Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 026

BORI CE: 01-026-001

सूत उवाच
स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा
अभज्यत तरोः शाखा भग्नां चैनामधारयत्

MN DUTT: 01-030-001

सौतिरुवाच स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा
अभज्यत तरोः शाखां भग्नां चैकामधारयत्

M. N. Dutt: Sauti said: The moment the branch of the tree was touched by the greatly powerful Garuda with his feet, it broke down. As it was about to fall, it was caught by him.

BORI CE: 01-026-002

तां भग्नां स महाशाखां स्मयन्समवलोकयन्
अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान्

MN DUTT: 01-030-002

तां भक्त्वा स महाशाखां स्मयमानो विलोकयन्
अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान्

M. N. Dutt: As he cast his eyes in wonder on the broken branch of the tree, he saw that the Valakhilya Rishis were hanging form it, with their heads downwards.

Corresponding verse not found in BORI CE

MN DUTT: 01-030-003

ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन्
तपोरतान्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः

M. N. Dutt: Having seen the holy Rishis thus suspended, he said to himself, “These Rishis of great penances must not be killed.

Corresponding verse not found in BORI CE

MN DUTT: 01-030-004

हन्यादेतान्संपतन्ती शाखेत्यथ विचिन्त्य सः
नखैदूंढतरं वीरः संगृह्य गजकच्छपौ

M. N. Dutt: If the bough fell down, the Rishis will be killed.” Reflecting thus, the mighty bird held more firmly the elephant and the tortoise.

BORI CE: 01-026-003

स तद्विनाशसंत्रासादनुपत्य खगाधिपः
शाखामास्येन जग्राह तेषामेवान्ववेक्षया
शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन्

MN DUTT: 01-030-005

स तद्विनाशसंत्रासादभिपत्य खगाधिपः
शाखामास्येन जग्राह तेषामेवान्ववेक्षया

M. N. Dutt: The king of birds, from the fear of killing the Rishis and from the desire of saving them held the bough in his beaks and rose on his wings.

Corresponding verse not found in BORI CE

MN DUTT: 01-030-006

अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः
विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे

M. N. Dutt: The great Rishis, seeing this act which was beyond the powers of the celestials, was filled with wonder and they gave the great bird a name.

Corresponding verse not found in BORI CE

MN DUTT: 01-030-007

गुरुं भारं समासाद्यड्डीन एष विहंगमः
गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः

M. N. Dutt: They said "As this great bird rises on its wings with a heavy burden, let the best of the birds, the eater of snakes, be called Garuda.”

Corresponding verse not found in BORI CE

MN DUTT: 01-030-008

ततः शनैः पर्यपतत्पक्षैः शैलाप्रकम्पयन्
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः

M. N. Dutt: Then shaking the mountains, the bird with the elephant and tortoise, slowly moved onward in the sky and when he was thus going he saw many countries underneath.

BORI CE: 01-026-004

एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः
दयार्थं वालखिल्यानां न च स्थानमविन्दत

BORI CE: 01-026-005

स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम्
ददर्श कश्यपं तत्र पितरं तपसि स्थितम्

BORI CE: 01-026-006

ददर्श तं पिता चापि दिव्यरूपं विहंगमम्
तेजोवीर्यबलोपेतं मनोमारुतरंहसम्

BORI CE: 01-026-007

शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्
अचिन्त्यमनभिज्ञेयं सर्वभूतभयंकरम्

BORI CE: 01-026-008

मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम्
अप्रधृष्यमजेयं च देवदानवराक्षसैः

MN DUTT: 01-030-008

ततः शनैः पर्यपतत्पक्षैः शैलाप्रकम्पयन्
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः

MN DUTT: 01-030-009

दयार्थं बालखिल्यानां न च स्थानमविन्दत
स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा

MN DUTT: 01-030-010

ददर्श कश्यपं तत्र पितरं तपसि स्थितम्
ददर्श तं पिता चापि दिव्यरूपं विहंगमम्

MN DUTT: 01-030-011

तेजोवीर्यबलोपेतं मनोमारुतरंहसम्
शैल,ङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्

