Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 041

BORI CE: 01-041-001

सूत उवाच
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः
चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः

MN DUTT: 01-045-001

सौतिरुवाच एतस्तिन्नेव काले तु जरत्कारुर्महातपाः
चचार पृथिवीं कृत्स्नां यत्र सायंगृहो मुनिः

M. N. Dutt: Sauti said: About this time, the great ascetic Jaratkaru, becoming a Yatra-Sayan Griha, roamed over the world.

BORI CE: 01-041-002

चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः
तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह

MN DUTT: 01-045-002

चरन्दीक्षां महातेज दुश्चरामकृतात्मभिः
तीर्थेष्वाप्लवनं कृत्वा पुण्येषु विचचार ह

M. N. Dutt: The greatly powerful Rishi roamed about, bathing in various sacred waters and practising various vows, difficult to be practised by others.

BORI CE: 01-041-003

वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः
स ददर्श पितॄन्गर्ते लम्बमानानधोमुखान्

MN DUTT: 01-045-003

वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः
स ददर्श पितॄन् गर्ने लम्बमानानधोमुखान्

M. N. Dutt: The Rishi lived on air and was completely free from all worldly desires, thus becoming daily lean and emaciated. Thus did he see his ancestors, hanging in the hole, their heads downwards.

BORI CE: 01-041-004

एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान्
तं च तन्तुं शनैराखुमाददानं बिलाश्रयम्

MN DUTT: 01-045-004

एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान्
तं तन्तुं च शनैराखुमाददानं बिलेशयम्

M. N. Dutt: By a cord of Virana roots, having only one thread entire. Even that one thread was gradually being eaten away by the rat, living in that hole.

BORI CE: 01-041-005

निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः
उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत

MN DUTT: 01-045-005

निराहारान्कृशान्दीनान्गर्ते स्वत्राणमिच्छतः
उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत

M. N. Dutt: They were in the hole without food; they were emaciated, pitiable and eagerly desirous of emancipation. Jaratkaru, in humble guise, came near these pitiable ones and asked them,

BORI CE: 01-041-006

के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः
दुर्बलं खादितैर्मूलैराखुना बिलवासिना

BORI CE: 01-041-007

वीरणस्तम्बके मूलं यदप्येकमिह स्थितम्
तदप्ययं शनैराखुरादत्ते दशनैः शितैः

MN DUTT: 01-045-006

के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः
दुर्बलं खादितैर्मूलैराखुना बिलवासिना
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम्
तदप्ययं शनैराखुरादत्ते दशनैः शितैः

M. N. Dutt: "Who are you that are hanging by the cord of Virana roots, of which the single weak root that is still left is gradually being eaten away by the rat that lives in this hole.

BORI CE: 01-041-008

छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव
ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः

MN DUTT: 01-045-007

छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव
ततस्तु पतितारोऽत्र गर्ने व्यक्तमधोमुखाः

M. N. Dutt: The little that remains of the single thread will soon be cut away, It is quite evident that you will then fall into the pit with your heads downwards.

BORI CE: 01-041-009

ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान्
कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः

MN DUTT: 01-045-008

तस्य मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान्
कृच्छ्रमापदमापन्नान्प्रियं किं करवाणि वः

M. N. Dutt: I have been moved with pity, seeing that you hang with your faces downwards and that you are overtaken by a great calamity. What good can I do to you?

BORI CE: 01-041-010

तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः
अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम्

MN DUTT: 01-045-009

तपसोऽस्य चतुर्थेन तृतीयेनाथवा पुनः
अर्धेन वापि निस्त मापदं ब्रूत मा चिरम्

M. N. Dutt: Tell me without delay whatever your this great calamity can be relived with a fourth, or a third or even a half of my this asceticism.

BORI CE: 01-041-011

अथ वापि समग्रेण तरन्तु तपसा मम
भवन्तः सर्व एवास्मात्काममेवं विधीयताम्

MN DUTT: 01-045-010

अथवाऽपि समग्रेण तरन्तु तपसा मम
भवन्तः सर्व एवेह काममेवं विधीयताम्

M. N. Dutt: O relieve yourselves even with the whole of my asceticism. I consent to it. Do as you please.

BORI CE: 01-041-012

पितर ऊचुः
ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति
न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम्

MN DUTT: 01-045-011

पितर ऊचुः वृद्धो भवान्ब्रह्मचारी यो न स्त्रातुमिहेच्छसि
न तु विप्रार्य तपसा शक्यते तद्व्यपोहितुम्

M. N. Dutt: The Ancestors said: O Venerable Brahmachari, you wish to relieve us. But, O best of the twice-bom, you cannot relieve us with your asceticism.

