Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 024

BORI CE: 01-024-001

सूत उवाच
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्

MN DUTT: 01-028-001

सौतिरुवाच इत्युक्तो गरुडः सर्पस्ततो मातरमब्रवीत्
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्

M. N. Dutt: Sauti said : Thus told by the snakes, Garuda said to his mother, “I shall go to bring the Ambrosia, but I wish to eat something. Tell me where to get it.”

BORI CE: 01-024-002

विनतोवाच
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्
सहस्राणामनेकानां तान्भुक्त्वामृतमानय

MN DUTT: 01-028-002

विनतोवाच समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्
निषादानां सहस्राणि तान्भुक्त्वाऽमृतमानय

M. N. Dutt: Vinata said: The Nishadas have their homes in a remote place in the midst of the ocean. Eat thousands of Nishadas and bring the Ambrosia.

BORI CE: 01-024-003

न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः

MN DUTT: 01-028-003

न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः

M. N. Dutt: But let not your heart be ever set on killing a Brahmana. A Brahmana is not to be killed amongst all creatures; he is like the fire.

BORI CE: 01-024-004

अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः
भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-028-004

अग्निरों विषं शस्त्रं विप्रो भवति कोपितः
गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः
एवमादिभिरूपैस्तु सतां वै ब्राह्मणो मतः

M. N. Dutt: A Brahmana, when angry; becomes like the fire or the sun or the poison or a sharp weapon. A Brahmana is declared to be the preceptor of all creature. For these and other reasons the Brahmana is adored by all.

Corresponding verse not found in BORI CE

MN DUTT: 01-028-005

स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा
ब्राह्मणानामभिद्रोहो न कर्तव्यः कथंचन

M. N. Dutt: O child, he is never to be killed by you even if you be angry. Enmity with Brahmanas is never proper under any circumstances.

Corresponding verse not found in BORI CE

MN DUTT: 01-028-006

न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथाऽनघ
यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः

M. N. Dutt: O sinless one, neither fire nor the sun does consume so much as does a Brahman of rigid austerity when angry.

Corresponding verse not found in BORI CE

MN DUTT: 01-028-007

तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्
भूतानामग्रभूविप्रो वर्णश्रेष्ठः पिता गुरुः

M. N. Dutt: You must know a good Brahmana by these indications. A Brahmana is the first-born of all creatures, the best of four castes, the father, master and teacher of all.

Corresponding verse not found in BORI CE

MN DUTT: 01-028-008

गरुड उवाच किं रूपो ब्राह्मणो मतः किं शीलः किं पराक्रमः
किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः

M. N. Dutt: Garuda said: O mother, what form a Brahmana has? What is his character and what is his power? Does he shine like fire or is he of gentle nature?

BORI CE: 01-024-005

गरुड उवाच
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः
तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि

MN DUTT: 01-028-009

यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः
तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि

M. N. Dutt: O mother, you should tell me, who ask you, the auspicious indications by which I shall be able to recognise a Brahmana.

BORI CE: 01-024-006

विनतोवाच
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा
दहेदङ्गारवत्पुत्र तं विद्याद्ब्राह्मणर्षभम्

MN DUTT: 01-028-010

विनतोवाच यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा
दहेदङ्गारवत्पुत्र तं विद्याद्राह्मणर्षभम्

M. N. Dutt: Vinata said: O son, know him to be a Brahmana who will torture you like a fishhook, or burn you like a hot charcoal, when he will enter into your throat.

Corresponding verse not found in BORI CE

MN DUTT: 01-028-011

विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः

M. N. Dutt: You must not kill a Brahmana even in anger." Out of affection for her son Vinata again said,

Corresponding verse not found in BORI CE

MN DUTT: 01-028-012

जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्
पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः

M. N. Dutt: “Know him to be a good Brahmana, who will not be digested in your stomach.” Vinata again repeated those words from the great love she bore for her son.

