Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 005

BORI CE: 01-005-001

शौनक उवाच
पुराणमखिलं तात पिता तेऽधीतवान्पुरा
कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे

MN DUTT: 01-005-001

शौनक उवाच पुराणमखिलं तात पिता तेऽधीतवान्पुरा
कच्चित्त्वमपि तत्सर्वमधीषे लौमहर्षणे

M. N. Dutt: Shaunaka said: Your father read the whole of the Puranas in the days of yore. O Son of Lomaharshana, have you also made them your study?

BORI CE: 01-005-002

पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्
कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव

MN DUTT: 01-005-002

पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्
कथ्यन्ते ये पुराऽस्माभिः श्रुतपूर्वाः पितुस्तव

M. N. Dutt: There are in the Puranas interesting stories and the history of the first generations of the wise men. We have heard them all recited by your father.

BORI CE: 01-005-003

तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्
कथयस्व कथामेतां कल्याः स्म श्रवणे तव

MN DUTT: 01-005-003

चैव ततो मया
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्
कथयस्व कथामेतां कल्याः स्म श्रवणे तव

M. N. Dutt: I am desirous of hearing the history of the Bhrigu race. Tell us that history. We are all attention to listen to you.

BORI CE: 01-005-004

सूत उवाच
यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः
वैशंपायनविप्राद्यैस्तैश्चापि कथितं पुरा

MN DUTT: 01-005-004

सौतिरुवाच यदधीतं पुरा सम्यक् द्विजश्रेष्ठैर्महात्मभिः
वैशंपायनविप्रायैस्तैश्चापि कथितं यथा

M. N. Dutt: Sauti said : That which was formerly studied by the noble Brahmanas, which was studied and narrated by Vaishampayana and others.

BORI CE: 01-005-005

यदधीतं च पित्रा मे सम्यक्चैव ततो मया
तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः
पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन

MN DUTT: 01-005-005

यदधीतं च पित्रा मे सम्यक् तावच्छृणुष्व यो देवैः सेन्द्रैःसर्षिमरुद्गणैः
पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन
इमं वंशमहं पूर्वं भार्गवं ते महामुने

M. N. Dutt: Which was also studied by my father, has been acquired by me. Hear with all attention, O descendant of the Bhrigu race, the history of your race, respected by Indra and all the celestials, all the Rishis and the Marutas. In this great race the great and blessed Rishi Bhrigu was born.

BORI CE: 01-005-006

इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने
निगदामि कथायुक्तं पुराणाश्रयसंयुतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-005-006

निगदामि यथायुक्तं पुराणाश्रयसंयुतम्
भृगुर्महर्षिर्भगवान् ब्रह्मणा वै स्वयंभुवा
वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम्
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः

M. N. Dutt: I shall properly relate, O great Rishi, the history of this race, as it is in the Puranas. We are told that great Bhrigu was begotten by selfexisting Brahma from the fire at Varuna's sacrifice. Bhrigu had a beloved son, named Chyavana.

BORI CE: 01-005-007

भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः
च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत

MN DUTT: 01-005-007

च्यवनस्य च दायादः प्रमतिर्नाम धार्मिकः
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत

M. N. Dutt: Chyavana had a virtuous son, named Pramati. He had a son, named Ruru by Ghritachi.

BORI CE: 01-005-008

रुरोरपि सुतो जज्ञे शुनको वेदपारगः
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात्

MN DUTT: 01-005-008

रुरोरपि सुतो जज्ञे शुनको वेदपारगः
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः

M. N. Dutt: Ruru had a son by his wife Pramadvara. O Shaunaka, he was your grandfather; he was very virtuous and greatly learned in the Vedas.

BORI CE: 01-005-009

तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः
धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः

MN DUTT: 01-005-009

तपस्वी च यशस्वी च श्रुतवान् ब्रह्मवित्तमः
धार्मिकः सत्यवादी च नियतो नियताशनः

M. N. Dutt: He was devoted to asceticism, had great repute, was learned in the Shruti, truthful, virtuous, well-regulated in his meals and was the most eminent amongst the learned in the Vedas.

