Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 029

BORI CE: 01-029-001

सूत उवाच
जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम्

MN DUTT: 01-033-001

सौतिरुवाच जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम्

M. N. Dutt: Sauti said : The great bird, assuming a golden body, bright as the rays of the sun, entered (where the Soma was) with great force as a torrent enters the sea.

BORI CE: 01-029-002

स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्

MN DUTT: 01-033-002

स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्

M. N. Dutt: He saw near the Ambrosia a wheel, keenedged and sharp as the razor, revolving incessantly (round it).

BORI CE: 01-029-003

ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम्

MN DUTT: 01-033-003

ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम्

M. N. Dutt: And that fearful instrument of fearful form, as blazing as the blazing sun, was skillfully created by the celestials to cut down the robbers of the Ambrosia.

BORI CE: 01-029-004

तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः
अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह

MN DUTT: 01-033-004

तस्यान्तरं स दृष्दैव पर्यवर्तत खेचरः
अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह

M. N. Dutt: The great bird saw a passage through it and stopped for a while. Diminishing his body within an instant, he passed through the spokes of that wheel.

BORI CE: 01-029-005

अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती
विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ

BORI CE: 01-029-006

चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ
रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ

MN DUTT: 01-033-005

अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती
विद्युज्जिह्वौ महावीर्यो दीप्तास्यौ दीप्तलोचनौ
चक्षुर्विषौ महाघोरी नित्यं क्रुद्धौ तरस्विनी
रथार्थमेवामृतस्य ददर्श भुजगोत्तमौ

M. N. Dutt: He beheld, within the line of the wheel, stationed there to guard the Soma, two great snakes, as blazing as the blazing fire, having tongues like lightning; power incomparable, face and eyes emitting fire, poisonous terrible, always in anger and always in activity.

BORI CE: 01-029-007

सदा संरब्धनयनौ सदा चानिमिषेक्षणौ
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत्

MN DUTT: 01-033-006

सदा संरब्धनयनौ सदा चानिमिषेक्षणौ
तयोरेकोऽपि यं पश्येत् स तूर्णं भस्मसाद्भवेत्

M. N. Dutt: Their eyes were winkless and always inflamed with anger. He who was even seen by any of the two was instantly reduced to ashes.

BORI CE: 01-029-008

तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत्
अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत्

MN DUTT: 01-033-007

तयोश्चक्षूसि रजसा सुपर्णः सहसाऽऽवृणोत्
ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत्

M. N. Dutt: The great bird (Suparna) suddenly covered their eyes with dust and thus making them blind, he attacked them from all sides.

BORI CE: 01-029-009

तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः

MN DUTT: 01-033-008

तयोरंङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः

M. N. Dutt: The son of Vinata, that ranger of the sky, attacking their bodies, mangled them into pieces, and he then without the least delay came to the place where the Soma was.

BORI CE: 01-029-010

समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान्

MN DUTT: 01-033-009

समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली
उत्पपात जवेनैव यन्त्रमन्मथ्य वीर्यवान्

M. N. Dutt: The mighty son of Vinata, taking up the Ambrosia from the place where it was, rose on his wings, breaking the instrument into pieces.

BORI CE: 01-029-011

अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान्
अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः

MN DUTT: 01-033-010

अपीत्वैवाऽमृतं पक्षी परिगृह्याशुनिःसृतः
आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः

M. N. Dutt: He soon came out, but he did not drink the Ambrosia. He then proceeded on his way without the least fatigue, darkening the splendour of the sun.

BORI CE: 01-029-012

विष्णुना तु तदाकाशे वैनतेयः समेयिवान्
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा

MN DUTT: 01-033-011

विष्णुना च तदाकाशे वैनतेयः समेयिवान्
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा

M. N. Dutt: The son of Vinata then saw Vishnu on his way in the sky and Narayana was pleased with him for his self-denial.

BORI CE: 01-029-013

तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम्
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः

MN DUTT: 01-033-012

तमुवाचाऽव्ययो देवो वरदोऽस्मीति खेचरम्
स वने तव तिष्ठेयमुपरीत्यन्तरिक्षगः

M. N. Dutt: The undeteriorating Deity said to the great bird, “I am willing to grant you a boon." Thereupon the bird said, "I want to stay above you.”

