Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 032

BORI CE: 01-032-001

शौनक उवाच
जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः
शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम्

MN DUTT: 01-036-001

शौनक उवाच आख्याता भुजगास्तात वीर्यवन्तो दुरासदाः
शापं तं तेऽभिविज्ञाय कृतवन्तः किमुत्तरम्

M. N. Dutt: Shaunaka said: O child, you have told us of many greatly powerful and unconquerable serpents. What did they do after hearing of the curse?

BORI CE: 01-032-002

सूत उवाच
तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः
तपो विपुलमातस्थे वायुभक्षो यतव्रतः

MN DUTT: 01-036-002

सौतिरुवाच तेषां तु भगवाञ्च्छेषः कदूं त्यक्त्वा महायशाः
उग्रं तपः समातस्थे वायुभक्षो यतव्रतः

M. N. Dutt: Sauti said: Illustrious and famous Shesha, having left (his mother) Kadru, practised austere penances, living on air and rigidly observing vows.

BORI CE: 01-032-003

गन्धमादनमासाद्य बदर्यां च तपोरतः
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे

MN DUTT: 01-036-003

गन्धमादनमासाद्य बदर्यां च तपोरतः
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे

M. N. Dutt: He practised his penances, going to Gandhamadana, Badari, Gokarna, the forest of Pushkara and the foot of the Himalayas.

BORI CE: 01-032-004

तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च
एकान्तशीली नियतः सततं विजितेन्द्रियः

MN DUTT: 01-036-004

तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च
एकान्तशीलो नियतः सततं विजितेन्द्रियः

M. N. Dutt: He passed his days in these sacred places, rigidly observing his vows, completely controlling his passions and concentrating his mind.

BORI CE: 01-032-005

तप्यमानं तपो घोरं तं ददर्श पितामहः
परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम्

MN DUTT: 01-036-005

तप्यमानं तपो घोरं तं ददर्श पितामहः
संशुष्कमांसत्वक्स्नायुं जटाचीरधरं मुनिम्

M. N. Dutt: The Grandsire saw him with knotted hair, clad in rags, his flesh, skin and sinews dried up owing to the austere penances he was practising.

BORI CE: 01-032-006

तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु

MN DUTT: 01-036-006

तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु

M. N. Dutt: The Grandsire, addressing that penancepractising ascetic, said, “O Shesha, what are you doing? let the welfare of the worlds also engage your thoughts.

BORI CE: 01-032-007

त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ
ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम्

MN DUTT: 01-036-007

त्वं हि तीव्रण तपसा प्रजास्तापयसेऽनघ
ब्रूहि कामं च मे शेष यस्ते हृदि व्यवस्थितः

M. N. Dutt: O sinless one, you are giving pain to all creatures by your austere penances. O Shesha, tell me the desire of your mind."

BORI CE: 01-032-008

शेष उवाच
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम्

MN DUTT: 01-036-008

शेष उवाच सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः
सह तै!त्सहे वस्तुं तद्भवाननुमन्यताम्

M. N. Dutt: Shesha said: My brothers are all of wicked hearts. I do not wish to live with them. Kindly sanction this.

BORI CE: 01-032-009

अभ्यसूयन्ति सततं परस्परममित्रवत्
ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत

MN DUTT: 01-036-009

अभ्यसूयन्ति सततं परस्परममित्रवत्
ततोऽहं तप आतिष्ठं नैतान्पश्येयमित्युत

M. N. Dutt: They are jealous of one another like great enemies. I am, therefore, engaged in penances. I shall not even see them.

BORI CE: 01-032-010

न मर्षयन्ति सततं विनतां ससुतां च ते
अस्माकं चापरो भ्राता वैनतेयः पितामह

MN DUTT: 01-036-010

न मर्षयन्ति ससुतां सततं विनतां च ते
अस्माकं चापरो भ्राता वैनतेयोऽन्तरिक्षगः

M. N. Dutt: They never show any kindness for Vinata and her son, who is our other brother, the bird of the air.

BORI CE: 01-032-011

तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः
वरप्रदानात्स पितुः कश्यपस्य महात्मनः

MN DUTT: 01-036-011

तं च द्विषन्ति सततं स चापि बलवत्तरः
वरप्रदानात्स पितुः कश्यपस्य महात्मनः

M. N. Dutt: They always envy him. He too is much stronger than (all of us), owing to the boon granted by our father, the illustrious and noble Kashyapa.

BORI CE: 01-032-012

सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह संगमः

MN DUTT: 01-036-012

सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सहसंगमः

M. N. Dutt: Therefore, I am practising penances and I shall cast off this body of mine, so that I may not any association with them even after death.

Corresponding verse not found in BORI CE

MN DUTT: 01-036-013

सौतिरुवाच तमेवं वादिनं शेषं पितामह उवाच ह
जानामि शेष सर्वेषां भ्रातृणां ते विचेष्टितम्

M. N. Dutt: Sauti said : When Shesha thus spoke, the Grandsire told him, "O Shesha, I know the character of your brothers.

BORI CE: 01-032-013

ब्रह्मोवाच
जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम्
मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम्

BORI CE: 01-032-014

कृतोऽत्र परिहारश्च पूर्वमेव भुजंगम
भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि

MN DUTT: 01-036-013

सौतिरुवाच तमेवं वादिनं शेषं पितामह उवाच ह
जानामि शेष सर्वेषां भ्रातृणां ते विचेष्टितम्

MN DUTT: 01-036-014

मातुश्चाप्यपराधाद्वै भ्रातृणां ते महद्भयम्
कृतोऽत्र परिहारश्च पूर्वमेव भुजंगम

MN DUTT: 01-036-015

भ्रातृणां तव सर्वेषां न शोकं कर्तुमर्हसि
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकांक्षितम्

M. N. Dutt: Sauti said : When Shesha thus spoke, the Grandsire told him, "O Shesha, I know the character of your brothers. (And I know also) their great danger owing to their offence against their mother. O snake, a remedy has been already provided by me. You should not grieve for your brothers. O Shesha, whatever you desire to possess, ask it from me.