BORI CE: 01-005-010

शौनक उवाच
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः

MN DUTT: 01-005-010

शौनक उवाच सूतपुत्र यथा तस्य भार्गवस्य महात्मनः
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः

M. N. Dutt: Shaunaka said : O Son of Suta, why was the illustrious son of Bhrigu named Chyavana? I ask you, tell me all about it.

BORI CE: 01-005-011

सूत उवाच
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता
तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः

MN DUTT: 01-005-011

सौतिरुवाच भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता
तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः

M. N. Dutt: Sauti replied : Bhrigu had a very beloved wife, (named Puloma) who became quick with child by him.

BORI CE: 01-005-012

तस्मिन्गर्भे संभृतेऽथ पुलोमायां भृगूद्वह
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः

BORI CE: 01-005-013

अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे
आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह

MN DUTT: 01-005-012

तस्मिन् गर्भेऽथ संभूते पुलोमायां भृगूद्वह
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे
आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह

M. N. Dutt: When the virtuous and chaste Pauloma was in that condition, one day the greatly famous and virtuous Bhrigu, leaving her at home, went to perform his ablutions. And it was then that a Rakshasa, named Puloma, came to the Rishi's hermitage.

BORI CE: 01-005-014

तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम्
हृच्छयेन समाविष्टो विचेताः समपद्यत

MN DUTT: 01-005-013

तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम्
हृच्छयेन समाविष्टो विचेताः समपद्यत

M. N. Dutt: He, having entered into the hermitage, saw the irreproachable wife of Bhrigu. Seeing her he was filled with lust and lost his reason.

BORI CE: 01-005-015

अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना
न्यमन्त्रयत वन्येन फलमूलादिना तदा

MN DUTT: 01-005-014

अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना
न्यमन्त्रयत वन्येन फलमूलादिना तदा

M. N. Dutt: Seeing that a guest had come, beautiful Puloma, entertained him with roots and fruits of the wood.

BORI CE: 01-005-016

तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम्
दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम्

MN DUTT: 01-005-015

तां तु रक्षस्तदा ब्रह्मन् हृच्छयेनाभिपीडितम्
दृष्ट्वा हृष्टमभूद्राजन् जिहीर्षुस्तामनिन्दिताम्

M. N. Dutt: O Rishi, the Rakshasa, having seen her, burnt in lust. He was very much delighted and he determined to carry away the irreproachable lady.

Corresponding verse not found in BORI CE

MN DUTT: 01-005-016

जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम्
सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता

M. N. Dutt: He said, “My desire is fulfilled.” So saying he seized that beautiful lady and carried her away. And in fact that lady of captivating smiles, was formerly betrothed to the Rakshasa by her father.

Corresponding verse not found in BORI CE

MN DUTT: 01-005-017

तां तु प्रादात्पिता पश्चाद् भृगवे शास्त्रवत्तदा
तस्य तत्किल्बिषं नित्यं हृदि वर्तति भार्गव

M. N. Dutt: But he afterwards gave her away to the Rishi Bhrigu in due rites. Since then, O descendant of the Bhrigu race, this wound rankled deep in the heart of the Rakshasa.

Corresponding verse not found in BORI CE

MN DUTT: 01-005-018

इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा
अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम्

M. N. Dutt: He thought this very good opportunity to carry the lady away. Then he entered into the room of the holy fire where it was brightly burning.

BORI CE: 01-005-017

अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम्
तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा

BORI CE: 01-005-018

शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै
सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते

BORI CE: 01-005-019

मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी
पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे

BORI CE: 01-005-020

सेयं यदि वरारोहा भृगोर्भार्या रहोगता
तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम्

BORI CE: 01-005-021

मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति
मत्पूर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम्

MN DUTT: 01-005-018

इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा
अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम्

MN DUTT: 01-005-019

तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा
शंस मे कस्य भार्येयमग्ने पृच्छे ऋतेन वै

MN DUTT: 01-005-020

मुखं त्वमसि देवानां वद पावक पृच्छते
मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी

