Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 031

BORI CE: 01-031-001

शौनक उवाच
भुजंगमानां शापस्य मात्रा चैव सुतेन च
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन

MN DUTT: 01-035-001

शौनक उवाच भुजंगमानां शापस्य मात्रा चैव सुतेन च
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन

M. N. Dutt: Shaunaka said : O son of Suta, you have told us why the snakes were cursed by their mother; and why Vinata also cursed her son.

BORI CE: 01-031-002

वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः

MN DUTT: 01-035-002

वरप्रदानं भा च कदूविनतयोस्तथा
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः

M. N. Dutt: You have told us the bestowal of boons on Kadru and Vinata by their husband; you have also told us the names of the two sons of Vinata.

BORI CE: 01-031-003

पन्नगानां तु नामानि न कीर्तयसि सूतज
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम्

MN DUTT: 01-035-003

पन्नगानां तु नामानि न कीर्तयसि सूतज
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम्

M. N. Dutt: O son of Suta, you have not told us the names of the snakes (the sons of Kadru). We are anxious to know at least the names of the chief ones.

BORI CE: 01-031-004

सूत उवाच
बहुत्वान्नामधेयानि भुजगानां तपोधन
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु

MN DUTT: 01-035-004

सौतिरुवाच बहुत्वान्नामधेयानि पन्नगानां तपोधन
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु

M. N. Dutt: Sauti said: O Rishi, for fear of being lengthy, I shall not mention the names of all the snakes. But hear, I shall only mention the names of the chief ones.

BORI CE: 01-031-005

शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्
ऐरावतस्तक्षकश्च कर्कोटकधनंजयौ

BORI CE: 01-031-006

कालियो मणिनागश्च नागश्चापूरणस्तथा
नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः

BORI CE: 01-031-007

नीलानीलौ तथा नागौ कल्माषशबलौ तथा
आर्यकश्चादिकश्चैव नागश्च शलपोतकः

BORI CE: 01-031-008

सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः
आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा

BORI CE: 01-031-009

निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा
बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः

BORI CE: 01-031-010

कम्बलाश्वतरौ चापि नागः कालीयकस्तथा
वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ

BORI CE: 01-031-011

नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः
क्षेमकश्च महानागो नागः पिण्डारकस्तथा

BORI CE: 01-031-012

करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः
मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः

BORI CE: 01-031-013

अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा
कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा

BORI CE: 01-031-014

विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान्
हस्तिभद्रः पिठरको मुखरः कोणवासनः

MN DUTT: 01-035-005

शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्
ऐरावतस्तक्षकश्च कर्कोटकधनंजयौ
कालियो मणिनागश्च नागश्चापूरणस्तथा
नागस्तथापिञ्जरकः एलापत्रोऽथ वामनः
नीलानीलौ तथा नागौ कल्माषशबलौ तथा
आर्यकश्चोग्रकश्चैव नाग: कलशपोतकः
सुमनाख्यो दधिमुखस्तथा विमलपिण्डकः
आप्तः कर्कोटकश्चैव शंखो वालिशिखस्तथा
निष्टानको हेमगुहो नहुष: पिङ्गलस्तथा
बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा
वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ
नागः शंखमुखश्चैव तथा कूष्माण्डकोऽपरः
क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा
करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डुरः
मूषकादः शंखशिराः पूर्णभद्रो हरिद्रकः
अपराजितौ ज्योतिकश्च पन्नगः श्रीवहस्तथा
कौरव्यो धृतराष्ट्रश्च शंखपिण्डश्च वीर्यवान्
विरजाश्चः सुबाहुश्च शालिपिण्डश्च वीर्यवान्
हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः
.१४
कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः
कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा
कर्दमश्च महानागो नागश्च बहुमूलकः
कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ

M. N. Dutt: Shesha was born first and then Vasuki. (There were born) Airavata, Takshaka, Karkotaka, Dhananjaya, Kalakeya, Mani, Purana, Pinjaraka, Elapatara, Vamana, Nila, Anila, Kalamsha, Shabala, Aryaka, Ugraka, Kalashpotaka, Sumanakhya, Dadhimukha, Vimalapindaka, Apta, Karkotaka, Shankha, Valisikha, Nisthanaka, Hemaguha, Nahusha, Pingala, Bahyakarna, Hastipada, Mudgarapindaka, Kambala, Ashvatara, Kaliyaka, Vritta, Samvartaka, Padma, Mahapadma, Shankhamukha, Kushmandaka, Kshemaka, Pindaraka, Karavira, Pushpadanshtraka, Bilvaka, Bilvapandura, Mushakada, Shankhashiras, Purnabhadra, Haridraka, Aparajita, Jyotika, Srivaha, Kauravya, Dhritarashtra, Shankhapinda, Virajas, Subahu, Shalipinda, Prabhakara, Hastipinda, Pitharaka, Sumukha, Kaunapashana, Kuthara, Kunjara, Kumuda, Kumudakshya, Tittiri, Halika, Kardama, Bahumulaka, Karakara, Akarkara, Kundodara and Mahodara.

BORI CE: 01-031-015

कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः
कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा
कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-031-016

एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम
बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः

MN DUTT: 01-035-006

एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम
बहुत्वान्नामधेयानामितरे नानुकीर्तिताः

M. N. Dutt: O best of the twice-born, I have told you the names of the chief snakes. For fear of being tedious, I have not told you the names of the rest.

BORI CE: 01-031-017

एतेषां प्रसवो यश्च प्रसवस्य च संततिः
असंख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम

MN DUTT: 01-035-007

एतेषां प्रसवो यश्च प्रसवस्य च संततिः
असंख्येयेति मत्वा तान्न ब्रवीमि तपोधन

M. N. Dutt: O Rishi, the sons and the grandsons of the snakes were innumerable, therefore, I shall not mention their names to you.

BORI CE: 01-031-018

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च
अशक्यान्येव संख्यातुं भुजगानां तपोधन

MN DUTT: 01-035-008

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च
अशक्यान्येव संख्यातुं पन्नगानां तपोधन

M. N. Dutt: O Rishi, the number of snakes defies calculation in this world. There are many thousands and millions of the snakes.

Home | About | Back to Book 01 Contents | ← Chapter 30 | Chapter 32 →