Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 028

BORI CE: 01-028-001

सूत उवाच
ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे
गरुत्मान्पक्षिराट्तूर्णं संप्राप्तो विबुधान्प्रति

MN DUTT: 01-032-001

सौतिरुवाच ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे
गरुडः पक्षिराट् तूर्णं संप्राप्तो विबुधान्प्रति

M. N. Dutt: Sauti said : O best of the twice born, the celestials, having stood prepared for battle (in he way already narrated), the king of the birds Garuda soon came upon them.

BORI CE: 01-028-002

तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः
परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि

MN DUTT: 01-032-002

तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः
परस्परं च प्रत्यघ्नन् सर्वप्रहरणान्युत

M. N. Dutt: The celestials, having seen him of excessive strength, began to tremble in fear; and (having been confused) struck one another with all their weapons.

BORI CE: 01-028-003

तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः
भौवनः सुमहावीर्यः सोमस्य परिरक्षिता

MN DUTT: 01-032-003

तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः
भौमनः सुमहावीर्यः सोमस्य परिरक्षिता

M. N. Dutt: Amongst those that were guarding the Soma Bhaumana (Vishvakarma) of matchless strength and of great energy. He was as effulgent as the lightning and fire.

BORI CE: 01-028-004

स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि

MN DUTT: 01-032-004

स तेन पतगेन्द्रेण पक्षतुण्डनखक्षतैः
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि

M. N. Dutt: But after a moment's fight he lay dead, mangled by the king of the birds with his beaks, talons and wings.

BORI CE: 01-028-005

रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्

MN DUTT: 01-032-005

रजश्चोद्धय सुमहत्पक्षवातेन खेचरः
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्

M. N. Dutt: The great bird, darkening the worlds with the dust raised by the great storm created by his wings, overwhelmed the celestials. was

BORI CE: 01-028-006

तेनावकीर्णा रजसा देवा मोहमुपागमन्
न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः

MN DUTT: 01-032-006

तेनावकीर्णा रजसा देवा मोहमुपागमन्
न चैवं ददृशुश्छन्ना रजसाऽमृतरक्षिणः

M. N. Dutt: Having been overwhelmed with that dust, the celestials fainted away. Those that were guarding the Ambrosia could not see Garuda on account of the dust.

BORI CE: 01-028-007

एवं संलोडयामास गरुडस्त्रिदिवालयम्
पक्षतुण्डप्रहारैश्च देवान्स विददार ह

MN DUTT: 01-032-007

एवं संलोडयामास गरुडस्त्रिदिवालयम्
पक्षतुण्डप्रहारैस्तु देवान्स विददार ह

M. N. Dutt: Thus Garuda agitated the celestial regions and mangled the celestial with his wings and beaks.

BORI CE: 01-028-008

ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्
विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत

MN DUTT: 01-032-008

ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्
विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत

M. N. Dutt: Thereupon the celestials, the god of thousand eyes (Indra), commanded Vayu, saying, “O Maruta, it is your work to drive the dust away.

BORI CE: 01-028-009

अथ वायुरपोवाह तद्रजस्तरसा बली
ततो वितिमिरे जाते देवाः शकुनिमार्दयन्

MN DUTT: 01-032-009

अथ वायुरपोवाह तद्रजस्तरसा बली
ततो वितिमिरे जाते देवाः शकुनिमार्दयन्

M. N. Dutt: Then the mighty Vayu drove away the dust; and when darkness thus disappeared, the celestials attacked the bird.

Corresponding verse not found in BORI CE

MN DUTT: 01-032-010

ननादोच्चैः स बलवान्महामेघ इवाम्बरे
वध्यमानः सुरगणैः सर्वभूतानि भीषयन्

M. N. Dutt: When he was attacked by the celestials, he roared in the sky, like the great cloud, frightful to every creature.

BORI CE: 01-028-010

ननाद चोच्चैर्बलवान्महामेघरवः खगः
वध्यमानः सुरगणैः सर्वभूतानि भीषयन्
उत्पपात महावीर्यः पक्षिराट्परवीरहा

BORI CE: 01-028-011

तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्
वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्

BORI CE: 01-028-012

पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः
क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः

MN DUTT: 01-032-010

ननादोच्चैः स बलवान्महामेघ इवाम्बरे
वध्यमानः सुरगणैः सर्वभूतानि भीषयन्

MN DUTT: 01-032-011

उत्पपात महावीर्यः पक्षिराट् परवीरहा
समुत्पत्यान्तरिक्षस्थं देवानामुपरिस्थितम्
वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्
पट्टिशैः परिषैः शूलैर्गदाभिश्च सवासवाः
क्षुरप्रैचलितैश्चापि चक्रैरादित्यरूपिभिः
नानाशास्त्रविसर्गस्तैर्वध्यमानः समन्ततः