MN DUTT: 01-030-012

अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम्
महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम्

MN DUTT: 01-030-013

अप्रधृष्यमजेयं च देवदानवराक्षसैः
भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम्

M. N. Dutt: Then shaking the mountains, the bird with the elephant and tortoise, slowly moved onward in the sky and when he was thus going he saw many countries underneath. Wishing to save the Valakhilyas he could not find a (proper) place to sit on. At last he went to that best of mountains, called Gandhamadana. There he saw his father, Kashyapa, engaged in ascetic devotions. His father also saw that great bird of divine form. And of great splendour, strength and energy, as swift as the wind or the mind, huge as a mountain peak, a ready smiter as a curse of a Brahmana, Inconceivable, indescribable, fearful to all creatures possessed of great powers, terrible, as full of splendour as Agni himself. Incapable of being overcome by the Devas and Danavas, capable of splitting mountains and of sucking the ocean,

BORI CE: 01-026-009

भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम्
लोकसंलोडनं घोरं कृतान्तसमदर्शनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-026-010

तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा
विदित्वा चास्य संकल्पमिदं वचनमब्रवीत्

MN DUTT: 01-030-014

लोकसंलोडनं घोरं कृतान्तसमदर्शनम्
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा
विदित्वा चास्य संकल्पमिदं वचनमब्रवीत्

M. N. Dutt: Capable of destroying the three worlds and as fierce-looking as Yama himself. The greatly illustrious Kashyapa, seeing him approach and knowing his intention, thus addressed him,

BORI CE: 01-026-011

पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्
मा त्वा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः

MN DUTT: 01-030-015

कश्यप उवाच पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्
मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः

M. N. Dutt: Kashyapa said : My son, do not commit a rash act, for you will then have to suffer pain. The Valakhilyas, that support on the rays of the sun, if angry, can blast you.

BORI CE: 01-026-012

प्रसादयामास स तान्कश्यपः पुत्रकारणात्
वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-030-016

सौतिरुवाच ततः प्रसादयामास कश्यपः पुत्रकारणात्
वालखिल्यान्महाभागांतपसा हतकल्मषान्

M. N. Dutt: Sauti said: Therefore, Kashyapa for the snake of his son, propitiated the very glorious, exceedingly ascetic and sinless Valakhilyas.

BORI CE: 01-026-013

प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ

MN DUTT: 01-030-017

कश्यप उवाच प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ

M. N. Dutt: Kashyapa said : O great Rishis, the action of Garuda is for the good of all creatures. He is trying to accomplish a great act and therefore, you should give him permission.

BORI CE: 01-026-014

एवमुक्ता भगवता मुनयस्ते समभ्ययुः
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः

MN DUTT: 01-030-018

सौतिरुवाच एवमुक्ता भगवता मुनयस्ते समभ्ययुः
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तंतपोऽर्थिनः

M. N. Dutt: Sauti said: The great ascetics, having been thus addressed by the illustrious Kashyapa, quitting the bough, went to the sacred Himalayas to observe ascetic penances.

BORI CE: 01-026-015

ततस्तेष्वपयातेषु पितरं विनतात्मजः
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्

MN DUTT: 01-030-019

ततस्तेष्वपयातेषु पितरं विनतासुतः
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्

M. N. Dutt: When the Rishis went away, the son of Vinata, his voice choked by the bough in his beaks, asked his father Kashyapa,

BORI CE: 01-026-016

भगवन्क्व विमुञ्चामि तरुशाखामिमामहम्
वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम

MN DUTT: 01-030-020

भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम्
वर्जितं मानुषैर्देशमाख्यातु भगवान्मम

M. N. Dutt: "O illustrious one, where stall I throw this great bough of the tree? O illustrious one, point me a place free from men."

BORI CE: 01-026-017

ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम्
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः

MN DUTT: 01-030-021

ततो निःपुरुषं शैलं हिमसंरुद्धकन्दरम्
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः

M. N. Dutt: Kashyapa told him of a mountain without human beings, with caves and dales, always covered with snow and inaccessible by ordinary men even in thought.