BORI CE: 01-032-015

वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम्
दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-032-016

दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम
अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा

MN DUTT: 01-036-016

दास्यामि हि वरं तेऽद्य प्रीतिर्मेपरमा त्वयि
दिष्ट्या बुद्धिश्च ते धर्मे निविष्टा पन्नगोत्तम
भूयो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा

M. N. Dutt: I am highly pleased with you and I shall grant you a boon today. O best of snakes, it is very good that your heart has been set on virtue. Let your heart be more and more firmly set on virtue."

BORI CE: 01-032-017

शेष उवाच
एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर

MN DUTT: 01-036-017

शेष उवाच एषः एव वरो देव कांक्षितो मे पितामह
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर

M. N. Dutt: Shesha said: Odivine Grandsire, O lord of all, I ask this boon. Let my heart always delight in virtue and in blessed penances.

BORI CE: 01-032-018

ब्रह्मोवाच
प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम्

MN DUTT: 01-036-018

ब्रह्मोवाच प्रीतोऽस्यनेन ते शेष दमेन च शमेन च
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम्

M. N. Dutt: Brahma said :: O Shesha, I am highly pleased with your self-denial and love of peace. By my command let the following act be done by you for the good of all creatures.

BORI CE: 01-032-019

इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च
त्वं शेष सम्यक्चलितां यथाव;त्संगृह्य तिष्ठस्व यथाचला स्यात्

MN DUTT: 01-036-019

इमां महीं शैलवनोपपन्नां ससागरग्रामविहारपत्तनाम्
चलितां यथावत् संगृह्य तिष्ठस्व यथाऽचला स्यात्

M. N. Dutt: Bearing properly and well, this earth which is so very unsteady, towns retreats and seas, with all her mountains and forests with her O Shesha, remain in the way as she may be steady.

BORI CE: 01-032-020

शेष उवाच
यथाह देवो वरदः प्रजापति;र्महीपतिर्भूतपतिर्जगत्पतिः
तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते

MN DUTT: 01-036-020

शेष उवाच महीपतिर्भूतपतिर्जगत्पतिः
तथा महीं धारयिताऽस्मि निश्चला प्रयच्छतां मे शिरसि प्रजापते

M. N. Dutt: Shesha said: O divine lord of all creatures, O granter of boons, O lord of the earth,O the lord of every created thing, O the lord of the universe, I shall hold the earth steady, as you command. O Prajapati, place it upon my head.

BORI CE: 01-032-021

ब्रह्मोवाच
अधो महीं गच्छ भुजंगमोत्तम; स्वयं तवैषा विवरं प्रदास्यति
इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति

MN DUTT: 01-036-021

ब्रह्मोवाच अधो महीं गच्छ भुजंगमोत्तम स्वयं तवैषा विवरं प्रदास्यति
इमां धरां धारयता त्वया हि मे महत्प्रियं शेषकृतं भविष्यति

M. N. Dutt: Brahma said: O best of snakes, go underneath the earth. She herself will make a passage for you. O Shesha, you will certainly do what is highly valued by me by holding the earth (on your head.)

BORI CE: 01-032-022

सूत उवाच
तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः
बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः

MN DUTT: 01-036-022

सौतिरुवाच तथैव कृत्वा विवरं प्रविश्य स प्रभुर्भुवो भुजगवराग्रजः स्थितः
बिभर्ति देवीं शिरसा महीमिमां समुद्रनेमिं परिगृह्य सर्वतः

M. N. Dutt: Sauti said: The elder brother of the king of the snakes, entering into a hole, went to the other side of the earth. He held that goddess (earth) with her belt of seas all around her.

BORI CE: 01-032-023

ब्रह्मोवाच
शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः
अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा

MN DUTT: 01-036-023

ब्रह्मोवाच शेषोऽसि नागोत्तम धर्मदेवो महीमिमां धारयसे यदेकः
अनन्तभोगैः परिगृह्य सर्वां यथाऽहमेवं बलभिद्यथा वा

M. N. Dutt: Brahma said: O Shesha, O best of snakes, you are the Dharma, because you hold the earth alone with your infinite hoods, with every thing on her, what I myself and Indra can do.

BORI CE: 01-032-024

सूत उवाच
अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान्
धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः

MN DUTT: 01-036-024

सौतिरुवाच अधोभूमौ वसत्येवं नागोऽनन्तः प्रतापवान्
धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः

M. N. Dutt: Sauti said: Thus does the snake, Shesha, the greatly powerful lord Ananta, lives underneath the earth, alone supporting the world at the command of Brahma.

BORI CE: 01-032-025

सुपर्णं च सखायं वै भगवानमरोत्तमः
प्रादादनन्ताय तदा वैनतेयं पितामहः

MN DUTT: 01-036-025

सुपर्णं च सहायं वै भगवानमरोत्तमः
प्रादादनन्ताय तदा वैनतेयं पितामहः

M. N. Dutt: Then the Grandsire, the illustrious lord of the immortals, gave Suparna (Garuda), the son of Vinata as Ananta's help.

Home | About | Back to Book 01 Contents | ← Chapter 31 | Chapter 33 →