Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 036

BORI CE: 01-036-001

शौनक उवाच
जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन
इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः

BORI CE: 01-036-002

किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि
जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि

MN DUTT: 01-040-001

शौनक उवाच जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन
इच्छामि तदहं श्रोतुं ऋषेस्तस्य महात्मनः
किं कारणं जरत्कारो मैतत्प्रथितं भुवि
जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि

M. N. Dutt: Shaunaka said : O son of Suta, I desire to know why the illustrious Rishi whom you call Jaratkaru came to be so called. You should tell us the Etymology of the name of Jaratkaru.

BORI CE: 01-036-003

सूत उवाच
जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम्
शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः

BORI CE: 01-036-004

क्षपयामास तीव्रेण तपसेत्यत उच्यते
जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा

MN DUTT: 01-040-002

सौतिरुवाच जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम्
शरीरं कारु तस्यासीत्तत्स धीमाञ्च्छनैः शनैः
क्षपयामास तीव्रण तपसेत्यत उच्यते
जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा

M. N. Dutt: Sauti said: Jara, means “waste" Karu means “huge." The body of this Rishi was huge, but he reduced it by severe penances. O Brahmana, because he thus reduced his body, he was called Jaratkaru. The sister of Vasuki was called Jaratkaru for the same reason.

BORI CE: 01-036-005

एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन्

MN DUTT: 01-040-003

एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन्

M. N. Dutt: When the pious Shaunaka heard this, he smiled and addressing Ugrashrava (Sauti) said, “It is true."

Corresponding verse not found in BORI CE

MN DUTT: 01-040-004

शौनक उवाच उक्तं नाम यथापूर्वं सर्वं तच्छ्रुतवानहम्
यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम्
तच्छ्रुत्वा वचनं तस्य सूतः प्रोवाच शास्त्रतः

M. N. Dutt: Shaunaka said : I have heard all that you have narrated. Now I wish to hear how Astika was born.

Corresponding verse not found in BORI CE

MN DUTT: 01-040-005

सौतिरुवाच संदिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः
स्वसारमुद्यम्य तदा जरत्कारुमृषि प्रति

M. N. Dutt: Sauti said : Vasuki, wishing to bestow his sister on Rishi Jaratkaru, gave the snakes (all necessary) orders.

BORI CE: 01-036-006

सूत उवाच
अथ कालस्य महतः स मुनिः संशितव्रतः
तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत

MN DUTT: 01-040-006

अथ कालस्य महत: स मुनिः संशितव्रतः
तपस्यभिरतो धीमान्स दारानाभ्यकांक्षत

M. N. Dutt: Many years rolled away, but the Rishi of rigid vows, deeply engaged in ascetic devotions, did not seek for a wife.

BORI CE: 01-036-007

स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन्
चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत्

MN DUTT: 01-040-007

स तूर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयः कृतात्मा
चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाध्यकांक्षत

M. N. Dutt: That high-souled Rishi, his sexual passion completely under control, engaged in deep study and devoted to rigid asceticism, fearlessly roamed over the world, having no desire for a wife.

BORI CE: 01-036-008

ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु
परिक्षिदिति विख्यातो राजा कौरववंशभृत्

MN DUTT: 01-040-008

ततो परस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु
परिक्षिन्नाम राजासीद्ब्रह्मन्कौरववंशजः

M. N. Dutt: O Brahmana, once upon a time there was a king, named Parikshit, born in the race of the Kurus.

BORI CE: 01-036-009

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि
बभूव मृगयाशीलः पुरास्य प्रपितामहः

MN DUTT: 01-040-009

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि
वभूब मृगयाशील: पुराऽस्य प्रपितामहः

M. N. Dutt: He was like his great grandfather, Pandu, mighty in arms, the best of all bow-men in battle and was very fond of hunting.

BORI CE: 01-036-010

मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा
अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः

MN DUTT: 01-040-010

मृगान्विध्यन्वराहांश्च तरशून्महिषांस्तथा
अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः

M. N. Dutt: That king of the world roamed about, hunting deer, wild boars, hyena and buffaloes and various other wild animals.