BORI CE: 01-026-018

तं पर्वतमहाकुक्षिमाविश्य मनसा खगः
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः

MN DUTT: 01-030-022

तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः! जवेनाभ्यपतत्तार्क्ष्य: सशाखागजकच्छपः

M. N. Dutt: The great bird, carrying the bough, the elephant and the tortoise, proceeded in great speed towards that mountain of broad waist.

BORI CE: 01-026-019

न तां वध्रः परिणहेच्छतचर्मा महानणुः
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः

MN DUTT: 01-030-023

न तां वध्री परिणहेच्छतचर्मा महातनुम्
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः

M. N. Dutt: The great bough with which the huge bird flew away could be girt round with a cord made of a hundred hides.

BORI CE: 01-026-020

ततः स शतसाहस्रं योजनान्तरमागतः
कालेन नातिमहता गरुडः पततां वरः

MN DUTT: 01-030-024

स ततः शतसाहस्रं योजनान्तरमागतः
कालेन नातिमहता गरुडः पतगेश्वरः

M. N. Dutt: The king of the birds, Garuda, flew away one hundred thousand Yojanas in the shortest time.

BORI CE: 01-026-021

स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः
अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः

MN DUTT: 01-030-025

स तं गत्वा क्षणेनैव पर्वतं वचनापितुः
अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः

M. N. Dutt: Going almost within a moment to the mountains as directed by his father, the bird let fall the great bough. And it fell with a great noise.

BORI CE: 01-026-022

पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्
मुमोच पुष्पवर्षं च समागलितपादपः

MN DUTT: 01-030-026

पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्
मुमोच पुष्पवर्षं च समागलितपादपः

M. N. Dutt: That king of the mountains trembled, having been struck with the storm, raised by Garuda's wings. The trees thereon dropped showers of flowers.

BORI CE: 01-026-023

शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्

MN DUTT: 01-030-027

शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्

M. N. Dutt: And the peaks of that great mountain, decked with gems and gold, were loosened and fell down on all sides.

BORI CE: 01-026-024

शाखिनो बहवश्चापि शाखयाभिहतास्तया
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः

MN DUTT: 01-030-028

शाखिनो बहवश्चापि शाखायाऽभिहतास्तया
काञ्चनैः कुसुमैर्भान्त विद्युत्त्वन्त इवाम्बुदाः

M. N. Dutt: The falling bough struck down many trees, which, with golden flowers amid their dark leaves, looked like clouds charged with lightning.

BORI CE: 01-026-025

ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः
व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः

MN DUTT: 01-030-029

ते हेमविकचा भूमौ युताः पर्वतधातुभिः
व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः

M. N. Dutt: And these trees, bright as gold, falling down upon the ground and dyed with the mountain metals, looked as if they were bathed in the rays of the sun.

BORI CE: 01-026-026

ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः
भक्षयामास गरुडस्तावुभौ गजकच्छपौ

MN DUTT: 01-030-030

ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः
भक्षयामास गरुडस्तावुभौ गजकच्छपौ

M. N. Dutt: Then the best of birds sat on the summit of that mountain and ate both the elephant and the tortoise.

Corresponding verse not found in BORI CE

MN DUTT: 01-030-031

तावुभौ भक्षयित्वा तु स तायः कूर्मकुञ्जरौ
ततः पर्वतकूटाग्रादुत्पपात महाजवः

M. N. Dutt: The son of Tarkshya (Garuda), having thus eaten the elephant and the tortoise, rose on his wings from the top of that mountain summit.

BORI CE: 01-026-027

ततः पर्वतकूटाग्रादुत्पपात मनोजवः
प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः

MN DUTT: 01-030-031

तावुभौ भक्षयित्वा तु स तायः कूर्मकुञ्जरौ
ततः पर्वतकूटाग्रादुत्पपात महाजवः

MN DUTT: 01-030-032

प्रावर्तन्ताथ देवानामुत्पाताभयशंसिनः
इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः

M. N. Dutt: The son of Tarkshya (Garuda), having thus eaten the elephant and the tortoise, rose on his wings from the top of that mountain summit. Various evil omens appeared before the celestial foreboding fear. Indra's thunder-bolt blazed up in a fright.

