Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 025

BORI CE: 01-025-001

सूत उवाच
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः

MN DUTT: 01-029-001

सौतिरुवाच तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया
दहन्दीप्त इवाङ्गारस्तमुवाचन्तरिक्षगः

M. N. Dutt: Sauti said : A Brahmana with his wife had entered into his throat and he began to burn the bird's throat like a flaming piece of charcoal. The great bird addressed him thus,

BORI CE: 01-025-002

द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा

MN DUTT: 01-029-002

द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा

M. N. Dutt: "O best of the twice born! soon come out of my mouth. I open it for you. A Brahmana will never be killed by me, even if he is always engaged in sinful acts."

BORI CE: 01-025-003

ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत
निषादी मम भार्येयं निर्गच्छतु मया सह

MN DUTT: 01-029-003

ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत
निषादी मम भार्येयं निर्गच्छतु मया सह

M. N. Dutt: When Garuda addressed the Brahmana thus, he said, "Let my wife who is a Nishada come out with me."

BORI CE: 01-025-004

गरुड उवाच
एतामपि निषादीं त्वं परिगृह्याशु निष्पत
तूर्णं संभावयात्मानमजीर्णं मम तेजसा

MN DUTT: 01-029-004

गरुड उवाच एतामपि निषादी त्वं परिगृह्याशु निष्पत
तूर्णं संभावयात्मानमजीर्णं मम तेजसा

M. N. Dutt: Garuda said: Take the Nishada woman with you and come out at once. Save yourself without delay for you are not yet digested by the heat of my stomach.

BORI CE: 01-025-005

सूत उवाच
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह

MN DUTT: 01-029-005

सौतिरुवाच ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह

M. N. Dutt: Sauti said: Thereupon the Brahmana came out with the Nishada woman and eulogising Garuda went to the country where he desired to go.

BORI CE: 01-025-006

सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट्
वितत्य पक्षावाकाशमुत्पपात मनोजवः

MN DUTT: 01-029-006

सह भार्ये विनिष्क्रान्ते तस्मिन्विप्रे च पक्षिराट्
वितत्य पक्षावाकाशमुत्पपात मनोजवः

M. N. Dutt: When the Brahmana with his wife came out, the king of the birds, fleet as mind, stretching his wings, rose to the sky.

Corresponding verse not found in BORI CE

MN DUTT: 01-029-007

ततोऽपश्यत्स पितरं पृष्ठश्चाख्यातवान्पितुः
यथान्यायममेयात्मा तं चोवाच महानृषिः

M. N. Dutt: He then saw his father and hailed by him, made him proper answer. And the great Rishi then asked him.

Corresponding verse not found in BORI CE

MN DUTT: 01-029-008

कश्यप उवाच कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत
कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु

M. N. Dutt: Kashyapa said : My son, are you doing well? Do you get sufficient food every day. Is there plenty of food for you in the world of men?

Corresponding verse not found in BORI CE

MN DUTT: 01-029-009

गरुड उवाच माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम्
न हि मे कुशलं तात भोजने बहुले सदा

M. N. Dutt: Garuda said: My mother is well; and so is my brother and so am I. But, father, I do not get sufficient food and therefore my happiness is not complete.

BORI CE: 01-025-007

ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः
अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः
मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै

MN DUTT: 01-029-010

अहं हि सर्पः प्रहित: पोममाहर्तुमुत्तमम्
मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै

M. N. Dutt: I have been sent by the snakes to get the Ambrosia, which is not easy to get. (However) I shall bring it to-day in order to emancipate my mother from her slavery.

BORI CE: 01-025-008

मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः

MN DUTT: 01-029-011

मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः

M. N. Dutt: My mother commanded me to eat the Nishadas. I have eaten thein by thousands, but my hunger is not appeased.

BORI CE: 01-025-009

तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे
यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो

MN DUTT: 01-029-012

तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे
यद्भुक्त्वाऽमृतमाहर्तुं समर्थः स्यामहं प्रभो
क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान्

M. N. Dutt: O great one, point out to me some other food, by eating which, O Lord, I would become capable to bring the Ambrosia by force. You should point out some food which can appease my hunger and thirst.

Corresponding verse not found in BORI CE

MN DUTT: 01-029-013

कश्यप उवाच इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम्
यत्र कूर्माग्रजं हस्ती सदाकर्षत्यवाङ्मुखः

M. N. Dutt: Kashyapa said : This lake you see before you is very sacred. It is even known in the celestial regions. There is an elephant with its face downwards continually dragging a tortoise which is his elder brother.

Corresponding verse not found in BORI CE

MN DUTT: 01-029-014

तयोर्जन्मान्तरे वैरं संप्रवक्ष्याम्यशेषतः
तन्मे तत्त्वं निबोधत्स्व यत्प्रमाणौ च तावुभौ

M. N. Dutt: I shall speak to you in detail their hostility in the former life. Hear from me the true story, the proof of which is their presence here.

