Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 027

BORI CE: 01-027-001

शौनक उवाच
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज
तपसा वालखिल्यानां संभूतो गरुडः कथम्

MN DUTT: 01-031-001

शौनक उवाच कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज
तपसा वालखिल्यानां संभूतो गरुडः कथम्

M. N. Dutt: Shaunaka said: O son of Suta, what was the fault of Indra and what was his carelessness? How was Garuda born owing to the penances of the Valakhilyas?

BORI CE: 01-027-002

कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः
अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम्

MN DUTT: 01-031-002

कश्यपस्य द्विजातेश्च कथं वै पक्षिराट् सुतः
अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम्

M. N. Dutt: Why had Kashyapa, a Brahmana, the king of the birds for his son? Why was he invincible of all creatures and indestructible of all?

BORI CE: 01-027-003

कथं च कामचारी स कामवीर्यश्च खेचरः
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते

MN DUTT: 01-031-003

कथं च कामचारी स कामवीर्यश्च खेचरः
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते

M. N. Dutt: Why was that bird capable of going every where and mastering any misuse of strength at will? I am willing to hear all this, if they are narrated in the Puranas.

BORI CE: 01-027-004

सूत उवाच
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि
शृणु मे वदतः सर्वमेतत्संक्षेपतो द्विज

MN DUTT: 01-031-004

सौतिरुवाच विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि
शृणु मे वदतः सर्वमेतत्संक्षेपतो द्विजः

M. N. Dutt: Sauti said: What you ask me is narrated in the Puranas. O Brahmana, listen to them. I shall briefly narrated them all.

BORI CE: 01-027-005

यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल

MN DUTT: 01-031-005

यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल

M. N. Dutt: When Prajapati Kashyapa from the desire of begetting offspring was engaged in a sacrifice, the Rishis, the Devas and the Gandharvas all gave him help.

BORI CE: 01-027-006

तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः

MN DUTT: 01-031-006

तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह
मुनयो बालखिल्याश्च ये चान्ये देवतागणाः

M. N. Dutt: Indra with Valakhilya Rishis and other celestial were appointed by Kashyapa to bring fuel for the sacrifice.

BORI CE: 01-027-007

शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम्
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः

MN DUTT: 01-031-007

शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम्
समुद्यम्यानयामास नातिकृच्छादिव प्रभुः

M. N. Dutt: And Lord Indra, taking up according to his great strength a weight which was mountainlike, brought it without any fatigue.

BORI CE: 01-027-008

अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः
पलाशवृन्तिकामेकां सहितान्वहतः पथि

MN DUTT: 01-031-008

अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरवर्मणः
पलाशवर्तिकामेकां वहतः संहतान्पथि

M. N. Dutt: He saw on the way some Rishis, as small in size as the thumb, carrying together one single stalk of Palasa leaf.

BORI CE: 01-027-009

प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्
क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके

MN DUTT: 01-031-009

प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्
क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके

M. N. Dutt: They were exceedingly lean for want of food and they were much distressed when they fell into an indentation in the road caused by the hoop of a cow.

BORI CE: 01-027-010

तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः
अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च

MN DUTT: 01-031-010

तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः
अवहस्याभ्यगाच्छीघ्रं लम्बयित्वावमन्य च

M. N. Dutt: Purandara (Indra), madly proud of his strength, saw them with surprise and laughing at them in derision, passed them, crossing over their heads and thus grossly insulting them.

BORI CE: 01-027-011

तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः
आरेभिरे महत्कर्म तदा शक्रभयंकरम्

MN DUTT: 01-031-011

तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः
आरेभिरे महत्कर्म तदा शक्रभयंकरम्

M. N. Dutt: On this the Rishis became exceedingly angry and were filled with sorrow. They began a great act which was a terror to Indra.

