Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 035

BORI CE: 01-035-001

सूत उवाच
एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम
सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन्

MN DUTT: 01-039-001

सौतिरुवाच एलापत्रवचः श्रुत्वा ते नागा द्विजसत्तम
सर्वे प्रहृष्टमनसः साधु साध्वित्यथाब्रुवन्

M. N. Dutt: Sauti said : O best of the twice born, hearing what Elapatra said, all the snakes exclaimed in joy, "Well said! Excellent man!"

BORI CE: 01-035-002

ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत
जरत्कारुं स्वसारं वै परं हर्षमवाप च

MN DUTT: 01-039-002

ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत
जरत्कारुं स्वसारं वै परं हर्षमवाप च

M. N. Dutt: From that day Vasuki carefully kept that maiden, his sister Jaratkaru and he took great pleasure in rearing her up.

BORI CE: 01-035-003

ततो नातिमहान्कालः समतीत इवाभवत्
अथ देवासुराः सर्वे ममन्थुर्वरुणालयम्

MN DUTT: 01-039-003

ततो नातिमहान्काल: समतीत इवाभवत्
अथ देवासुराः सर्वे ममथुर्वरुणालयम्

M. N. Dutt: Not long after this, the Devas and the Asuras churned the abode of Varuna (Ocean).

BORI CE: 01-035-004

तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः
समाप्यैव च तत्कर्म पितामहमुपागमन्

MN DUTT: 01-039-004

तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः
समाप्यैव च तत्कर्म पितामहमुपागमन्

M. N. Dutt: And the greatly powerful Vasuki became its churning cord. As soon as this work was done, he approached the grandsire.

BORI CE: 01-035-005

देवा वासुकिना सार्धं पितामहमथाब्रुवन्
भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम्

MN DUTT: 01-039-005

देवा वासुकिना सार्धं पितामहमथाब्रुवन्
भगवञ्च्छापभीतोऽयं वासुकिस्तप्यते भृशम्

M. N. Dutt: The celestial with Vasuki addressed the Grandsire thus, “O lord, Vasuki is suffering from the fear of the curse.

BORI CE: 01-035-006

तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि
जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः

MN DUTT: 01-039-006

अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि
जनन्याः शाप देव ज्ञातीनां हितमिच्छतः

M. N. Dutt: You should draw out the dart, begotten by his mother's curse, which pierces the heart of Vasuki who is desirous of the weal of his race.

BORI CE: 01-035-007

हितो ह्ययं सदास्माकं प्रियकारी च नागराट्
कुरु प्रसादं देवेश शमयास्य मनोज्वरम्

MN DUTT: 01-039-007

हितो ह्ययं सदाऽस्माकं प्रियाकारी च नागराट्
प्रसादं कुरु देवेश शमयास्य मनोज्वरम्

M. N. Dutt: The king of the snakes is always our friend and benefactor; O lord of the gods, be gracious to him and remove the fever of his mind.

BORI CE: 01-035-008

ब्रह्मोवाच
मयैवैतद्वितीर्णं वै वचनं मनसामराः
एलापत्रेण नागेन यदस्याभिहितं पुरा

BORI CE: 01-035-009

तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः

MN DUTT: 01-039-008

ब्रह्मोवाच मयैव तद्वितीर्णं वै वचनं मनसाऽमराः
एलापत्रेण नागेन यदस्याभिहितं पुरा
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम्
विनशिष्यन्ति ये पापा न तु यै धर्मचारिणः

M. N. Dutt: Brahma said: O immortals, I have thought in my mind what you have said. Let the king of the snakes do what Elapatra had told him before. When the time comes, the wicked only will be destroyed and not the virtuous.

BORI CE: 01-035-010

उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः
तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु

MN DUTT: 01-039-009

उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः
तस्यैष भगिनी काले जरत्कारुं प्रयच्छतु

M. N. Dutt: Jaratkaru is (already) born; that Brahmana is now engaged in penances. Let him (Vasuki), at the proper time, give his sister to Jaratkaru.

BORI CE: 01-035-011

यदेलापत्रेण वचस्तदोक्तं भुजगेन ह
पन्नगानां हितं देवास्तत्तथा न तदन्यथा

MN DUTT: 01-039-010

एलापत्रेण यत्प्रोक्तं वचनं भुजगेन ह
पन्नगानां हि तं देवास्तत्तथा न तदन्यथा

M. N. Dutt: O celestials! what had been said by Elapatra for the weal of the snakes is true. It is not otherwise.

BORI CE: 01-035-012

सूत उवाच
एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा
सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-039-011

सौतिरुवाच एतच्छ्रुत्वा नागेन्द्रः पितामहवचस्तदा
संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः

M. N. Dutt: Sauti said : The king of the snakes, afflicted with the curse, having heard what the Grandsire said, commanded all the snakes,

Corresponding verse not found in BORI CE

MN DUTT: 01-039-012

स्वसारमुद्यम्य तदा जरत्कारुमृषि प्रति
सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत्

M. N. Dutt: A large number of them who are always attentive to their duties, to watch the Rishi Jaratkaru. He said,

BORI CE: 01-035-013

जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः
शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति

MN DUTT: 01-039-013

जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः
शीघ्रमेत्य तदाख्येयं तन्नः श्रेयो भविष्यति

M. N. Dutt: "When the Lord Jaratkaru will ask for a wife, come immediately and inform me of it. The weal of our race depends upon it.”

Home | About | Back to Book 01 Contents | ← Chapter 34 | Chapter 36 →