Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 030

BORI CE: 01-030-001

गरुड उवाच
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर
बलं तु मम जानीहि महच्चासह्यमेव च

MN DUTT: 01-034-001

गरुड उवाच सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर
बलं तु मम जानीहि महच्चासह्यमेव च

M. N. Dutt: Garuda said: “O Purandara, Let there be friendship between us as you desire. Know, my strength is great and is hard to bear.

BORI CE: 01-030-002

कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्
गुणसंकीर्तनं चापि स्वयमेव शतक्रतो

MN DUTT: 01-034-002

काम नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्
गुणसंकीर्तनं चापि स्वयमेव शतक्रतो

M. N. Dutt: O Shatakratu, the learned do not approve of speaking highly of their own strength or of their own merits.

BORI CE: 01-030-003

सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया
न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः

MN DUTT: 01-034-003

सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया
न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः

M. N. Dutt: O friend, as we are now made friends and as you ask me, I will tell you, although selfpraise without reason is always improper.

BORI CE: 01-030-004

सपर्वतवनामुर्वीं ससागरवनामिमाम्
पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम्

MN DUTT: 01-034-004

सपर्वतवनामुर्वी ससागरजलामिमाम्
वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम्

M. N. Dutt: O Indra, I can bear, on a single feather of mine, this earth with her mountains forests, oceans and even you with it.

BORI CE: 01-030-005

सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान्
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम्

MN DUTT: 01-034-005

सर्वान्सपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान्
वहेयमपरिश्रान्तो विद्धीदं मे महद् बलम्

M. N. Dutt: Know, my strength is such that I can bear, without fatigue, even all the worlds put together, with their mobile and immobile objects.

BORI CE: 01-030-006

सूत उवाच
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः
आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः

MN DUTT: 01-034-006

सौतिरुवाच इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः
आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः

M. N. Dutt: Sauti said: O Shaunaka, when the great hero (Garuda) said all this, the great Lord, the king of the celestials, the wearer of the heaven's crown, the possessor of wealth, the benefactor of all the worlds said:

Corresponding verse not found in BORI CE

MN DUTT: 01-034-007

एवमेव यथास्थ त्वं सर्वं संभाव्यते त्वयि
संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम्

M. N. Dutt: It is true what you say, Everything is possible in you. Accept now my sincere and eternal friendship

BORI CE: 01-030-007

प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम्
न कार्यं तव सोमेन मम सोमः प्रदीयताम्
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्

MN DUTT: 01-034-008

न कार्यं यदि सोमेन मम सोमः प्रदीयताम्
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्

M. N. Dutt: If you do not require the Soma, kindly return it to me. Those to whom you will give it will always quarrel with us.

BORI CE: 01-030-008

गरुड उवाच
किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया
न दास्यामि समादातुं सोमं कस्मैचिदप्यहम्

MN DUTT: 01-034-009

गरुड उवाच किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया
न दास्यामि समादातुं सोमं कस्मैचिदप्यहम्

M. N. Dutt: Garuda said: There is a reason why I am taking away the Soma. I shall not give the Soma to any body to drink.

BORI CE: 01-030-009

यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम्
त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर

MN DUTT: 01-034-010

यत्रेम तु सहस्राक्ष निक्षिपेयमहं स्वयं
त्वमादाय ततस्तूर्णं हरेथास्त्रिदिवेश्वर

M. N. Dutt: O deity of thousand eyes, after I shall place it down, O King of heavens, you can instantly take it up and bring it away.

BORI CE: 01-030-010

शक्र उवाच
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज
यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम

MN DUTT: 01-034-011

M. N. Dutt: Indra said: O oviparous One, I am highly pleased with what you have just now said. O best of birds, accept from me any boon you like to have.

BORI CE: 01-030-011

सूत उवाच
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन्
स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः

MN DUTT: 01-034-012

सौतिरुवाच इत्युक्तः प्रत्युवाचेदं कदूपुत्राननुस्मरन्
स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः

M. N. Dutt: Sauti said : Being thus addressed, Garuda recollecting the sons of Kadru and the slavery of his mother by deception said,

BORI CE: 01-030-012

ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः

MN DUTT: 01-034-013

खगोत्तम
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः

M. N. Dutt: “Though I have power to do everything over all creatures, yet, O Indra, I shall do your bidding. Let the mighty snakes be my food.”

BORI CE: 01-030-013

तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-034-014

तथेत्युक्त्वाऽन्वगच्छत्तं ततो दानवसूदनः
देवदेवं महात्मानं योगिनामीश्वरं हरिम्

M. N. Dutt: "Be it so." said the destroyer of the Danavas and he went to Hari, the god of gods, the great Soul, the lord of Yogis.