BORI CE: 01-036-011

स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा
पृष्ठतो धनुरादाय ससार गहने वने

MN DUTT: 01-040-011

स कदाचिन्मृगं विध्वा बाणेनानतपर्वणा
पृष्ठतो धनुरादाय ससार गहने वने

M. N. Dutt: One day, having pierced a deer with an arrow, he slang his bow on his back and following it, he entered into a deep forest.

BORI CE: 01-036-012

यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि
अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः

MN DUTT: 01-040-012

यथैव भगवान्रुद्रो विध्वा यज्ञमृगं दिवि
अन्वगच्छद्धनुष्पाणि: पर्यन्वेष्टुमितस्ततः

M. N. Dutt: He searched for it in the forest here and there, as Rudra did in heaven for the sacrificial deer which was pierced with his arrow.

Corresponding verse not found in BORI CE

MN DUTT: 01-040-013

न हि तेन मृगो विद्धो जीवन्गच्छति वै वने
पूर्वरूपं तु तत्तूर्णं सोऽगात्स्वर्गगति प्रति

M. N. Dutt: Never had a deer, pierced by Parikshit, escaped in the forest with life. This deer, however, wounded as the others, fled away with speed. It shows the proximity of the king's going to heaven (death).

BORI CE: 01-036-013

न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम्
पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति
परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः

BORI CE: 01-036-014

दूरं चापहृतस्तेन मृगेण स महीपतिः
परिश्रान्तः पिपासार्त आससाद मुनिं वने

BORI CE: 01-036-015

गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्
भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः

BORI CE: 01-036-016

तमभिद्रुत्य वेगेन स राजा संशितव्रतम्
अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः

BORI CE: 01-036-017

भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः
मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि

BORI CE: 01-036-018

स मुनिस्तस्य नोवाच किंचिन्मौनव्रते स्थितः
तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत्

BORI CE: 01-036-019

धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत
न च किंचिदुवाचैनं शुभं वा यदि वाशुभम्

BORI CE: 01-036-020

स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्
दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः

MN DUTT: 01-040-013

न हि तेन मृगो विद्धो जीवन्गच्छति वै वने
पूर्वरूपं तु तत्तूर्णं सोऽगात्स्वर्गगति प्रति

MN DUTT: 01-040-014

परिक्षितो नरेन्द्रस्य विद्धो यन्नष्टवान्मृगः
दूरं चापहृतस्तेन मृगेण स महीपतिः

MN DUTT: 01-040-015

परिश्रान्तः पिपासात आससाद मुनि वने
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्
भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः
तमभिद्रुत्य वेगेन स राजा संशितव्रतम्
अपृच्छद्धनुरुद्यम्य तं मुनि क्षुच्छ्रमान्वितः
भो भो ब्रह्मन्नहं राजा परीक्षिदभिमन्युजः

MN DUTT: 01-040-016

मया विद्धो मृगो नष्टः कच्चित्तं दृष्टवानसि
स मुनिस्तं तु नोवाच किंचिन्मौनव्रते स्थितः

MN DUTT: 01-040-017

तस्य स्कन्धे मृतं सर्प क्रुद्धो राजा समासजत्
समुत्क्षिप्य धनुष्कोट्या स चैनं समुपेक्षत

MN DUTT: 01-040-018

न स किंचिदुवाचैनं शुभं वा यदि वाऽशुभम्
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्
दृष्ट्वा जगाम नगरमृषिस्त्वासीत्तथैव सः
नहि तं राजशार्दूलं क्षमाशीलो महामुनिः
स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत्

