Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 033

BORI CE: 01-033-001

सूत उवाच
मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः
वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम्

MN DUTT: 01-037-001

सौतिरुवाच मातुः सकाशात्तं शापं श्रुत्वा वै पन्नगोत्तमः
वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम्

M. N. Dutt: Sauti said: The best of snakes, Vasuki, hearing the curse of his mother, pondered over how to make it abortive.

BORI CE: 01-033-002

ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः
ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः

MN DUTT: 01-037-002

ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः
ऐरावतप्रभृतिभिः सर्वधर्मपरायणैः

M. N. Dutt: He held a consultation with all his brothers, Airavata and others, who were virtuous.

BORI CE: 01-033-003

वासुकिरुवाच
अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः
तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे

MN DUTT: 01-037-003

वासुकिरुवाच अयं शापो यथोद्दिष्टो विदितं वस्तथाऽनघाः
तस्य शापस्य मोक्षार्थ मन्त्रयित्वा यतामहे

M. N. Dutt: Vasuki said: O sinless ones, the curse on us is well known to you. We should try to neutralise it.

BORI CE: 01-033-004

सर्वेषामेव शापानां प्रतिघातो हि विद्यते
न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः

MN DUTT: 01-037-004

सर्वेषामेव शापानां प्रतिधातो हि विद्यते
न तु मात्राभिशप्तानां मोक्षः क्व च न विद्यते

M. N. Dutt: Remedies exist for all curses, but no remedy can avail those who are cursed by their mother.

BORI CE: 01-033-005

अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः
शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः

MN DUTT: 01-037-005

अव्ययस्याप्रमेयस्य सत्यस्य च तथाऽग्रतः
शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः

M. N. Dutt: Hearing that this curse was uttered before the immutable, the infinite and the true one, my heart trembles.

BORI CE: 01-033-006

नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः
न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत्

MN DUTT: 01-037-006

नूनं सर्वविनाशोऽयमस्माकं समुपागतः
न ह्येतां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत्

M. N. Dutt: Our annihilation has certainly come; otherwise the immutable Lord should have prevented our mother from uttering the curse.

BORI CE: 01-033-007

तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम्
यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम्

MN DUTT: 01-037-007

तस्मात्संमन्त्रयामोऽद्य भुजंगानामनामयम्
यथा भवेद्धि सर्वेषां मा नः कालोऽत्यगादयम्

M. N. Dutt: Therefore, let us consult today how we may secure the safety of the snakes. Let us not waste time.

BORI CE: 01-033-008

अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे
यथा नष्टं पुरा देवा गूढमग्निं गुहागतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-037-008

सर्व एव हि न स्तावबुद्धिमन्तो विचक्षणाः
अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे

M. N. Dutt: You are all wise and discerning. We shall all consult together and find out a means of deliverance,

BORI CE: 01-033-009

यथा स यज्ञो न भवेद्यथा वापि पराभवेत्
जनमेजयस्य सर्पाणां विनाशकरणाय हि

MN DUTT: 01-037-009

यथा नष्टं पुरा देवा गूढमग्निं गुहागतम्
यथा स यज्ञो न भवेद्यथा वापि पराभवः
जनमेजयस्य सर्पाणां विनाशकरणाय वै

M. N. Dutt: As did the celestials, in the days of yore, to regain the lost Agni who had concealed himself within a cave, cave, so that the sacrifice of Janamejaya for the destruction of the snakes may not take place and so that we may not meet with our destruction.

BORI CE: 01-033-010

सूत उवाच
तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः
समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः

MN DUTT: 01-037-010

सौतिरुवाच तथेत्युक्त्वा ततः सर्वे काद्रवेयाः समागताः
समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः

M. N. Dutt: Sauti said: Thus addressed, all the offspring of Kadru assembled together; they were all wise in counsel and they gave their opinions (one after the other.)

BORI CE: 01-033-011

एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः
जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति

MN DUTT: 01-037-011

एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः
जनमेजयं तु भिक्षामो यज्ञस्ते न भवेदिति

M. N. Dutt: One party said, “We shall assume the guise of Brahmana Rishis and asked Janamejaya not to hold the sacrifice.”