Corresponding verse not found in BORI CE

MN DUTT: 01-034-015

स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै
इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः

M. N. Dutt: He (Vishnu) sanctioned all that was said by Garuda. The illustrious lord of all the worlds thus spoke to him,

Corresponding verse not found in BORI CE

MN DUTT: 01-034-016

हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम्

M. N. Dutt: "I shall take away the Soma when you will place it down." Having said this he bade farewell to Garuda, And Suparna (Garuda) went to the presence of his mother with great speed.

BORI CE: 01-030-014

आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम्
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत्

BORI CE: 01-030-015

इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः

MN DUTT: 01-034-016

हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम्

MN DUTT: 01-034-017

अथ सर्पानुवाचेदं सर्वान्परमहष्टवत्
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः

MN DUTT: 01-034-018

स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः
भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा

M. N. Dutt: "I shall take away the Soma when you will place it down." Having said this he bade farewell to Garuda, And Suparna (Garuda) went to the presence of his mother with great speed. He then said to all the snakes in joy, "Here have I brought the Ambrosia. I shall place it on the (sacred) Kusha grass. O snakes, drink it after performing your ablutions and religious rites. I have done what you asked me to do.

BORI CE: 01-030-016

अदासी चैव मातेयमद्यप्रभृति चास्तु मे
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्

BORI CE: 01-030-017

ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः

MN DUTT: 01-034-019

अदासी चैव मातेयमद्यप्रभृति चास्तु मे
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत
शक्रोप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः

M. N. Dutt: Therefore, as you promised, let my mother become free from this day," "Be it so," said the snakes and went to perform their ablutions. In the meantime, Indra taking up the Ambrosia, went away to heaven.

BORI CE: 01-030-018

अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा
स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः

MN DUTT: 01-034-020

अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा
स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः

M. N. Dutt: The snakes, after performing their ablutions, their daily devotions and other sacred rites, came in joy to drink the Ambrosia.

Corresponding verse not found in BORI CE

MN DUTT: 01-034-021

यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे
तद्विज्ञाय हृतं सर्पाः प्रतिमाया कृतं च तत्

M. N. Dutt: They saw that the Kusha grass on which the Ambrosia had been placed was empty. It had been taken away by a counter act of deception.

BORI CE: 01-030-019

तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत्
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा

BORI CE: 01-030-020

ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः

MN DUTT: 01-034-021

यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे
तद्विज्ञाय हृतं सर्पाः प्रतिमाया कृतं च तत्

MN DUTT: 01-034-022

सोमस्थानमिदं चेति दर्खास्ते लिलिहुस्तदा
ततो द्विधाकृता जिह्वाः सर्पाणां तेन कर्मणा

MN DUTT: 01-034-023

अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः
एवं तदमृतं तेन हृतमाहतमेव च
द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना

M. N. Dutt: They saw that the Kusha grass on which the Ambrosia had been placed was empty. It had been taken away by a counter act of deception. They began to lick with their tongues the Kusha grass in which the Ambrosia had been placed; and by that act, their tongues became divided into two. The Kusha grass, from the contact of the Ambrosia, became sacred from that day. Thus did the illustrious Garuda bring the Ambrosia and bring it for the snakes, and thus were their tongues divided by what he did.

BORI CE: 01-030-021

ततः सुपर्णः परमप्रहृष्टवा;न्विहृत्य मात्रा सह तत्र कानने
भुजंगभक्षः परमार्चितः खगै;रहीनकीर्तिर्विनतामनन्दयत्

MN DUTT: 01-034-024

ततः सुपर्णः परमप्रहर्षवान् विहृत्य मात्रा सह तत्र कानने
रहीनकीर्तिविनतामनन्दयत्

M. N. Dutt: Then Suparna (Garuda) lived in that forest with his mother in great joy. The son of Vinata delighted his mother by becoming the eater of snakes, by being respected by all birds and by doing other great acts.

BORI CE: 01-030-022

इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि
असंशयं त्रिदिवमियात्स पुण्यभा;ङ्महात्मनः पतगपतेः प्रकीर्तनात्

MN DUTT: 01-034-025

इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजगणमुख्यसंसदि असंशयं त्रिदिवमियात्स पुण्यभाक् महात्मनः पतगपतेः प्रकीर्तनात्

M. N. Dutt: He, who would listen to this story or read it to an assembly of Brahmanas, will must surely go to heaven, acquiring great merit from its recitation.

Home | About | Back to Book 01 Contents | ← Chapter 29 | Chapter 31 →