M. N. Dutt: Never had a deer, pierced by Parikshit, escaped in the forest with life. This deer, however, wounded as the others, fled away with speed. It shows the proximity of the king's going to heaven (death). The deer, that the king of men, Parikshit wounded, was soon lost out of his sight and the king went in pursuit it far into the forest. Fatigued and thirsty he came upon a Rishi, in the forest, seated in a cow-shed, drinking the froth oozing out of the mouths of the calves sucking the milk of their mothers. Coming to him with all haste, the king asked that Rishi of great austerity, O Brahmana, I am king Parikshit, the son of Abhimanyu. Have you seen where the deer pierced by me has gone? But the Rishi, observing the vow of silence, did not reply to him. The king being angry took up a dead snake with the end of his bow and placed it round the neck of the Rishi, but the Rishi did not prevent him from doing it. He did not even say a word, either good or bad. Seeing him in that state, the king cast off his anger and became very sorry. He went away to his capital and the Rishi remained as he was. The forgiving great Rishi knowing him, that best of kings,

BORI CE: 01-036-021

तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः
शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-040-019

न हि तं राजशार्दूलस्तथा धर्मपरायणम्
जानाति भरतश्रेष्ठस्तत एनमधर्षयत्
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः

M. N. Dutt: To be true to the duties of his order, did not curse him. That best of kings, the best of the Bharata race, also did not know that the Rishi was a virtuous man. It is for this that he thus insulted him. This Rishi had a young, greatly powerful and exceedingly ascetic son,

BORI CE: 01-036-022

स देवं परमीशानं सर्वभूतहिते रतम्
ब्रह्माणमुपतस्थे वै काले काले सुसंयतः
स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान्

MN DUTT: 01-040-020

शृंगी नाम महाक्रोधो दुष्प्रसादो महाव्रतः
स देवं परमासीनं सर्वभूतहिते रतम्
ब्रह्माणमुपतस्थे वै काले काले सुसंयतः
स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान्

M. N. Dutt: Who was named Shringi. He was full of wrath, severe in his vows and difficult to be appeased. He sometimes worshipped with great attention his (preceptor) Brahma, seated on his seat and ever engaged in doing good to all creatures. Commanded by him, he was coming home one day.

BORI CE: 01-036-023

सख्योक्तः क्रीडमानेन स तत्र हसता किल
संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः
ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम

MN DUTT: 01-040-021

सख्योक्तः क्रीडमानेन स तत्र हसता किल
संरंभात्कोपनोऽतीव विषकल्पो मुनेः सुतः
उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत्
ऋषिपुत्रेण धर्मार्थे कृशेन द्विजसत्तम

M. N. Dutt: When his friend (Krisha) in a playful mood, laughingly spoke to him about his father, the Rishi's son, ever wrathful and like poison itself, hearing what had happened to his father, blazed up in a rage.

BORI CE: 01-036-024

तेजस्विनस्तव पिता तथैव च तपस्विनः
शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव

MN DUTT: 01-040-022

कृश उवाच तेजस्विनस्तव पिता तथैव च तपस्विनः
शवं स्कन्धेन वहति मा शृङ्गिगवितो भव

M. N. Dutt: Krisha said: O Shringi, do not be proud. Ascetic as you are and possessed of great powers, (go and see) your father who is carrying a dead body (on his shoulder),

BORI CE: 01-036-025

व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वदीः
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु

MN DUTT: 01-040-023

व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वद
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु

M. N. Dutt: Don't speak with the sons of the Rishis like ourselves, who are deep in asceticism, who have knowledge of truth and who have attained Success.

BORI CE: 01-036-026

क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः
दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा

MN DUTT: 01-040-024

क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः
दर्पजाः पितरं द्रष्ट्वा यस्त्वं शवधरं तथा

M. N. Dutt: Where is your that manliness and where are your those proud words, when you see your father carrying a dead snake?

Corresponding verse not found in BORI CE

MN DUTT: 01-040-025

पित्रा च तव तत्कर्म नानुरूपमिवात्मनः
कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः

M. N. Dutt: O best of Rishis, your father did nothing to meet with this treatment. I am pained as if it has been done to me.

Home | About | Back to Book 01 Contents | ← Chapter 35 | Chapter 37 →