BORI CE: 01-027-012

जुहुवुस्ते सुतपसो विधिवज्जातवेदसम्
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु

MN DUTT: 01-031-012

जुहुवुस्ते सुतपसो विधिवज्जातवेदसम्
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु

M. N. Dutt: Hear, Sir, desiring what these excellent Rishi's poured ghee in the sacrificial fire loudly reciting Mantras, saying,

BORI CE: 01-027-013

कामवीर्यः कामगमो देवराजभयप्रदः
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः

MN DUTT: 01-031-013

कामवीर्यः कामगमो देवराजभयप्रदः
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः

M. N. Dutt: “There will be another Indra of all the celestials, capable of going everywhere at will mustering any measure of strength at will and imparting fear to the present Indra.

BORI CE: 01-027-014

इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः
तपसो नः फलेनाद्य दारुणः संभवत्विति

MN DUTT: 01-031-014

इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः
तपसो नः फलेनाद्य दारुणः संभवत्विति

M. N. Dutt: By the fruit of our penances, let there be born a hero, who is hundred times stronger and valorous than Indra, fleet as the mind and frightful to present Indra."

BORI CE: 01-027-015

तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः
जगाम शरणं तत्र कश्यपं संशितव्रतम्

MN DUTT: 01-031-015

तबुध्वा भृशसंतप्तो देवराज: शतक्रतुः
जगाम शरणं तत्र कश्यपं संशितव्रतम्

M. N. Dutt: The Lord of the celestials Shatakratu, becoming very much alarmed, went to ask the protection of the great ascetic, the selfcontrolled Rishi Kashyapa.

BORI CE: 01-027-016

तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत

MN DUTT: 01-031-016

तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत

M. N. Dutt: Prajapati Kashyapa, having heard every thing from Indra, went to the Valakhilyas and asked whether their act had been successful.

BORI CE: 01-027-017

एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः

MN DUTT: 01-031-017

एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः

M. N. Dutt: Thus addressed, those truthful Rishis said, “Yes, it is done.” Then Prajapati Kashyapa pacified them and said,

BORI CE: 01-027-018

अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः
इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः

MN DUTT: 01-031-018

अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः
इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः

M. N. Dutt: “The present Indra has been appointed the lord of the three worlds by Brahma. O Rishis you are also trying to create another Indra.

BORI CE: 01-027-019

न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः
भवतां च न मिथ्यायं संकल्पो मे चिकीर्षितः

MN DUTT: 01-031-019

न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः
भवतां हि न मिथ्याऽयं संकल्पो वै चिकीर्षितः

M. N. Dutt: O excellent men, you should not make the words of Brahma untrue and I too do not wish to make your desire futile.

BORI CE: 01-027-020

भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान्
प्रसादः क्रियतां चैव देवराजस्य याचतः

MN DUTT: 01-031-020

भवत्वेष पतत्त्रीणामिंद्रोऽतिबलसत्त्ववान्
प्रसादः क्रियतामस्य देवराजस्य याचतः

M. N. Dutt: Let there be an Indra of the winged creatures, endued with great strength. Be gracious to Indra who is suppliant to you."

BORI CE: 01-027-021

एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः
प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम्

MN DUTT: 01-031-021

एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः
प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम्

M. N. Dutt: Having been thus addressed by Kashyapa, the Valakhilya Rishis saluted the great Prajapati and spoke thus,

BORI CE: 01-027-022

इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः

MN DUTT: 01-031-022

वालखिल्या ऊचुः इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः

M. N. Dutt: The Valakhilyas said : O Prajapati, our this action (penance) is for creating an Indra. It is also meant for a son being born to you.

BORI CE: 01-027-023

तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम्
तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि

MN DUTT: 01-031-023

तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम्
तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि

M. N. Dutt: Let this successful act be accepted by you; and in this matter, do whatsoever you think good and proper.

BORI CE: 01-027-024

एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा
विनता नाम कल्याणी पुत्रकामा यशस्विनी

BORI CE: 01-027-025

तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः
उपचक्राम भर्तारं तामुवाचाथ कश्यपः

MN DUTT: 01-031-024

सौतिरुवाच एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा
विनता नाम कल्याणी पुत्रकामा यशस्विनी
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः
उपचक्राम भर्तारं तामुवाचाथ कश्यपः

M. N. Dutt: Sauti said: At this time, the good and illustrious daughter of Daksha, named Vinata, being desirous of having an offspring an having purified herself by bathing after her season of impurity, came to her husband and Kashyapa spoke to her thus.