BORI CE: 01-026-028

इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम्
सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-026-029

तथा वसूनां रुद्राणामादित्यानां च सर्वशः
साध्यानां मरुतां चैव ये चान्ये देवतागणाः
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्

MN DUTT: 01-030-033

सधूमा न्यपतत्सार्चिर्दिवोल्का नभसश्च्युता
तथा वसूनां रुद्राणामादित्यानां च सर्वशः
साध्यानां मरुतां चैव ये चान्ये देवतागणाः
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्

M. N. Dutt: Meteors with flames and smoke, loosened from the welkin, shot down during the day; and the weapons of the Vasus, the Rudras, la Adityas, the Sadhyas, the Maruts and of all other classes of celestials began to fight among one another.

BORI CE: 01-026-030

अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च
ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः

MN DUTT: 01-030-034

अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च
वदुर्वाताः सनिर्घाता: पेतुरुल्काः सहस्रशः

M. N. Dutt: Such things had never happened, not even during the war between the Devas and the Danavas. The winds blew with thunder; meteors fell in thousands;

BORI CE: 01-026-031

निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम्
देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा

MN DUTT: 01-030-035

निरभ्रमेव चाकाशं प्रजगर्न महास्वनम्
देवानामपि यो देवः सोऽप्यवर्षत शोणितम्

M. N. Dutt: The cloudless sky made a tremendous roar. Even he who was the god of the gods, dropped blood,

BORI CE: 01-026-032

मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि
उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन्

MN DUTT: 01-030-036

मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि
उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु

M. N. Dutt: The garlands in the necks of the celestials grew pale and dim and their splendour was lost. And terrible masses of clouds vomited thick showers of blood.

BORI CE: 01-026-033

ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्

MN DUTT: 01-030-037

रजांसि मुकुटान्येषामुत्थिानि व्यघर्षयन्
ततस्त्राससमुद्विग्नः सह देवैः शतऋतुः
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्

M. N. Dutt: The dust, raised by the winds, darkened the splendour of the coronets worn by the celestial. Thereupon, Indra with the other celestials, perplexed with fear on account of these evil omens, addressed Brihaspati thus.

BORI CE: 01-026-034

किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्

MN DUTT: 01-030-038

इन्द्र उवाच किमर्थं भगवन्योरा उत्पाताः सहसोस्थिताः
न च शत्रु प्रपश्यामि युधि यो नः प्रधर्षयेत्

M. N. Dutt: Indra said : O illustrious one, why have these great disasters suddenly arisen? I do not see any enemy who will oppress us in a war.

BORI CE: 01-026-035

बृहस्पतिरुवाच
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो
तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम्

MN DUTT: 01-030-039

बृहस्पतिरुवाच तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो
तपसा बालखिल्यानां महर्षीणां महात्मनाम्

M. N. Dutt: Brihaspati said : O king of the celestials, O Shatakratu, it is from your carelessness and from your fault and owing to the penances of the illustrious Rishi Valakhilyas,

BORI CE: 01-026-036

कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः
हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान्

MN DUTT: 01-030-040

कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः
हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृक्

M. N. Dutt: That the son of the Rishi Kashyapa and Vinata, the great bird, capable of assuming any form at will, is coming to take away the Soma.

BORI CE: 01-026-037

समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः
सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत्

MN DUTT: 01-030-041

समर्थो बलिना श्रेष्ठो हर्तुं सोमं विहंगमः
सर्वं संभवायाम्यस्मिन्नसाध्यमपि साधयेत्

M. N. Dutt: And the strongest of all the strong, that bird is capable of taking away the Soma. Everything is possible in him. He can achieve even the unachievable.

