Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 18 – Chapter 001

BORI CE: 18-001-001

जनमेजय उवाच
स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः
पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे

MN DUTT: 09-311-002

जनमेजय उवाच स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः
पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे

M. N. Dutt: Janamejaya said-Having attained to Heaven, what regions were respectively attained by my grandsires of old, viz., the Pandavas, and the sons of Dhritarashtra?

BORI CE: 18-001-002

एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः
महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा

MN DUTT: 09-311-003

एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः
महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा

M. N. Dutt: I wish to hear this. I think that you know everything, having been taught by the great Rishi Vyasa of wonderful feats.

BORI CE: 18-001-003

वैशंपायन उवाच
स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः
युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु

MN DUTT: 09-311-004

वैशम्पायन उवाच स्वर्ग त्रिविष्टपं प्राप्य तव पूर्वपितामहाः
युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु

M. N. Dutt: Vaishampayana said Listen now to what your grandsires, Yudhishthira and others, did after having attained to Heaven, that place of the deities.

BORI CE: 18-001-004

स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः
दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने

MN DUTT: 09-311-005

स्वर्ग त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः
दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने

M. N. Dutt: Arrived at Heaven, King Yudhishthira the just, saw Duryodhana gifted with prosperity and seated on an excellent seat.

BORI CE: 18-001-005

भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम्
देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः

MN DUTT: 09-311-006

भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम्
देवैम॒जिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः

M. N. Dutt: He was effulgent like the sun and wore all the signs of heroic glory. And he was in the company of of many celestials of blazing effulgence and of Saddhyas of righteous deeds.

BORI CE: 18-001-006

ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः
सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने

MN DUTT: 09-311-007

ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः
सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने

M. N. Dutt: Yudhishthira, seeing Duryodhana and his prosperity became suddenly overpowered with anger and turned back from the sight.

BORI CE: 18-001-007

ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै
सहितः कामये लोकाँल्लुब्धेनादीर्घदर्शिना

MN DUTT: 09-311-008

ब्रुवन्नुच्चैर्वचस्तान् वै नाहं दुर्योधनेन वै
सहित: कामये लोकाँल्लुब्धेनादीर्घदर्शिना

M. N. Dutt: He loudly addressed his companions, saying, I do not wish to share regions of bliss with Duryodhana who was stained by cupidity and possessed of little foresight.

BORI CE: 18-001-008

यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा
हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने

MN DUTT: 09-311-009

यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा
हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने

M. N. Dutt: It was for him that friends, kinsmen, over the whole Earth destroyed by is were whom he had greatly afflicted in the deep forest.

BORI CE: 18-001-009

द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी
परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ

MN DUTT: 09-311-010

द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी
पर्याकृष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ

M. N. Dutt: It was for him that the virtuous princess of Panchala, Draupadi of faultless features, our wife, was dragged into the midst of the countries before all our elders.

BORI CE: 18-001-010

स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम्
तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम

MN DUTT: 09-311-011

अस्ति देवा न मे कामः सुयोधनमुदीक्षितुम्
तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम

M. N. Dutt: You gods, I have no wish to even see Suyodhana. I wish to go there where my brothers are.

BORI CE: 18-001-011

मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव
स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति

MN DUTT: 09-311-012

नैवमित्यब्रवीत् तं तु नारदः प्रहसन्निव
स्वर्गे निवासे राजेन्द्र विरुद्धं चापि नश्यति

M. N. Dutt: Narada, smiling told him, It should not be so. O king of kings In heaven, all enmities cease.

BORI CE: 18-001-012

युधिष्ठिर महाबाहो मैवं वोचः कथंचन
दुर्योधनं प्रति नृपं शृणु चेदं वचो मम

MN DUTT: 09-311-013

यूयं सर्वे युधिष्ठिर महाबाहो मैवं वोचः कथंचन
दुर्योधनं प्रति नृपं शृणु चेदं वचो मम

M. N. Dutt: O mighty-armed Yudhishthira, do not say so about king Duryodhana. Hear my words.

BORI CE: 18-001-013

एष दुर्योधनो राजा पूज्यते त्रिदशैः सह
सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः

MN DUTT: 09-311-014

एष दुर्योधनो राजा पूज्यते त्रिदशैः सह
सद्धिश्च राजप्रवरैर्य इमे स्वर्गवासिनः

M. N. Dutt: Here is king Duryodhana. He is adored with the celestials by these righteous men and those foremost of kings, who are now jeweilers of Heaven.