BORI CE: 01-025-010

कश्यप उवाच
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः

MN DUTT: 01-029-015

आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः

M. N. Dutt: There was in the olden days a great Rishi, named Vibhavasu, who was of exceedingly angry disposition. He had a younger brother, named Supratika, a great ascetic.

BORI CE: 01-025-011

स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः
विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः

MN DUTT: 01-029-016

स नेच्छति धनं भ्राता सहैकस्थं महामुनिः
विभाग कीर्तयत्येवसुप्रतीको हि नित्यशः

M. N. Dutt: That great Rishi was not willing to keep his wealth joint with his brother, Supratika always spoke of a partition.

BORI CE: 01-025-012

अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः
विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा
ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः

MN DUTT: 01-029-017

अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः
विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः

M. N. Dutt: Some time after Vibhavasu told his brother S ratika, “It is from foolishness, blinded by wealth, that many wish to divide (paternal) wealth.

BORI CE: 01-025-013

ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः
विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः

BORI CE: 01-025-014

विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते

BORI CE: 01-025-015

तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः
गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम्

BORI CE: 01-025-016

नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि

BORI CE: 01-025-017

शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्
त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि

BORI CE: 01-025-018

एवमन्योन्यशापात्तौ सुप्रतीकविभावसू
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ

BORI CE: 01-025-019

रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि
परस्परद्वेषरतौ प्रमाणबलदर्पितौ

BORI CE: 01-025-020

सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ
तयोरेकतरः श्रीमान्समुपैति महागजः

BORI CE: 01-025-021

तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः
उत्थितोऽसौ महाकायः कृत्स्नं संक्षोभयन्सरः

BORI CE: 01-025-022

तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम्
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान्

BORI CE: 01-025-023

तं विक्षोभयमाणं तु सरो बहुझषाकुलम्
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्

BORI CE: 01-025-024

षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः

MN DUTT: 01-029-018

ततो विभक्तास्त्वन्योऽन्य विक्रुध्यन्तेऽर्थमोहिताः
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः
विदित्वा भेदयन्त्येतानमित्रामित्ररूपिणः
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ

MN DUTT: 01-029-019

भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते
तस्माद्विभागं भ्रातृणां न प्रशंसन्ति साधवः

MN DUTT: 01-029-020

गुरुशास्त्रेऽनिबद्धानामन्योऽन्येनाभिशंकिनाम्
नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि

MN DUTT: 01-029-021

यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्

MN DUTT: 01-029-022

त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू

MN DUTT: 01-029-023

गजकच्छपतां प्राप्तावार्थं मूढचेतसौ
रोषदोषानुषङ्गेन तिर्यग्योनिगतावुभौ

MN DUTT: 01-029-024

परस्पर द्वेषरतौ प्रमाणबलदर्पितौ
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ

MN DUTT: 01-029-025

तयोरन्यतरः श्रीमान्समुपैति महागजः
यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः
उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः
यं दृष्ट्वा वेष्टितकरः पतत्येष गजो जलम्

MN DUTT: 01-029-026

दन्तहस्ताग्रलांगूलपदावेगेन वीर्यवान्
विक्षोभयंस्ततोनागः सरो बहुझषाकुलम्

MN DUTT: 01-029-027

कूर्मोऽष्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः

MN DUTT: 01-029-028

कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः
तावुभौ युद्धसंमत्तौ परस्परवधैषिणौ

M. N. Dutt: But as soon as it is partitioned, they begin to quarrel from the blindness arising from wealth. And enemies in the guise of friends, cause estrangement between ignorant and selfish brothers. They confirm their quarrels by pointing out faults and thus they fall one by one. Absolute ruin very soon overtakes those (brothers) that are separated. Therefore, good men never approve of the partition amongst brothers, Who, when divided, do not have any regard for Shastras or Gurus. As you, without regarding my advice, impelled by the desire of separation, wish to partition for wealth, For this, O Supratika, you will become an elephant.” Thus being cursed Supratika told Vibhavasu, “You will become an aquatic tortoise." Thus being cursed by each other Supratika and Vibhavasu, Both fools now live as a tortoise and an elephant. Owing to their wrathful nature they have both become inferior animals. They are both engaged in hostilities with each other. Proud of their great strength and the weight of their body, in this lake, these two huge creatures are now engaged in their old hostilities. Look, the handsome elephant is coming to the lake. Hearing his roar the huge tortoise rises up, violently agitating the water of the lake; and seeing him the elephant, coiling his trunk, rushes into the water. The greatly powerful elephant, with the motion of his tusks and fore-part of his trunk and with tail and feet, violently agitates the water of the lakes full of fishes. The greatly powerful tortoise also, with its head up, comes to the fight. The elephant is six Yojanas in height and twice that measure in circumference. The tortoise is also three Yojanas in height and his circumference is ten Yojanas. Eat up both of these animals, madly engaged in battle and bent upon killing each other.