BORI CE: 01-024-007

सूत उवाच
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः
जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम्

MN DUTT: 01-028-012

जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्
पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः

MN DUTT: 01-028-013

जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा
प्रीता परमदुःखार्ता नागैविप्रकृता सती

M. N. Dutt: “Know him to be a good Brahmana, who will not be digested in your stomach.” Vinata again repeated those words from the great love she bore for her son. Sauti said: Though she knew the matchless strength of her son, yet being exceedingly sorrowful and gentle and deceived by the Nagas, Vinata heartily blessed him, (saying)

BORI CE: 01-024-008

पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक
शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-028-014

विनतोवाच पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः
शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम्

M. N. Dutt: Vinata said : Let Maruta protect your wings, let Chandra and Surya protect your back; let Agni protect your head and the Vasus your whole body.

BORI CE: 01-024-009

अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा
अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये

MN DUTT: 01-028-015

अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा
इहासीना भविष्यामि स्वस्तिकारे रता सदा
अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये

M. N. Dutt: I also, my son, shall somewhere, wishing for your good and being engaged in ceremonies that will produce you good. Go then, my son, in safety to accomplish your purpose.

BORI CE: 01-024-010

ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात
ततो निषादान्बलवानुपागम;द्बुभुक्षितः काल इवान्तको महान्

MN DUTT: 01-028-016

सौतिरुवाच ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात
ततो निषादान्बलवानुपागतो बुभुक्षित: काल इवान्तकोऽपरः

M. N. Dutt: Sauti said: Having heard what his mother said, Garuda stretched his wings and rose to the skies and then being endued with great strength like another Yama, he soon came upon the Nishadas.

BORI CE: 01-024-011

स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत्
समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन्

MN DUTT: 01-028-017

स तान्निषादानुपसंहरंस्तदा रजः समुद्भूय नभःस्पृशं महत्
समुद्रकुक्षौ च विशोषयन्पयः समीपजाम्भूधरजान्विचालयन्

M. N. Dutt: Bent upon destroying the Nishadas he raised up a great storm of dust that covered the whole sky. He sucked up water from the ocean and shook the trees growing on adjacent mountains.

BORI CE: 01-024-012

ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट्
ततो निषादास्त्वरिताः प्रवव्रजु;र्यतो मुखं तस्य भुजंगभोजिनः

MN DUTT: 01-028-018

ततः स चक्रे महदाननं तदा निषादमार्ग प्रतिरुध्य पक्षिराट्
ततो निषादास्त्वरिताः प्रवव्रजुः यतो मुखं तस्य भुजंगभोजिनः

M. N. Dutt: Then the king of birds, opening his great mouth, stopped the road of the Nishadas and the Nishadas too went into his open mouth flying in fright.

BORI CE: 01-024-013

तदाननं विवृतमतिप्रमाणव;त्समभ्ययुर्गगनमिवार्दिताः खगाः
सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने

MN DUTT: 01-028-019

तदाननं विवृतमतिप्रमाणवत् समभ्ययुर्गगनमिवार्दिताः खगाः
सहस्रशः पवनरजो विमोहिता यथाऽनिलप्रचलितपादपे वने

M. N. Dutt: As birds in great affliction rose by thousands into the skies when the trees of the forest were shaken in a great storm, so the Nishadas, blinded by the dust raised by the storm, entered into the wide-opened mouth of the great snake-eater.

BORI CE: 01-024-014

ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः
निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा

MN DUTT: 01-028-020

ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलः
निषूदयन्बहुविधमत्स्यजीविनो बुभुक्षितो गगनचरेश्वरस्तदा

M. N. Dutt: Then the hungry bird, the chastiser of his enemies, who is endued with great strength and who moves with the greatest speed to achieve his end, closed his mouth, thereby killing thousands of Nishadas who followed the occupation of fishermen.

Home | About | Back to Book 01 Contents | ← Chapter 23 | Chapter 25 →