BORI CE: 18-001-014

वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस्तनुम्
यूयं सर्वे सुरसमा येन युद्धे समासिताः

MN DUTT: 09-311-015

वीरलोकगतिः प्राप्ता युद्धे हुत्वाऽऽत्मनस्तनुम्
सुरसमा येन युद्धे समासिताः

M. N. Dutt: By causing his body to be poured as a libation on the fire of battle, he has obtained the end which consists in attainment of the region for heroes. You and your brothers, who were veritable gods on Earth, were always persecuted by this one.

BORI CE: 18-001-015

स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान्
भये महति योऽभीतो बभूव पृथिवीपतिः

MN DUTT: 09-311-016

स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान्
भये महति योऽभीतो बभूव पृथिवीपतिः

M. N. Dutt: Yet through his observance of Kshatriya practices he has acquired this region. This king was not terrified in a dreadful situation.

BORI CE: 18-001-016

न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम्
द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि

MN DUTT: 09-311-017

न तन्मनसि कर्तव्यं पुत्र यद् द्यूतकारितम्
द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि

M. N. Dutt: O son, you should not bear in mind the woes inflicted on you on account of the match al dice. You should not remember the sufferings of Draupadi.

BORI CE: 18-001-017

ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताः
संग्रामेष्वथ वान्यत्र न तान्संस्मर्तुमर्हसि

MN DUTT: 09-311-018

ये चान्येऽपि परिक्लेशा युष्माकं ज्ञातिकारिताः
संग्रामेष्वथ वान्यत्र न तान् संस्मर्तुमर्हसि

M. N. Dutt: You should not remember the other miseries which you suffered for the deeds of your kinsinen-the miseries, viz., that were due to battle or to other situations.

BORI CE: 18-001-018

समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै
स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप

BORI CE: 18-001-019

नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः
भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह

BORI CE: 18-001-020

यदि दुर्योधनस्यैते वीरलोकाः सनातनाः
अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः

BORI CE: 18-001-021

यत्कृते पृथिवी नष्टा सहया सरथद्विपा
वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः

BORI CE: 18-001-022

ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः
सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः

BORI CE: 18-001-023

तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम्
कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम्

BORI CE: 18-001-024

धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान्
ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः

BORI CE: 18-001-025

क्व नु ते पार्थिवा ब्रह्मन्नैतान्पश्यामि नारद
विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान्

BORI CE: 18-001-026

शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः
अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद

MN DUTT: 09-311-019

समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै
स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप
नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः
भ्रातन् पप्रच्छ मेधावी वाक्यमेतदुवाच ह
यदि दुर्योधनस्यैते वीरलोकाः सनातनाः
अधर्मज्ञस्य पापस्य पृथिवीसुहृदां दुहः
यत्कृते पृथिवी नष्टा सहया सनरद्विपा
वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः
ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः
सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः
तेषामिदानीं के लोका दुष्टमिच्छामि तानहम्
कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम्
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान्
ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः
क्व नु ते पार्थिवान् ब्रह्मन्नैतान् पश्यामि नारद
विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान्
शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः
अभिमन्युं च दुर्धर्षे द्रष्टुमिच्छामि नारद

M. N. Dutt: Do you meet Duryodhana now politely. This is Heaven, O king! There can be no enmities here! Through thus addressed by Narada, the Kuru king Yudhishthira, gifted with great intelligence, enquired about his brothers and said, If these eternal regions reserved for heroes be Duryodhana's that unrighteous and sinful wretch, that man who was the destroyer of friends and of the whole world, that man for whose sake the entire Earth was devastated with all her horses and elephants and human beings, that man for whose sake we were burnt with anger in thinking of how best we inight remedy our wrongs, I wish him to see what regions have been attained by those great heroes, my brothers of high vows, steady achievers of promises, truthful in speech, and distinguished for courage. The great Karna, the son of Kunti, in capable of being baffled in battle, Dhrishtadyumna, Satyaki, the of Dhrishtadyumna and those other Kshatriyas who met with death in the observance of Kshatriya duties where are those kings, O sons Brahmana? I do not see, O Narada, Virata and Drupada and the other great Kshatriyas headed by Dhrishtaketu, as also Shikhandin, the Panchala prince, the sons of Draupadi, and Abhimanyu, irresistible in battle. Brahmana? I do not see, O Narada, Virata and Drupada and the other great Kshatriyas headed by Dhrishtaketu, as also Shikhandin, the Panchala prince, the sons of Draupadi, and Abhimanyu, irresistible in battle.

Home | About | Back to Book 18 Contents | | Chapter 2 →