure, will, with its walls and edifices, be speedily swallowed up by the ocean.

BORI CE: 16-007-018

अहं हि देशे कस्मिंश्चित्पुण्ये नियममास्थितः
कालं कर्ता सद्य एव रामेण सह धीमता

MN DUTT: 09-305-020

अहं देशे तु कस्मिंश्चित् पुण्ये नियममास्थितः
कालं कर्ता सत्य एव रामेण सह धीमता

M. N. Dutt: As for myself retiring to some sacred place, I shall pass my time with the intelligent Rama in my company, observing strict vows all the while.

BORI CE: 16-007-019

एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः
हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः

MN DUTT: 09-305-021

एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः
हित्वा मां बालकैः सार्धं दिशं कामप्यगात् प्रभुः

M. N. Dutt: Having said these words to me, Hrishikesha of inconceivable prowess, leaving me with the children, has gone away some where which I do not know.

BORI CE: 16-007-020

सोऽहं तौ च महात्मानौ चिन्तयन्भ्रातरौ तव
घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः

MN DUTT: 09-305-022

सोऽहं तौ च महात्मानौ चिन्तयन् भ्रातरौ तव
घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः

M. N. Dutt: Thinking of those two great brothers of yours as also of the dreadful destruction of my kinsmen, I have abstained from all food, and am emaciated with grief.

BORI CE: 16-007-021

न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव
यदुक्तं पार्थ कृष्णेन तत्सर्वमखिलं कुरु

MN DUTT: 09-305-023

न भोक्ष्ये न च जीविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव
यदुक्तं पार्थ कृष्णेन तत् सर्वमखिलं कुरु

M. N. Dutt: I shall neither eat, nor live. By good luck you meet me, O son of Pandu. Do you accomplish all, O Partha, that Krishna has said.

BORI CE: 16-007-022

एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव ह
इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन

MN DUTT: 09-305-024

एतत् ते पार्थ राज्यं च स्त्रियो रत्नानि चैव हि
इष्टान् प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन

M. N. Dutt: This kingdom, with all these women, and all the wealth here, is your now, O son of Pritha! As for myself, O destroyer of foes, I shall renounce my life however dear it may be.

Home | About | Back to Book 16 Contents | ← Chapter 6 | Chapter 8 →