Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 034

BORI CE: 01-034-001

सूत उवाच
श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम्

MN DUTT: 01-038-001

सौतिरुवाच सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम्

M. N. Dutt: Sauti said: Having heard the words that fell from the snakes and also what fell from Vasuki, Elapatra addressed them thus.

BORI CE: 01-034-002

न स यज्ञो न भविता न स राजा तथाविधः
जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम्

MN DUTT: 01-038-002

न स यज्ञो न भविता न स राजा तथाविधः
जनमेजयः पाण्डवेयो यतोऽस्माकं महद्भयम्

M. N. Dutt: "That sacrifice is not such as would be prevented and Janamejaya of the Pandava race, who is our great terror, is not such as he can be obstructed.

BORI CE: 01-034-003

दैवेनोपहतो राजन्यो भवेदिह पूरुषः
स दैवमेवाश्रयते नान्यत्तत्र परायणम्

MN DUTT: 01-038-003

देवेनोपहतो राजन्यो भवेदिह पूरुषः
स दैवमेवाश्रयते नान्यत्तत्र परायणम्

M. N. Dutt: O King, he who is afflicted by Fate, has his recourse to Fate alone. Nothing else can be his refuge.

BORI CE: 01-034-004

तदिदं दैवमस्माकं भयं पन्नगसत्तमाः
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम

MN DUTT: 01-038-004

तदिदं चैवमस्माकं भयं पन्नगसत्तमाः
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम

M. N. Dutt: O best of the snakes, the root of our terror is Fate and therefore, Fate alone must be our refuge. Listen to what I say.

BORI CE: 01-034-005

अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा
मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः

BORI CE: 01-034-006

देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो
पितामहमुपागम्य दुःखार्तानां महाद्युते

MN DUTT: 01-038-005

अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा
मातुरुत्संगमारूढो भयात्पन्नगसत्तमाः
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो
पितामहमुपागम्य दुःखार्तानां महायुते

M. N. Dutt: O best of the snakes, when that curse was uttered, I lay in fear, crouching on my mother's lap. O best of the snakes, O Lord, O snake of great splendour, I heard from that place the sorrowing gods speaking to the Grandsire saying,

BORI CE: 01-034-007

देवा ऊचुः
का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः

MN DUTT: 01-038-006

देवा ऊचुः का हि लब्ध्वा प्रियान्पुत्राञ्च्छपेदेवं पितामह
ऋते कद्दू तीक्ष्णरूपां देव देव तवाग्रतः

M. N. Dutt: The celestials said: O Grandsire, O god of gods, who but Kadru, after getting such dear children, can curse them even in your presence!

BORI CE: 01-034-008

तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह
एतदिच्छाम विज्ञातुं कारणं यन्न वारिता

MN DUTT: 01-038-007

तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह
एतदिच्छामि विज्ञातुं कारणं यन्न वारिता

M. N. Dutt: O Grandsire, you have also said, “Be it so." We wish to know the reason why you did not prevent her,

BORI CE: 01-034-009

ब्रह्मोवाच
बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः
प्रजानां हितकामोऽहं न निवारितवांस्तदा

MN DUTT: 01-038-008

ब्रह्मोवाच बहवः पन्नगास्तीक्ष्णा घोररूपा विषोल्बणाः
प्रजानां हितकामोऽहं न च वारितवांस्तदा

M. N. Dutt: Brahma said: The snakes have multiplied, they are cruel, terrible in form and deadly poisonous. I did not prevent Kadru (from uttering the curse) from the desire of doing good to all creatures.

BORI CE: 01-034-010

ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः
तेषां विनाशो भविता न तु ये धर्मचारिणः

MN DUTT: 01-038-009

ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः
तेषां विनाशो भविता न तु ये धर्मचारिणः

M. N. Dutt: The poisonous serpents that have always the biting propensity, those that bite for little faults and those who are sinful, will be destroyed, but not those that are virtuous.