BORI CE: 01-033-012

अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः
मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः

MN DUTT: 01-037-012

अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः
मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः

M. N. Dutt: Others, thinking themselves wise, said, "We shall all become his favourite counsellors.

BORI CE: 01-033-013

स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम्
तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते

MN DUTT: 01-037-013

स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम्
तत्र बुद्धिं प्रदास्यामो यथा यज्ञो निवर्त्यति

M. N. Dutt: He will then certainly ask our advice in all things and we shall then give him such advice as may obstruct the sacrifice.

BORI CE: 01-033-014

स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः
यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम्

MN DUTT: 01-037-014

स नो बहुमतानराजा बुध्या बुद्धिमतां वरः
यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम्

M. N. Dutt: The king, thinking us wise, will certainly ask our advice about his sacrifice and we shall say, "Don't hold it."

BORI CE: 01-033-015

दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान्
हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः

MN DUTT: 01-037-015

दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान्
हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः

M. N. Dutt: We shall point him out many serious evils in this world and the next, with reasons and causes, so that the sacrifice may not take place.

BORI CE: 01-033-016

अथ वा य उपाध्यायः क्रतौ तस्मिन्भविष्यति
सर्पसत्रविधानज्ञो राजकार्यहिते रतः

BORI CE: 01-033-017

तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति
तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति

MN DUTT: 01-037-016

अथवाऽयमुपाध्यायः क्रतोस्तस्य भविष्यति
सर्पसत्रविधानज्ञो राजकार्यहिते रतः
तं गत्वा दशतां कश्चिद् भुजङ्गः स मरिष्यति
तस्मिन्मृते यज्ञकारे क्रतुः स न भविष्यति

M. N. Dutt: (We can do this also); let one of the snakes by biting kill the persons, who will try to do good to the king and who will be wellacquainted with the rites of the Snake-sacrifice and who will be appointed as the sacrificial priest. And by his death, the sacrifice will not be completed.

BORI CE: 01-033-018

ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः
तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति

MN DUTT: 01-037-017

ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य चविजः
तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति

M. N. Dutt: We shall also bite those who are acquainted with the Snakes-sacrifice and who may be appointed as the Ritviks of the sacrifice. Thus we shall obtain our object."

BORI CE: 01-033-019

तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजंगमाः
अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-037-018

अपरे त्वब्रुवन्नागा धर्मात्मानो दयालवः
अबुद्धिरेषा भवतां ब्रह्महत्या न शोभनम्

M. N. Dutt: Some other snakes, who were kind hearted and virtuous, said, “Your this advice is not good. It is not proper to kill Brahmanas.”

BORI CE: 01-033-020

सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा
अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत्

MN DUTT: 01-037-019

सम्यक्सद्धर्ममूला वै व्यसने शान्तिरुत्तमा
अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत्

M. N. Dutt: That remedy is proper in a danger which rests on righteousness. Unrighteousness finally destroys the world.”

BORI CE: 01-033-021

अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम्
वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः

MN DUTT: 01-037-020

अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम्
वनिर्वापयिष्यामो मेघा भूत्वा सविद्युतः

M. N. Dutt: Other snakes said : “We shall extinguish the sacrificial fire by becoming clouds luminous with lightning and pouring down showers.

BORI CE: 01-033-022

स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः
प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति

MN DUTT: 01-037-021

स्रुग्भाण्डं निशि गत्वा च अपरे भुजगोत्तमाः
प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति

M. N. Dutt: Other good snakes said, “Let us go in the night and steal away the vessel of the Soma. This will obstruct the sacrifice.

BORI CE: 01-033-023

यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः
जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति

MN DUTT: 01-037-022

यज्ञे वा भुजगास्तस्मिञ्छतशोऽथ सहस्रशः
जनान्दशन्तु वै सर्वे नैवं त्रासो भविष्यसि

M. N. Dutt: Or let the snakes go in hundred and thousands to the sacrifice, bite every one and thus create a terror.

BORI CE: 01-033-024

अथ वा संस्कृतं भोज्यं दूषयन्तु भुजंगमाः
स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना

MN DUTT: 01-037-023

अथवा संस्कृतं भोज्यं दूषयन्तु भुजंगमाः
स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना

M. N. Dutt: Or let the serpents defile the pure food with their urine and dung."

BORI CE: 01-033-025

अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे
यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति
वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम्

MN DUTT: 01-037-024

अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे
यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति

M. N. Dutt: Others said, “Let us become the Ritviks of the king and obstruct the sacrifice by saying at the very outset, 'Give us our Dakshina."