BORI CE: 01-029-014

उवाच चैनं भूयोऽपि नारायणमिदं वचः
अजरश्चामरश्च स्याममृतेन विनाप्यहम्

MN DUTT: 01-033-013

उवाच चैनं भूयोऽपि नारायणमिदं वचः
अजस्चामस्थ स्याममृतेन विनाऽप्यहम्

M. N. Dutt: He again said to Narayana, “I want to be immortal and free from disease without drinking the Ambrosia."

Corresponding verse not found in BORI CE

MN DUTT: 01-033-014

एवमस्त्विति तं विष्णुरुवाच विनतासुतम्
प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत्

M. N. Dutt: Vishnu said to the son of Vinata, “Be it so." Receiving these two boons, Garuda said to Vishnu,

BORI CE: 01-029-015

प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत्
भवतेऽपि वरं दद्मि वृणीतां भगवानपि

BORI CE: 01-029-016

तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम्
ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम्

MN DUTT: 01-033-014

एवमस्त्विति तं विष्णुरुवाच विनतासुतम्
प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत्

MN DUTT: 01-033-015

भवतेऽपि वरं दद्यां वृणोतु भगवानपि
तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम्

MN DUTT: 01-033-016

ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम्
एवमस्त्विति तं देवमुक्त्वा नारायणं खगः

M. N. Dutt: Vishnu said to the son of Vinata, “Be it so." Receiving these two boons, Garuda said to Vishnu, "I shall also grant you a boon.” Thereupon Vishnu asked the mighty carrier of great veight to become his vehicle. He placed the bird on the flag-staff of his car saying, “Thus shall you stay above me." And the bird said to Narayana, “Be it so,"

BORI CE: 01-029-017

अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत्
विहंगमं सुरामित्रं हरन्तममृतं बलात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-033-017

वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः
तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत्

M. N. Dutt: Mocking the wind with fleetness, he then swiftly proceeded on his way and when the great bird was thus going away, Indra hurled at him thunder-bolt.

Corresponding verse not found in BORI CE

MN DUTT: 01-033-018

हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम्
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः

M. N. Dutt: The best of birds, Garuda, when carrying away the Ambrosia, was thus struck with the thunder-bolt; and being greatly angry, he laughingly spoke to Indra.

BORI CE: 01-029-018

तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः

BORI CE: 01-029-019

ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसंभवम्
वज्रस्य च करिष्यामि तव चैव शतक्रतो

BORI CE: 01-029-020

एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे
न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन

MN DUTT: 01-033-018

हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम्
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः

MN DUTT: 01-033-019

प्रहसन् श्लक्ष्णया वाचा तथा वज्रसमाहतः
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसंभवम्

MN DUTT: 01-033-020

वज्रस्य च करिष्यामि तवैव च शतक्रतो
एतत्पनं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे

MN DUTT: 01-033-021

न च वज्रनिपातेन रुजा मेऽस्तीह काचन
एवमुक्त्वा ततः पत्रमुत्ससर्ज स पक्षिराट्

M. N. Dutt: The best of birds, Garuda, when carrying away the Ambrosia, was thus struck with the thunder-bolt; and being greatly angry, he laughingly spoke to Indra. In sweet words, “I shall respect the Rishi, with whose bones the thunder-bolt is made. I shall respect the thunder-bolt and you also, O Indra, I cast a feather of mine, end of which even you will never find. I have not felt the slightest pain being struck by your thunder-bolt.” Having said this, the king of birds threw out one of his feathers.

BORI CE: 01-029-021

तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा
सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-029-022

दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः
खगो महदिदं भूतमिति मत्वाभ्यभाषत

MN DUTT: 01-033-022

तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम्
हृष्टानि सर्वभूतानि नाम चक्रुर्गरुत्मतः
सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति
तदृष्ट्वा महदाश्चर्य सहस्राक्षः पुरंदरः
खगो महदिदं भूतमिति मत्वाऽभ्यभाषत

M. N. Dutt: Seeing that beautiful feather, cast by Garuda, all creatures became exceedingly pleased and they said, “Let this bird be called Suparna (bird with beautiful feathers)." Seeing this, the deity of thousands eyes, Purandara, was much surprised and he thought the bird must be a great being. He then addressed him thus,

BORI CE: 01-029-023

बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम्
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम

MN DUTT: 01-033-023

शक्र उवाच बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम्
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम

M. N. Dutt: Indra said: "O best of birds, I desire to know the limit of your strength, I also desire to form an eternal friendship with you.

Home | About | Back to Book 01 Contents | ← Chapter 28 | Chapter 30 →