BORI CE: 01-026-038

सूत उवाच
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः

MN DUTT: 01-030-042

सौतिरुवाच श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः
महावीर्यबल: पक्षी हर्तुं सोममिहोद्यतः

M. N. Dutt: Sauti said : Having heard this, Indra spoke to those that guarded the Ambrosia, "A greatly powerful bird has determined to take away the Soma;

BORI CE: 01-026-039

युष्मान्संबोधयाम्येष यथा स न हरेद्बलात्
अतुलं हि बलं तस्य बृहस्पतिरुवाच मे

MN DUTT: 01-030-043

युष्मान्संबोधयाम्येष यया न स हरेबलात्
अतुलं हि बलं तस्य बृहस्पतिरुवाच ह

M. N. Dutt: I warn you beforehand, so that he may not succeed in taking it by force. Brihaspati has told me that his strength is matchless."

BORI CE: 01-026-040

तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः

MN DUTT: 01-030-044

तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः प्रतापवान्

M. N. Dutt: The celestials, when they heard it, were astonished and they took precautions. They stood surrounding the Ambrosia and the greatly powerful Indra stood with them, thunder-bolt in hand.

BORI CE: 01-026-041

धारयन्तो महार्हाणि कवचानि मनस्विनः
काञ्चनानि विचित्राणि वैडूर्यविकृतानि च

MN DUTT: 01-030-045

धारयन्तो विचित्राणि काञ्चनानि मनस्विनः
कवचानि महार्हाणि वैदूर्यविकृतानि च

M. N. Dutt: The celestials wore wonderful and greatly valuable breast-plates of gold, set with gems;

Corresponding verse not found in BORI CE

MN DUTT: 01-030-046

चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च
विविधानि च शस्त्राणि घोररूपाण्यनेकशः

M. N. Dutt: They wore bright leather arīnours of great toughness and wielded various sharp weapons of terrible forms,

BORI CE: 01-026-042

विविधानि च शस्त्राणि घोररूपाण्यनेकशः
शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः

MN DUTT: 01-030-046

चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च
विविधानि च शस्त्राणि घोररूपाण्यनेकशः

MN DUTT: 01-030-047

शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमाः
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः

M. N. Dutt: They wore bright leather arīnours of great toughness and wielded various sharp weapons of terrible forms, All emitting fire with smoke and all raised up by the best of the celestials.

BORI CE: 01-026-043

सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः
चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-026-044

शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः

MN DUTT: 01-030-048

चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान्
शक्तीश्च विविधास्तीक्ष्णा: करवालांश्च निर्मलान्
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः

M. N. Dutt: They were armed with many discusses, iron maces, spikes, lances, tridents, battle-axes and various other sharp-pointed missiles, polished swords and maces of terrible forms, all suited to their respective bodies.

BORI CE: 01-026-045

तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः

MN DUTT: 01-030-049

तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः

M. N. Dutt: Armed with these bright weapons and adorned with all celestial ornaments, the celestials, having their fear allayed, waited there (ready to meet Garuda).

BORI CE: 01-026-046

अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य
असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः

MN DUTT: 01-030-050

अनुपमबलवीर्यतजेसो धृतमनसः परिरक्षणेऽमृतस्य
असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपु:प्रकाशिनः

M. N. Dutt: The celestials of matchless strength, energy and splendour, capable of splitting the cities of the Asuras, displayed themselves in forms resplendent as the blazing fire; they all resolved to protect the Ambrosia (at all hazard).

BORI CE: 01-026-047

इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम्
विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ

MN DUTT: 01-030-051

इति समरवरं सुराः स्थितास्ते परिघसहस्रशतैः समाकुलम्
विगलितमिव चाम्बरान्तरं तपनमरीचिविकाशितं बभासे

M. N. Dutt: And in consequence of the celestials standing there and owing to hundreds of thousands of maces furnished with iron spokes, that battle-field looked like another firmament illuminated by the rays of the sun.

Home | About | Back to Book 01 Contents | ← Chapter 25 | Chapter 27 →