M. N. Dutt: When he was attacked by the celestials, he roared in the sky, like the great cloud, frightful to every creature. The greatly powerful king of birds, the slayer of enemies, rose on his wings and stayed in the sky over the heads of the celestials, with their lord Indra, who showered on him double edged swords, iron maces, sharp lances, bright arrows and discus of the form of the sun. Being thus attacked from every side,

BORI CE: 01-028-013

नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः
कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-028-014

विनर्दन्निव चाकाशे वैनतेयः प्रतापवान्
पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान्

MN DUTT: 01-032-012

कुर्वन्सुतुमुलं युद्धं पक्षिरान व्यकम्पत
निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्
पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान्

M. N. Dutt: The king of birds fought the great battle without being weary for a moment and the greatly powerful son of Vinata, blazing in the sky, attacked the celestials on all sides by his wings and breast and scattered them in all directions.

BORI CE: 01-028-015

ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु

MN DUTT: 01-032-013

ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु

M. N. Dutt: Mangled by the talons and the beaks of Garuda, copious blood began to flow from the bodies of the celestials. Afflicted thus, the Devas ran away hither and tither.

BORI CE: 01-028-016

साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्
प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः

MN DUTT: 01-032-014

साध्याः प्राची सगन्धर्वा वसवो दक्षिणां दिशम्
प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः

M. N. Dutt: Thus overcome by the king of birds, the Sadhyas fled with the Gandharvas towards the east, the Vasus with the Rudras towards the south,

BORI CE: 01-028-017

दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम्
मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम्

MN DUTT: 01-032-015

दिशं प्रतीजीमादित्या नासत्यावुत्तरां दिशम्
मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसः

M. N. Dutt: The Adityas towards the west and the Ashvinis towards the north. Gifted with great powers, they retreated from fighting and looking back every moment at their enemy, they fled.

BORI CE: 01-028-018

अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा
क्रथनेन च शूरेण तपनेन च खेचरः

BORI CE: 01-028-019

उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा
प्ररुजेन च संयुद्धं चकार प्रलिहेन च

MN DUTT: 01-032-016

अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्
क्रथनेन च शूरेण तपनेन च खेचरः
उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट्
प्ररुजेन च संग्रामं चकार पुलिनेन च

M. N. Dutt: Garuda fought with the greatly courageous Ashvakranda and Renuka, the bold Krathana and Tapana, Uluka and Shvasana, Nimesha, Praruja and Pulina.

BORI CE: 01-028-020

तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः
युगान्तकाले संक्रुद्धः पिनाकीव महाबलः

MN DUTT: 01-032-017

तान्पक्षनखतुण्डात्रैरभिनद्विनतासुतः
युगान्तकाले संक्रुद्धः पिनाकीव परंतपः

M. N. Dutt: The son of Vinata mangled them with his wings, talons and beaks, like the chastiser of foes, the angry Pinaki (Shiva) at the end of the Yuga..

BORI CE: 01-028-021

महावीर्या महोत्साहास्तेन ते बहुधा क्षताः
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः

MN DUTT: 01-032-018

महाबला महोत्साहास्तेन ते बहुधा क्षताः
रेजुरभ्रधनप्रख्या रुधिरौघप्रवर्षिणः

M. N. Dutt: Those greatly powerful and energetic celestials, mangled all over by that great bird, looked like masses of black clouds, dropping showers of blood.

BORI CE: 01-028-022

तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत

MN DUTT: 01-032-019

तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत

M. N. Dutt: Thus making the celestials almost dead, the best of the birds went where the Ambrosia was. He saw it surrounded on all sides by fire.

BORI CE: 01-028-023

आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम्
दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम्

MN DUTT: 01-032-020

आवृण्वानं महाज्वालमर्चिभिः सर्वतोऽम्बरम्
दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्

M. N. Dutt: The terrible flames of that fire covered whole of the sky and moved by violent winds, they bent on burning the very sun.

BORI CE: 01-028-024

ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा
नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन

BORI CE: 01-028-025

ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः
ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य

MN DUTT: 01-032-021

ततो नवत्या नवतीर्मुखानां कृत्वा महात्मा गरुडस्तपस्वी
नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन
ज्वलन्तमग्नि तममित्रतापनः समास्तरत्पत्ररथो नदीभिः
ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टकामोऽग्निमभिप्रशाम्य

M. N. Dutt: The illustrious Garuda assumed ninety times ninety mouths and drinking in many rivers by those mouths and coming back in great speed, having wings for his vehicle, extinguished the fire with those rivers' water. And extinguishing that fire, he assumed a very small form, wishing to enter into the place where the Ambrosia was,

Home | About | Back to Book 01 Contents | ← Chapter 27 | Chapter 29 →