MN DUTT: 01-005-021

पश्चादिमां पिता प्रादाद्धगवेऽनृतकारकः
सेयं यदि वरारोहा भृगोर्भार्या रहोगता

MN DUTT: 01-005-022

तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम्
समन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति
मत्पूर्वाभार्यां यदिमां भृगुराप सुमध्यमाम्

M. N. Dutt: He thought this very good opportunity to carry the lady away. Then he entered into the room of the holy fire where it was brightly burning. The Rakshasa asked the burning fire, “O Agni! tell me whose rightful wife this lady is. You, O Agni, is the mouth of celestials, tell me, I ask you. This beautiful lady was formerly betrothed to me; was a But her vile father subsequently gave her to Bhrigu. (Tell me truly) if she can be truly called the wife of Bhrigu. As I have found her alone in the hermitage, I am determined to carry her away by force. My heart burns with rage when I think that Bhrigu has obtained this beautiful woman who was betrothed to me.

BORI CE: 01-005-022

तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम्
शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत

MN DUTT: 01-005-023

सौतिरुवाच एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम्
शङ्कमानं भृगोर्भार्यां पुन:पुनरपृच्छत

M. N. Dutt: Thus did the Rakshasa ask the flaming fire again and again, whether the lady was Bhrigu's wife.

BORI CE: 01-005-023

त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः

MN DUTT: 01-005-024

त्वमग्ने! सर्वभूतानामन्तश्चरसि नित्यदा
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः

M. N. Dutt: “O Agni, you always dwell in every creature as the witness of their piety and impiety. Answer my question truthfully.

BORI CE: 01-005-024

मत्पूर्वभार्यापहृता भृगुणानृतकारिणा
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि

MN DUTT: 01-005-025

मत्पूर्वाऽपहता भार्या भृगुणाऽनृतकारिणा
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि

M. N. Dutt: Bhrigu has appropriated her who was chosen by me as my wife. Tell me truly therefore, whether she is not truly my wife by first choice.

BORI CE: 01-005-025

श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात्
जातवेदः पश्यतस्ते वद सत्यां गिरं मम

MN DUTT: 01-005-026

श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्याश्रमादिमाम्
जातवेदः पश्यतस्ते वद सत्यां गिरं मम

M. N. Dutt: Hearing from you whether she is Bhrigu's wife or not, I shall carry her away from the hermitage even in your presence. Therefore, answer me truthfully."

BORI CE: 01-005-026

तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम्
भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः

MN DUTT: 01-005-027

सौतिरुवाच तस्यैतद्वचनं श्रुत्वा सप्ताचिर्दुःखितोऽभवत्
भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः

M. N. Dutt: Sauti said: Having heard his words, the seven flamed Deity felt himself very much in difficulty. He was afraid to tell an untruth and was equally afraid of Bhrigu's curse. He at last slowly said.

Corresponding verse not found in BORI CE

MN DUTT: 01-005-028

अग्निरुवाच त्वया वृता पुलोमेयं पूर्वं दानवनन्दन
किं त्वियं विधिना पूर्वं मन्त्रवन वृता त्वया

M. N. Dutt: Agni said : "O Rakshasa, it is true that this Puloma was first betrothed to you, but she was not taken by you with (the necessary) holy rites and invocations.

Corresponding verse not found in BORI CE

MN DUTT: 01-005-029

पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी
ददाति न पिता तुभ्यं वरलोभान्महायशाः

M. N. Dutt: And her father gave this famous Puloma to Bhrigu in gift. He did not give her to you.

Corresponding verse not found in BORI CE

MN DUTT: 01-005-030

अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम्
भार्यामृषि गुः प्राप मां पुरस्कृत्य दानव

M. N. Dutt: O Rakshasa, she was duly taken by Bhrigu as his wife in my presence with all the Vedic rites.

Corresponding verse not found in BORI CE

MN DUTT: 01-005-031

सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे
नानृतं हि सदा लोके पूज्यते दानवोत्तम

M. N. Dutt: This is she, I cannot tell a falsehood. O best of Rakshasa, falsehood is never respected in this world.

Home | About | Back to Book 01 Contents | ← Chapter 4 | Chapter 6 →