Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 18 – Chapter 003

BORI CE: 18-003-001

वैशंपायन उवाच
स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे
आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः

MN DUTT: 09-313-001

वैशम्पायन उवाच स्थिते मुहूर्त पार्थे तु धर्मराजे युधिष्ठिरे
आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः

M. N. Dutt: King Yudhishthira the just, the son of Pritha, and not waited there for more than a imoment when, O you of Kuru's race all the celestials headed by Indra caine there.

BORI CE: 18-003-002

स्वयं विग्रहवान्धर्मो राजानं प्रसमीक्षितुम्
तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः

MN DUTT: 09-313-002

स च विग्रहवान् धर्मो राजानं प्रसमीक्षितुम्
तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः

M. N. Dutt: The God of Righteousness, in his embodied forin, also came to that place where the Kuru king was for seeing that monarch.

BORI CE: 18-003-003

तेषु भास्वरदेहेषु पुण्याभिजनकर्मसु
समागतेषु देवेषु व्यगमत्तत्तमो नृप

MN DUTT: 09-313-003

तेषु भासुरदेहेषु पुण्याभिजनकर्मसु
समागतेषु देवेषु व्यगमत् तत् तमो नृप

M. N. Dutt: Upon the coming of those celestials of resplendent bodies and sanctified and noble deeds, the darkness that had covered that region immediately disappeared.

BORI CE: 18-003-004

नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम्
नदी वैतरणी चैव कूटशाल्मलिना सह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 18-003-005

लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः
विकृतानि शरीराणि यानि तत्र समन्ततः
ददर्श राजा कौन्तेयस्तान्यदृश्यानि चाभवन्

MN DUTT: 09-313-004

नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम्
नदी वैतरणी चैव कूटशाल्मलिना सह
लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः
विकृतानि शरीराणि यानि तत्र समन्ततः
ददर्श राजा कौरव्यस्तान्यदृश्यानि चाभवन्

M. N. Dutt: The tortures undergone by beings of sinful deeds were no longer seen. The river Vaitarani, the thorny Shalmali the iron jars, and the boulders of rock, so terrible to look at also vanished from sight. The various repulsive corpses also , which the Kuru king has seen, disappeared at the same time.

BORI CE: 18-003-006

ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शिवः
ववौ देवसमीपस्थः शीतलोऽतीव भारत

MN DUTT: 09-313-005

ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः
ववौ देवसमीपस्थः शीतलोऽतीव भारत

M. N. Dutt: Then a breeze delicious and fraught with pleasant smell, perfectly pure, and delightfully cool, O Bharata, began to blow on that spot on account of the presence of the celestials.

BORI CE: 18-003-007

मरुतः सह शक्रेण वसवश्चाश्विनौ सह
साध्या रुद्रास्तथादित्या ये चान्येऽपि दिवौकसः

BORI CE: 18-003-008

सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः
यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत्

MN DUTT: 09-313-006

मरुतः सह शक्रेण वसवश्वाश्विनौ सह
साध्या रुद्रास्तथाऽऽदित्या ये चान्येऽपि दिवौकसः
सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः
यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत्

M. N. Dutt: The Maruts, with Indra, the Vasus with the twin Ashvins, the Saddhyas, the Rudras, the Adityas and the other dwellers of Heaven as also the Siddhas, and the Great Rishis, all came there where Dharma's royal son of great energy was.

BORI CE: 18-003-009

ततः शक्रः सुरपतिः श्रिया परमया युतः
युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः

BORI CE: 18-003-010

युधिष्ठिर महाबाहो प्रीता देवगणास्तव
एह्येहि पुरुषव्याघ्र कृतमेतावता विभो
सिद्धिः प्राप्ता त्वया राजँल्लोकाश्चाप्यक्षयास्तव

BORI CE: 18-003-011

न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः

MN DUTT: 09-313-007

ततः शक्रः सुरपतिः श्रिया परमया युतः
युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः
युधिष्ठिर महाबाहो लोकाश्चाप्यक्षयास्तव
एह्येहि पुरुषव्याघ्र कृतमेतावता विभो

MN DUTT: 09-313-008

सिद्धिः प्राप्ता महाबाहो लोकाश्चाप्यक्षयास्तव
न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम

MN DUTT: 09-313-009

अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः
शुभानामशुभानां च द्वौ राशी पुरुषर्षभ

M. N. Dutt: Then Shakra, the lord of the celestials, gifted with blazing prosperity, addressed Yudhishthira and consoling him, come, said, O Yudhishthira of mighty arms, come, come O king! These illusions have ended, O powerful one. You have acquired success O mighty-armed one, and have attained to eternal happy regions. You should not give way to anger. Listen to these words of mine. Hell, O son, should, forsooth, be seen by every king. There is enough of good and bad, O king.