BORI CE: 01-025-025

तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ
उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-029-029

उपयुज्याशु कर्मेदं साधयेत्सितमात्मनः
महाभ्रघनसंकाशं तं भुक्त्वामृतमानय
महागिरिसमप्रख्यं घोररूपं च हस्तिनम्

M. N. Dutt: (After eating them), accomplish the task you desire to perform. Eating the fearful elephant which looks like a huge mountain and a huge mass of clouds, go and bring the Aimbrosia.

Corresponding verse not found in BORI CE

MN DUTT: 01-029-030

सौतिरुवाच इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा

M. N. Dutt: Sauti said : Having said this to Garuda, he blessed him, saying,

Corresponding verse not found in BORI CE

MN DUTT: 01-029-031

युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम्
पूर्णकुम्भो द्विजा गावो यच्चान्यत्किंचिदुत्तमम्
शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डज
युध्यमानस्य संग्रामे देवैः सार्धं महाबल

M. N. Dutt: “O oviparous one, let good come to you when you engage in battle with the celestials. Let water-pots filled to the brim, let Brahmanas, kine and other auspicious objects bless you. In the battle with the powerful celestials,

Corresponding verse not found in BORI CE

MN DUTT: 01-029-032

ऋचो यजूंषि सामानि पवित्राणि हवींषि च
रहस्यानी च सर्वाणि सर्वे वेदाश्च ते बलम्

M. N. Dutt: Let Riks, Yajus, Saman, the sacred sacrificial ghee, all the mysteries and all the Vedas become your strength."

Corresponding verse not found in BORI CE

MN DUTT: 01-029-033

इत्युक्तो गरुडः पित्रा गतस्तं ह्रदमन्तिकात्
अपश्यन्निर्मलजलं नानापक्षिसमाकुलम्

M. N. Dutt: Having been thus addressed by his father, Garuda went to the side of the lake. He saw it full of clear water and full of birds of various kinds flying all around.

BORI CE: 01-025-026

सूत उवाच
स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत्

MN DUTT: 01-029-034

स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत्

M. N. Dutt: Remembering his father's words, the swiftflying great bird seized the elephant and the tortoise, one in each claw.

BORI CE: 01-025-027

समुत्पपात चाकाशं तत उच्चैर्विहंगमः
सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत्

MN DUTT: 01-029-035

समुत्पपात चाकाशं तत उच्चैविहंगमः
सोऽलम्बं तीर्थमासाद्य देववृक्षानुपागमत्

M. N. Dutt: The great bird then soared high into the sky. Coming to a holy shrine, called Alamba, where there were many celestial trees.

BORI CE: 01-025-028

ते भीताः समकम्पन्त तस्य पक्षानिलाहताः
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः

MN DUTT: 01-029-036

ते भीताः समकम्पन्त तस्य पक्षानिलाहताः
नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः

M. N. Dutt: Struck by the wind raised by his wings, the trees began to tremble in fear. Those trees, with golden boughs, feared that they would be broken down.

BORI CE: 01-025-029

प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान्
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः

MN DUTT: 01-029-037

प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान्
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः

M. N. Dutt: Thereupon the bird, seeing the trees that are capable of giving everything, were trembling in fear, went to other trees of matchless appearance.

BORI CE: 01-025-030

काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान्

MN DUTT: 01-029-038

काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महादुमान्

M. N. Dutt: And those big trees were adorned with fruits of gold and silver; and with branches of precious gems; and they were washed by the waters of the sea. There was a big banian amongst them.

BORI CE: 01-025-031

तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः
अतिप्रवृद्धः सुमहानापतन्तं मनोजवम्

MN DUTT: 01-029-039

तमुचाच खगश्रेष्ठं तत्र रौहिणपादपः
अतिप्रवृद्धः सुमहानापतन्तं मनोजवम्

M. N. Dutt: The great tree spoke to the best of the birds, who was flying away with the speed of the mind, saying,

BORI CE: 01-025-032

यैषा मम महाशाखा शतयोजनमायता
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ

MN DUTT: 01-029-040

रौहिण उवाच यैषा मम महाशाखा शतयोजनमायता
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ

M. N. Dutt: “Sit down on this big branch of mine which extends a hundred Yojanas; and eat the elephant and the tortoise."

BORI CE: 01-025-033

ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन्
खगोत्तमो द्रुतमभिपत्य वेगवा;न्बभञ्ज तामविरलपत्रसंवृताम्

MN DUTT: 01-029-041

ततो दुमं पतगसहस्रसेवितम् महीधरप्रतिमवपुः प्रकम्पयन्
खगोत्तमो द्रुतमभिपत्य वेगवान् बभञ्जतामविरलपत्रसंचयाम्

M. N. Dutt: When the best of birds, huge as a huge mountain and of great swiftness, alighted on the tree, the abode of thousands of birds, it trembled; and the bough, full of leaves, was broken.

Home | About | Back to Book 01 Contents | ← Chapter 24 | Chapter 26 →