BORI CE: 01-027-026

आरम्भः सफलो देवि भवितायं तवेप्सितः
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ

MN DUTT: 01-031-025

आरम्भः सफलो देवि भविता यस्त्वयेप्सितः
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ

M. N. Dutt: “O Lady, the sacrifice, commenced by me, has borne fruit. What you have desired to get, you will get. Two heroic sons will be born in you who will be the lords of the three worlds.

BORI CE: 01-027-027

तपसा वालखिल्यानां मम संकल्पजौ तथा
भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ

MN DUTT: 01-031-026

तपसा वालखिल्यानां मम संकल्पजौ तथा
भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ

M. N. Dutt: Owing to the penances of the Valakhilyas and by virtue of the desire with which I had began my sacrifice, those sons will be of exceeding good fortune and they will be worshipped by the three worlds.

BORI CE: 01-027-028

उवाच चैनां भगवान्मारीचः पुनरेव ह
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः

MN DUTT: 01-031-027

उवाच चैनां भगवान्कश्यपः पुनरेव ह
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः

M. N. Dutt: The illustrious Kashyapa again spoke to her, "Carefully bear these auspicious seeds.

BORI CE: 01-027-029

एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति
लोकसंभावितो वीरः कामवीर्यो विहंगमः

MN DUTT: 01-031-028

एतौ सर्वपतत्त्रीणमिन्द्रत्वं कारयिष्यतः
लोकसंभावितौ वीरौ कामरूपौ विहंगमौ

M. N. Dutt: These two will be the lords of all the winged creatures. They will be birds, capable of assuming any form at will and they will be great heroes, respected by all the worlds."

BORI CE: 01-027-030

शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः
त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः

MN DUTT: 01-031-029

शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः
त्वत्सहायौ महावीर्यो भ्रातरौ ते भविष्यतः

M. N. Dutt: The Prajapati then addressed Indra thus, "You will have two brothers of great power and strength, who will be your helps.

BORI CE: 01-027-031

नैताभ्यां भविता दोषः सकाशात्ते पुरंदर
व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि

MN DUTT: 01-031-030

नैताभ्यां भविता दोषः सकाशात्ते पुरंदर
व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि

M. N. Dutt: O Purandara, by them will no injury be done to you. Let your sorrow cease. O Indra, you will remain as the only one Indra in the world.

BORI CE: 01-027-032

न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः
न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः

MN DUTT: 01-031-031

न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः
न चावमान्या दोत्ते वाग्वज्रा भृशकोपनाः

M. N. Dutt: But let not the utterers of Brahma, Brahmanas be ever slighted by you. Let not those, whose words are like the thunderbolt, be again insulted by you."

BORI CE: 01-027-033

एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम्
विनता चापि सिद्धार्था बभूव मुदिता तदा

MN DUTT: 01-031-032

एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम्
विनता चापि सिद्धार्था बभूव मुदिता तथा

M. N. Dutt: Having been thus addressed Indra, his fear being dispelled, went to heaven; and Vinata was much pleased, because her desire was accomplished.

BORI CE: 01-027-034

जनयामास पुत्रौ द्वावरुणं गरुडं तथा
अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः

MN DUTT: 01-031-033

जनयामास पुत्रौ द्वावरुणं गरुडं तथा
विकलाङ्गोरुणस्तत्र भास्करस्य पुरस्सरः

M. N. Dutt: She gave birth to two sons, Aruna and Garuda and the undeveloped-bodied Aruna became the fore-runner (charioteer) of the sun.

BORI CE: 01-027-035

पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन

MN DUTT: 01-031-034

पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत
तस्यैतत्कर्म सुमहच्छ्रयतां भृगुनन्दन

M. N. Dutt: Garuda became the king of the birds. O descendent of Bhrigu, listen to his great deeds.

Home | About | Back to Book 01 Contents | ← Chapter 26 | Chapter 28 →