BORI CE: 18-003-012

शुभानामशुभानां च द्वौ राशी पुरुषर्षभ
यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः
पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः

MN DUTT: 09-313-010

यः पूर्वं सुकृतं भुङ्क्त पश्चानिरयमेव सः
पूर्वं नरकभाग् यस्तु पश्चात् स्वर्गमुपैति सः

M. N. Dutt: He who enjoys first the fruits of his good deeds must afterwards suffer Hell. He on the other hand, who first endures Hell, must afterwards enjoy the celestial region.

BORI CE: 18-003-013

भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते
तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप

MN DUTT: 09-313-011

भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते
तेन त्वमेवं गमितो मया श्रेयोऽर्थिना नृप

M. N. Dutt: He whose sinful deeds are many enjoys the celestial region first. It is for this, o king, that desirous of doing you good, I caused you to be sent for having a view of Hell.

BORI CE: 18-003-014

व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति
व्याजेनैव ततो राजन्दर्शितो नरकस्तव

MN DUTT: 09-313-012

व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति
व्याजेनैव ततो राजन् दर्शितो नरकस्तव

M. N. Dutt: You had by a pretence, deceived Drona about his son. You have, therefore been shown Hell by an act of decention.

BORI CE: 18-003-015

यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा
द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः

MN DUTT: 09-313-013

यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा
द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः

M. N. Dutt: Like yourself, Bhima and Arjuna and Draupadi, have all been shown the place of sinners by an act of deception.

BORI CE: 18-003-016

आगच्छ नरशार्दूल मुक्तास्ते चैव किल्बिषात्
स्वपक्षाश्चैव ये तुभ्यं पार्थिवा निहता रणे
सर्वे स्वर्गमनुप्राप्तास्तान्पश्य पुरुषर्षभ

MN DUTT: 09-313-014

आगच्छ नरशार्दूल मुक्तास्ते चैव कल्मषात्
स्वपक्ष्याश्चैव ये तुभ्यं पार्थिवा निहता रणे
सर्वे स्वर्गमनुप्राप्तास्तान् पश्य भरतर्षभ

M. N. Dutt: Come, o king, all of them have been purged of their sins. All those kings who had sided you and who have been killed in battle, have all acquired the celestial region. Come and see them, O foremost one of Bharata's race.

BORI CE: 18-003-017

कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः
स गतः परमां सिद्धिं यदर्थं परितप्यसे

MN DUTT: 09-313-015

कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः
स गतः परमां सिद्धिं यदर्थं परितप्यसे

M. N. Dutt: Karna the powerful bowman, that foremost of all wielders of weapons, for whom you are grieving, has also acquired high success.

BORI CE: 18-003-018

तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो
स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ

MN DUTT: 09-313-016

तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो
स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ

M. N. Dutt: See, O powerful one, that foremost of men, viz., the son of the Sum. He is in that place which is his own, O mighty-armed one. Kill this grief of yours, O king.

BORI CE: 18-003-019

भ्रातॄंश्चान्यांस्तथा पश्य स्वपक्षांश्चैव पार्थिवान्
स्वं स्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः

MN DUTT: 09-313-017

भ्रातूंश्चान्यांस्तथा पश्य स्वपक्ष्यांश्चैव पार्थिवान्
स्वं स्वं स्थानमनुप्राप्तान् व्येतु ते मानसो ज्वरः

M. N. Dutt: Look at your brother and others, those kings, that is who had taken your side. They have all attained to their respective places. Let the fever of your heart be removed.

BORI CE: 18-003-020

अनुभूय पूर्वं त्वं कृच्छ्रमितः प्रभृति कौरव
विहरस्व मया सार्धं गतशोको निरामयः

MN DUTT: 09-313-018

कृच्छ्रे पूर्वं चानुभूय इतःप्रभृति कौरव
विहरस्व मया सार्धं गतशोको निरामयः

M. N. Dutt: Having suffered a little misery first, from this time, O son of Kuru's race, do you sport with me in happiness, horn of grief and all ailments.

BORI CE: 18-003-021

कर्मणां तात पुण्यानां जितानां तपसा स्वयम्
दानानां च महाबाहो फलं प्राप्नुहि पाण्डव

MN DUTT: 09-313-019

कर्मणां तात पुण्यानां जितानां तपसा स्वयम्
दानानां च महाबाहो फलं प्राप्नुहि पार्थिव

M. N. Dutt: O mighty-armed one, do you now enjoy. O king the rewards of all your virtuous deeds, of those regions which you have acquired yourself by your penances, and of all your gifts.