BORI CE: 01-041-013

अस्ति नस्तात तपसः फलं प्रवदतां वर
संतानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ

MN DUTT: 01-045-012

अस्ति नस्तात तपसः फलं प्रवदतां वर
संतानप्रक्षयाद्ब्रह्मन्यताम निरयेऽशुचौ

M. N. Dutt: O child, O best of speakers, we have also the fruits of our asceticism, but O Brahmana, we are falling down into this hell for the want of offspring.

Corresponding verse not found in BORI CE

MN DUTT: 01-045-013

संतानं हि परो धर्म एवमाह पितामहः
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै

M. N. Dutt: The Grandsire has said, 'the offspring is the great Dharma.' O child, hanging as we are in this hole, our intellect has grown dim.

BORI CE: 01-041-014

लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै
येन त्वां नाभिजानीमो लोके विख्यातपौरुषम्

BORI CE: 01-041-015

ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान्
शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज

MN DUTT: 01-045-013

संतानं हि परो धर्म एवमाह पितामहः
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै

MN DUTT: 01-045-014

यैन त्वां नाभिजानीमो लोके विख्यातपौरुषम्
वृद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान्

MN DUTT: 01-045-015

शोचते चैव कारुण्याच्छुणु ये वै वयं द्विजा यायावरा नाम वयमृषयः संशितव्रताः

M. N. Dutt: The Grandsire has said, 'the offspring is the great Dharma.' O child, hanging as we are in this hole, our intellect has grown dim. Therefore we cannot know you, although you are known for your greatness all over the world. You are venerable, you are of good fortune, you sorrowfully grieve for us. Hear, O Brahmana, who we are and for whom you are lamenting. We are Rishis of the name of Yayavara of rigid vows.

BORI CE: 01-041-016

यायावरा नाम वयमृषयः संशितव्रताः
लोकात्पुण्यादिह भ्रष्टाः संतानप्रक्षयाद्विभो

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-041-017

प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै
अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-045-016

लोकात्पुण्यादिह भ्रष्टाः संतानप्रक्षयान्मुने
प्रनष्टं नस्तपस्तीनं न हि नस्तन्तुरस्ति वै

M. N. Dutt: O Rishi, we have fallen from a holy region for want of offspring. Our great penances have not been destroyed, therefore, we have still one cord left (to hang from.)

BORI CE: 01-041-018

मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले
जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः
नियतात्मा महात्मा च सुव्रतः सुमहातपाः

MN DUTT: 01-045-017

अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा
मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः
जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः
नियतात्मा महात्मा च सुव्रतः सुमहातपाः

M. N. Dutt: We have only one thread (son) now, but it matters little whether he is or he is not. Unfortunate we are! We have a thread in one, known as Jaratkaru, well-read in the Vedas and Vedangas, who has adopted asceticism. He is high-souled, he has his senses under complete control, he is a man of rigid vows, a great ascetic.

BORI CE: 01-041-019

तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम्
न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन

MN DUTT: 01-045-018

तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम्
न तस्यभार्या पुत्रो वा बान्धवो वाऽस्ति कश्चन

M. N. Dutt: But from his temptation for the merits of asceticism we have been reduced to this state. He was no wife and no son, no friend, no relatives.

BORI CE: 01-041-020

तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत्
स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया

MN DUTT: 01-045-019

तस्माल्लम्बामहे गर्ने नष्टसंज्ञा ह्यनाथवत्
स वक्तव्यस्त्वया दृष्टो ह्यस्माकं नाथवत्तया

M. N. Dutt: This is the reason why we hang in this hole, our consciousness gone, like one having no one to look after. If you meet him, tell him out of kindness for us,

BORI CE: 01-041-021

पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः
साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो
कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन

MN DUTT: 01-045-020

पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः
साधु दारान्कुरुष्वेति प्रजामुत्पादयेति च

M. N. Dutt: “Your ancestors are hanging in grief with their faces downwards. O holy man, take a wife and beget offspring.