BORI CE: 01-034-011

यन्निमित्तं च भविता मोक्षस्तेषां महाभयात्
पन्नगानां निबोधध्वं तस्मिन्काले तथागते

MN DUTT: 01-038-010

यन्निमित्तं च भविता मोक्षस्तेषां महाभयात्
पन्नगानां निबोधध्वं तस्मिन्काले समागते

M. N. Dutt: Hear, how the snakes may escape from this dreadful calamity when the time will come,

BORI CE: 01-034-012

यायावरकुले धीमान्भविष्यति महानृषिः
जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः

MN DUTT: 01-038-011

यायावरकुले धीमान्भविष्यति महानृषिः
जरत्कारुरिति ख्यातस्तपस्वी नियतेन्द्रियः

M. N. Dutt: There will be born in the race of Yayavaras, a great Rishi, known by the name of Jaratkaru, who will be intelligent, greatly ascetic and self-controlled.

BORI CE: 01-034-013

तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः

MN DUTT: 01-038-012

तस्य पुत्रो जरत्कारोर्भविष्यति तपोधनः
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः

M. N. Dutt: That Jaratkaru will have a son, named Astika, who will also be a great Rishi. He will put a stop to the Snake-sacrifice. Those snakes that will be virtuous will escape (from the Snake-sacrificial fire.)

BORI CE: 01-034-014

देवा ऊचुः
स मुनिप्रवरो देव जरत्कारुर्महातपाः
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान्

MN DUTT: 01-038-013

देवा ऊचुः स मुनिप्रवरो ब्रह्मञ्जरत्कारुर्महातपाः
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान्

M. N. Dutt: The celestials said : O Brahma, in whom will Jaratkaru, the foremost of the Rishis, gifted with great powers and asceticism, beget that illustrious son?

BORI CE: 01-034-015

ब्रह्मोवाच
सनामायां सनामा स कन्यायां द्विजसत्तमः
अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति

MN DUTT: 01-038-014

ब्रह्मोवाच सनामायां सनामा स कन्यायां द्विजसत्तमः
अपत्यं वीर्यसंपन्नं वीर्यवाञ्जनयिष्यति

M. N. Dutt: Brahma said: The best of Brahmanas, the greatly powerful (Jaratkaru) will beget a greatly powerful son on his wife who will bear the same name as his.

Corresponding verse not found in BORI CE

MN DUTT: 01-038-015

वासुकेः सर्पराजस्य जरत्कारुः स्वसा किल
स तस्यां भविता पुत्रः शापान्नागांश्च मोक्ष्यति

M. N. Dutt: Vasuki, the king of the snakes, has a sister, named Jaratkaru: the son I speak of will be born in her womb and he will save the snakes.

BORI CE: 01-034-016

एलापत्र उवाच
एवमस्त्विति तं देवाः पितामहमथाब्रुवन्
उक्त्वा चैवं गता देवाः स च देवः पितामहः

MN DUTT: 01-038-016

एलापत्र उवाच एवमस्विति तं देवाः पितामहमथाब्रुवन्
उक्त्वैवं वचनं देवान्विरिञ्चिस्त्रिदिवं ययौ

M. N. Dutt: Elapatra said : The celestials said to the Grandsire, "Be it so," and the lord Brahma, having said all this to the celestial went to heaven.

BORI CE: 01-034-017

सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव
जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय

BORI CE: 01-034-018

भैक्षवद्भिक्षमाणाय नागानां भयशान्तये
ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया

MN DUTT: 01-038-017

सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव
जरत्कारुरितिख्यातां तां तस्मै प्रतिपादय
भैक्षवद्धिक्षमाणाय नागानां भयशान्तये
ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया

M. N. Dutt: O Vasuki, I see before me your that sister, known by the name of Jaratkaru. To save us from this great calamity, give her as a gift to the Rishi Jaratkaru of rigid vows, who will roam about begging for a bride. This means of our safety has been heard by me.

Home | About | Back to Book 01 Contents | ← Chapter 33 | Chapter 35 →