BORI CE: 18-003-022

अद्य त्वां देवगन्धर्वा दिव्याश्चाप्सरसो दिवि
उपसेवन्तु कल्याणं विरजोम्बरवाससः

MN DUTT: 09-313-020

अद्य त्वां देवगन्धर्वा दिव्याश्चाप्सरसो दिवि
उपसेवन्तु कल्याण्यं विरजोऽम्बरभूषणाः

M. N. Dutt: Let celestials and Gandharvas, and celestial Apsara, dressed in pure robes and beautiful ornaments, wait upon and serve you for your happiness.

BORI CE: 18-003-023

राजसूयजिताँल्लोकानश्वमेधाभिवर्धितान्
प्राप्नुहि त्वं महाबाहो तपसश्च फलं महत्

MN DUTT: 09-313-021

राजसूयजिताँल्लोकानश्वमेधाभिवर्धितान्
प्राप्नुहि त्वं महाबाहो तपसश्च महाफलम्

M. N. Dutt: Do you, O mighty-armed one, enjoy now those happy regions which you have acquired through the Rajasuya-Sacrifice performed by you have been increased by the sacrificial scimitar employed by you. May you enjoy the great fruit of your penance.

BORI CE: 18-003-024

उपर्युपरि राज्ञां हि तव लोका युधिष्ठिर
हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि

MN DUTT: 09-313-022

उपर्युपरि राज्ञां हि तव लोका युधिष्ठिर
हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि

M. N. Dutt: Your region, O Yudhishthira, are above, far above, those of kings. They are equal to those of Harishchandra, O son of Pritha. Come and sport there in bliss!

BORI CE: 18-003-025

मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः
दौःषन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि

MN DUTT: 09-313-023

मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः
दौष्यन्तियत्र भरतस्तत्र त्वं विहरिष्यसि

M. N. Dutt: Sharing the blissful region acquired by the royal sage Mandhatri, king Bhagiratha, Dushyanta's son Bharata, you will sport there in bliss.

BORI CE: 18-003-026

एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी
आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि

MN DUTT: 09-313-024

एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी
आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि

M. N. Dutt: Here is the celestial river, sacred and sanctifying the there worlds. It is called celestial Ganga, Plunging into it, you will go to your own regions.

BORI CE: 18-003-027

अत्र स्नातस्य ते भावो मानुषो विगमिष्यति
गतशोको निरायासो मुक्तवैरो भविष्यसि

MN DUTT: 09-313-025

अत्र स्नातस्य भावस्ते मानुषो विगमिष्यति
गतशोका निरायासो मुक्तवैरो भविष्यसि

M. N. Dutt: Having bathed in this river, you will be divested of your human nature. Indeed, your grief dispelled, your ailments conquered, you will be freed from all enmities.

BORI CE: 18-003-028

एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम्
धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः

BORI CE: 18-003-029

भो भो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्रक
मद्भक्त्या सत्यवाक्येन क्षमया च दमेन च

MN DUTT: 09-313-026

एवं ब्रुवति देवेन्द्रे कौरवेन्द्रे युधिष्ठिरम्
धर्मो विग्रहवान् साक्षादुवाच सुतमात्मनः
भो भो राजन् महाप्राज्ञ प्रीतोऽस्मि तव पुत्रका मद्भक्त्या सत्यवाक्यैश्च क्षमया च दमेन च

M. N. Dutt: While, O Kuru king, the chief of the celestials was saying so to Yudhishthira, the god of Righteousness, in his embodied form, then addressed his own son and said, O king, I am highly pleased, O you of great wisdom, with you, O son, by your devotion to me by your truthfulness of speech, and forgiveness, and self-control.

BORI CE: 18-003-030

एषा तृतीया जिज्ञासा तव राजन्कृता मया
न शक्यसे चालयितुं स्वभावात्पार्थ हेतुभिः

MN DUTT: 09-313-027

एषा तृतीया जिज्ञासा तव राजन् कृता मया
न शक्यसे चालयितुं स्वभावात् पार्थ हेतुतः

M. N. Dutt: This indeed, is the third test, O king, to which I put you. You are incapable, O son of Pritha, of being swerved from your nature or reason.

BORI CE: 18-003-031

पूर्वं परीक्षितो हि त्वमासीर्द्वैतवनं प्रति
अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि

MN DUTT: 09-313-028

पूर्वं परीक्षितो हि त्वं प्रश्चाद् द्वैतवने मया
अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि

M. N. Dutt: Before this, I had examined you in the Dvaita forest by my questions, when your brothers with Draupadi had fallen down.

BORI CE: 18-003-032

सोदर्येषु विनष्टेषु द्रौपद्यां तत्र भारत
श्वरूपधारिणा पुत्र पुनस्त्वं मे परीक्षितः

MN DUTT: 09-313-029

सोदर्येषु विनष्टेषु द्रौपद्या तत्र भारत
श्वरूपधारिणा तत्र पुनस्त्वं मे परीक्षितः

M. N. Dutt: Assuming the shape of a dog, I examined you once more, O son when your brothers with Draupadi had fallen down.