Corresponding verse not found in BORI CE

MN DUTT: 01-045-021

कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन
यस्त्वं पश्यसि नो ब्रह्मवीरणस्तम्बमाश्रितान्

M. N. Dutt: O Rishi, O holy man, you are the only thread in the line of your ancestors.” O Brahmana, the Virana root that you see and on which we hang,

BORI CE: 01-041-022

यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान्
एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः

BORI CE: 01-041-023

यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः
एते नस्तन्तवस्तात कालेन परिभक्षिताः

BORI CE: 01-041-024

यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम्
तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः

MN DUTT: 01-045-021

कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन
यस्त्वं पश्यसि नो ब्रह्मवीरणस्तम्बमाश्रितान्

MN DUTT: 01-045-022

एषोऽस्माकं कुलस्तम्ब आस्ते स्वकुलवर्धनः
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः
एते नस्तन्तवस्तात कालेन परिभक्षिताः
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्याधभक्षितम्

MN DUTT: 01-045-023

यत्र लम्बामहे गर्ने सोऽप्येकस्तप आस्थितः
यमाटुं पश्यसि ब्रह्मन्काल एष महाबलः

M. N. Dutt: O Rishi, O holy man, you are the only thread in the line of your ancestors.” O Brahmana, the Virana root that you see and on which we hang, Is the cord representing our race. O Brahmana, these threads of the Virana roots which you see eaten up (by the rat) are we ourselves, who have been eaten up by Time. This root which you see half eaten, And by which we are hanging in this hole is he who has adopted asceticism. The rat which you see is Time of infinite strength.

BORI CE: 01-041-025

यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः
स तं तपोरतं मन्दं शनैः क्षपयते तुदन्
जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम्

MN DUTT: 01-045-024

स तं तपोरतं मन्दं शनैः क्षपयते तुदन्
जरत्कारुं तपोलब्धं मन्दात्मानमचेतसम्

M. N. Dutt: He (Time) is slowly killing the wretch Jaratkaru, engaged in asceticism, having been tempted by its merits but wanting in prudence and heart.

BORI CE: 01-041-026

न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम
छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः
नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा

MN DUTT: 01-045-025

न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम
छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः

M. N. Dutt: O excellent one, his asceticism cannot save us. The roots being torn, falling off from heavens, deprived of consciousness by Time.

Corresponding verse not found in BORI CE

MN DUTT: 01-045-026

अधः प्रविष्टान्पश्यास्मान्यथा दुष्कृतिनस्तथा
अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः

M. N. Dutt: Behold like sinful wretches we are going downwards. On our going with all our relatives down into this hole,

BORI CE: 01-041-027

अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः
छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः

BORI CE: 01-041-028

तपो वाप्यथ वा यज्ञो यच्चान्यत्पावनं महत्
तत्सर्वं न समं तात संतत्येति सतां मतम्

BORI CE: 01-041-029

स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम्
यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः

BORI CE: 01-041-030

यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा
तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया

MN DUTT: 01-045-026

अधः प्रविष्टान्पश्यास्मान्यथा दुष्कृतिनस्तथा
अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः

MN DUTT: 01-045-027

छिन्नः कालेन सोऽप्यत्र गत्वा वै नरकं ततः
तपोऽवाप्यथवा यज्ञो यच्चान्यत्पावनं महत्

MN DUTT: 01-045-028

तत्सर्वमपरं तात न संतत्या समं मतम्
स तात दृष्ट्वाबूयास्तं जरत्कारुं तपोधन

MN DUTT: 01-045-029

यथा दृष्टमिदं चात्र त्वयाख्येयमशेषतः
यथा दाराप्रकुर्यात्स पुत्रानुत्पादयेद्यथा

MN DUTT: 01-045-030

तथा ब्रह्मस्त्वया वाच्यः सोऽस्माकं नाथवत्तया
बान्धवानां हि तस्येह यथा चात्मकुलं तथा
कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम
श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति

M. N. Dutt: Behold like sinful wretches we are going downwards. On our going with all our relatives down into this hole, Eaten up by Time, he too will sink with us into hell. Whether it is asceticism, or sacrifice, or other holy acts, O child, they are inferior and cannot be equal to a son. O child, seeing all this, tell every thing to the Rishi Jaratkaru. O Brahmana, becoming our saviour, you should, out of kindness towards us, tell him in detail all that you have seen, so that it might induce him to take a wife and beget offspring. O excellent man, who are you? You niay be one of his friends, for you grieve for us like a friend and as one belonging to our race. We wish to hear who you are that stand before us.

Home | About | Back to Book 01 Contents | ← Chapter 40 | Chapter 42 →