Corresponding verse not found in BORI CE

MN DUTT: 01-037-025

वश्यतां च गतोऽसौ नः करिष्यति योप्सितम्
अपरे त्वब्रुवंस्तत्र जले प्रकीडितं नृपम्

M. N. Dutt: The king, being placed in our power, will do whatever we will ask him to do." Other said, “When the king will play in the waters,

BORI CE: 01-033-026

अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम्
गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः

MN DUTT: 01-037-025

वश्यतां च गतोऽसौ नः करिष्यति योप्सितम्
अपरे त्वब्रुवंस्तत्र जले प्रकीडितं नृपम्

MN DUTT: 01-037-026

गृहमानीय बनीमः क्रतुरेवं भवेन्न सः
अपरे त्वब्रुवंस्तत्र नागाः पण्डितमानिनः

M. N. Dutt: The king, being placed in our power, will do whatever we will ask him to do." Other said, “When the king will play in the waters, Let us carry him to our home and keep him bound, so that the sacrifice may not take place.” Others, thinking themselves wise, said,

BORI CE: 01-033-027

अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः
दशामैनं प्रगृह्याशु कृतमेवं भविष्यति
छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति

MN DUTT: 01-037-027

दशामस्तं प्रगृह्याशु कृतमेवं भविष्यति
छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति

M. N. Dutt: “Let us go to the king and bite him, so that our object may be accomplished. By his death the root of all evil will be destroyed.

BORI CE: 01-033-028

एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता
यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम्

MN DUTT: 01-037-028

एषा नो नैष्ठिकी बुद्धिः सर्वेषामीक्षणश्रवः
अथ यन्मन्यसे राजन्दुतं तत्संविधीयताम्

M. N. Dutt: O snake, that hears by the eyes, this is the final result of our deliberations. O king, do speedily what you think proper.

BORI CE: 01-033-029

इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम्
वासुकिश्चापि संचिन्त्य तानुवाच भुजंगमान्

MN DUTT: 01-037-029

इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगोत्तमम्
वासुकिश्चापि संचिन्त्य तानुवाच भुजङ्गमान्

M. N. Dutt: Having said this, they all eagerly looked at the best of the snakes, Vasuki. And Vasuki, after reflecting a while, told the snakes,

BORI CE: 01-033-030

नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजंगमाः
सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते

MN DUTT: 01-037-030

नैषा वो नैष्ठिकी बुद्धिमता कर्तु भुजंगमाः
सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते

M. N. Dutt: "O snakes, your this final determination does not seem worthy of adoption. The advice, that all give, are not to my liking.

Corresponding verse not found in BORI CE

MN DUTT: 01-037-031

किं तत्र संविधातव्यं भवतां स्याद्धितं तु यत्
श्रेयः प्रसादनं मन्ये कश्यपस्य महात्मनः

M. N. Dutt: What I suggest would be for your good! I think the favour of (our father) the illustrious Kashyapa can alone do us good.

Corresponding verse not found in BORI CE

MN DUTT: 01-037-032

ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजंगमाः
न च जानाति मे बुद्धिः किंचित्कर्तुं वचो हि वः
३३

M. N. Dutt: O snakes, my mind does not know which of your suggestions to adopt for the welfare of my race and mine.

BORI CE: 01-033-031

किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम्
अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ

MN DUTT: 01-037-033

मयाहीदं विधातव्यं भवतां यद्धितं भवेत्
अनेनाहं भृशं तप्ये गुणदोषो मदाश्रयौ

M. N. Dutt: I should do that would be good to you all. It is this that makes me so anxious, for the credit and the discredit of the act will rest on me alone.

Home | About | Back to Book 01 Contents | ← Chapter 32 | Chapter 34 →