BORI CE: 18-003-033

इदं तृतीयं भ्रातॄणामर्थे यत्स्थातुमिच्छसि
विशुद्धोऽसि महाभाग सुखी विगतकल्मषः

MN DUTT: 09-313-030

इदं तृतीयं भ्रातृणामर्थे यत् स्थातुमिच्छसि
विशुद्धोऽसि महाभाग सुखी विगतकल्मषः

M. N. Dutt: This has been your third test; you have expressed your wish to stay at Hell for the sake of your brothers. You have become cleaned, O highly blessed one. Purified of sin, you happy.

BORI CE: 18-003-034

न च ते भ्रातरः पार्थ नरकस्था विशां पते
मायैषा देवराजेन महेन्द्रेण प्रयोजिता

MN DUTT: 09-313-031

न च ते भ्रातरः पार्थ नरकारे विशाम्पते
मायैषा देवराजेन महेन्द्रेण प्रयोजिता

M. N. Dutt: O son of Pritha, your brothers, O king, were not such as to deserve Hell. All this has been an illusion created by the king of the celestials.

BORI CE: 18-003-035

अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः
ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम्

MN DUTT: 09-313-032

अवश्यं नरकास्तात द्रष्टव्याः सर्वराजभिः
ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम्

M. N. Dutt: Forsooth, all kings, O son, must once see Hell. Hence have you for a little while been subjected to this great sorrow.

BORI CE: 18-003-036

न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ
कर्णो वा सत्यवाक्शूरो नरकार्हाश्चिरं नृप

MN DUTT: 09-313-033

न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ
कर्णो वा सत्यवाक् शूरो नरकार्दाश्चिरं नृप

M. N. Dutt: O king, neither Arjuna, nor Bhima, nor any of those foremost of men, viz., the twins for Karna, ever truthful in speech and endued with great courage, could be deserving of Hell for a long time.

BORI CE: 18-003-037

न कृष्णा राजपुत्री च नरकार्हा युधिष्ठिर
एह्येहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम्

MN DUTT: 09-313-034

न कृष्णा राजपुत्री च नरकारे कथंचन
एह्येहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम्

M. N. Dutt: The Princes Krishna too, O Yudhishthira, could not be deserving of that place of sinners, Come, come, O foremost of the Bharatas see Ganga, who spreads her current over the three worlds.

BORI CE: 18-003-038

एवमुक्तः स राजर्षिस्तव पूर्वपितामहः
जगाम सह धर्मेण सर्वैश्च त्रिदशालयैः

MN DUTT: 09-313-035

एवमुक्तः स राजर्षिस्तव पूर्वपितामहः
जगाम सह धर्मेण सर्वेश्च त्रिदिवालयैः

M. N. Dutt: Thus addressed the royal sage, viz., your grandsire, proceeded with Dharma and all the other celestials.

BORI CE: 18-003-039

गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम्
अवगाह्य तु तां राजा तनुं तत्याज मानुषीम्

MN DUTT: 09-313-036

गङ्गा देवनदी पुण्यां पावनीमृषिसंस्तुताम्
अवगाह्य ततो राजा तनुं तत्याज मानुषीम्

M. N. Dutt: Having bathed in the celestial river Ganga, acred and purifying and ever worshipped by the Rishis, he renounced his human body.

BORI CE: 18-003-040

ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः
निर्वैरो गतसंतापो जले तस्मिन्समाप्लुतः

MN DUTT: 09-313-037

ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः
निर्वैरो गतसंतापो जले तस्मिन् समाप्लुतः

M. N. Dutt: Assuming then a celestial form, king Yudhishthira the jut, on account of that bath, became divested of all his enmities and grief.

BORI CE: 18-003-041

ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः
धर्मेण सहितो धीमान्स्तूयमानो महर्षिभिः

MN DUTT: 09-313-038

ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः
धर्येण सहितो धीमान् स्तूयमानो महर्षिभिः

M. N. Dutt: Surrounded by the celestials the Kuru king Yudhishthira then went away from that place. He was accompanied by Dharma, and the great Rishis uttered his praises.

Corresponding verse not found in BORI CE

MN DUTT: 09-313-039

यत्र ते पुरुषव्याघ्राः शूरा विगतमन्यवः
पाण्डवा धार्तराष्ट्राश्च स्वानि स्थानानि भेजिरे

M. N. Dutt: Indeed, he reached that place where those foremost of men, those heroes, viz., the Pandavas and the Dhartarashtras, freed from (human) wrath, were enjoying each his respective position.

Home | About | Back to Book 18 Contents | ← Chapter 2 | Chapter 4 →