Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 042

BORI CE: 01-042-001

सूत उवाच
एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः
उवाच स्वान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा

MN DUTT: 01-046-001

सौतिरुवाच एतच्छ्रुत्वा जरत्कारुर्भृशं शोकपरायणः
उवाच तान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा

M. N. Dutt: Sauti said: Having heard all this, Jaratkaru became exceedingly sorry. He spoke to the pitres in sorrow and his words were choked by tears.

Corresponding verse not found in BORI CE

MN DUTT: 01-046-002

जरत्कारुरुवाच मम पूर्वे भवन्तो वै पितरः सपितामहाः
तद्भूत यन्मया कार्यं भवतां प्रियकाम्यया

M. N. Dutt: Jaratkaru said : You are my fathers and grandfathers who are gone before. Tell me, therefore, what I can do for your welfare.

BORI CE: 01-042-002

अहमेव जरत्कारुः किल्बिषी भवतां सुतः
तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः

MN DUTT: 01-046-003

अहमेव जरत्कारुः किल्बिषी भवतां सुतः
ते दण्डं धारयत मे दुष्कृतेरकृतात्मनः

M. N. Dutt: I am that Jaratkaru, your sinful son. I am a worthless man, a man of sinful deeds. Pray, punish me.

BORI CE: 01-042-003

पितर ऊचुः
पुत्र दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया
किमर्थं च त्वया ब्रह्मन्न कृतो दारसंग्रहः

MN DUTT: 01-046-004

पितर ऊचुः पुत्र दिष्ट्याऽसि संप्राप्त इमं देशं यदृच्छया
किमर्थं च त्वया ब्रह्मन् नकृतो दारसंग्रहः

M. N. Dutt: O son, you have come by good luck at this spot in your travel. O Brahmana, why have you not taken a wife?

BORI CE: 01-042-004

जरत्कारुरुवाच
ममायं पितरो नित्यं हृद्यर्थः परिवर्तते
ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै

MN DUTT: 01-046-005

जरत्कारुरुवाच ममायं पितरो नित्यं यद्यर्थः परिवर्तते
ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै

M. N. Dutt: Jaratkaru said: O Pitris, I have this desire always in my heart, that having kept my sexual passion under complete control, I shall take this body to the other world.

Corresponding verse not found in BORI CE

MN DUTT: 01-046-006

न दारान्वै करिष्येहमिति मे भावितं मनः
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः

M. N. Dutt: My mind is possessed with the idea that I must not take a wife. But having seen you, my sires, hanging like birds.

BORI CE: 01-042-005

एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः
मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः

BORI CE: 01-042-006

करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः
सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन

BORI CE: 01-042-007

भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता
प्रतिग्रहीता तामस्मि न भरेयं च यामहम्

BORI CE: 01-042-008

एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि
अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः

MN DUTT: 01-046-006

न दारान्वै करिष्येहमिति मे भावितं मनः
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः

MN DUTT: 01-046-007

मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः
करिष्ये वः प्रियं कामं निवेक्ष्येऽहमसंशयम्

MN DUTT: 01-046-008

सनाम्नी यद्यहं कन्यामुपलप्स्ये कदाचन
भविष्यति च या काचिद्भक्ष्यवत्स्वयमुद्यता
प्रतिग्रहीता तामस्मि न भरेयं च यामहम्
एवं विधमहं कुर्यां निवेशं प्राप्नुयां यदि

MN DUTT: 01-046-009

अन्यथा न करिष्येऽहं सत्यमेतत्पितामहाः
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै
शाश्वताश्चाव्ययाश्चैव तिष्ठन्तु पितरो मम

M. N. Dutt: My mind is possessed with the idea that I must not take a wife. But having seen you, my sires, hanging like birds. O grandfathers, my mind has been diverted from Brahmacharya, I shall certainly do your favourite work. (I shall certainly marry), if I get a bride of my own name, who will bestow herself on me of her own accord, who will come to me as a gift and whom I shall not have to maintain. Otherwise I shall not marry. O grandsires, I speak to you the truth. The offspring that will be begotten on her shall be the means of your salvation and O my fathers, you will then live for ever in blessed happiness and without the apprehension of a fall.

BORI CE: 01-042-009

सूत उवाच
एवमुक्त्वा तु स पितॄंश्चचार पृथिवीं मुनिः
न च स्म लभते भार्यां वृद्धोऽयमिति शौनक

MN DUTT: 01-046-010

सौतिरुवाच एवमुक्त्वा तु स पितॄश्चचार पृथिवीं मुनिः
न च स्म लभते भार्यां वृद्धोऽयमिति शौनक

M. N. Dutt: Sauti said : The Rishi (Jaratkaru), having said all this to the ancestors, (left the place and) roamed over the world again. O Shaunaka, although he grew old, he did not get a wife.

BORI CE: 01-042-010

यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा
तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः

MN DUTT: 01-046-011

यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा
तदाऽरण्यं स गत्वोच्चैश्चक्रोश भृशदुःखितः

M. N. Dutt: He was very sorry that he was not successful, but directed by his ancestors he continued the search. He went into the forest and shouted aloud in grief.

Corresponding verse not found in BORI CE

MN DUTT: 01-046-012

स त्वरण्यगतः प्राज्ञः पितॄणां हितकाम्यया
उवाच कन्यां याचामि तिस्रो वाचः शनैरिमाः

M. N. Dutt: Having gone into the forest, the wise Rishi, moved by the desire of doing good to his ancestors, said, “I shall ask for a bride, distinctly uttering the words thrice.

BORI CE: 01-042-011

यानि भूतानि सन्तीह स्थावराणि चराणि च
अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः

MN DUTT: 01-046-013

यानि भूतानि सन्तीह स्थावराणि चराणि च
अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः

M. N. Dutt: Whatever creatures are, mobile immobile, visible of invisible, O you all, hear or my words.

BORI CE: 01-042-012

उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम्
निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया

MN DUTT: 01-046-014

उग्रे तपसि वर्तन्ते पितरचोदयन्ति माम्
निविशस्वेति दुःखार्ताः संतानस्य चिकीर्षया

M. N. Dutt: I am a man, engaged in severe penances, but my ancestors, afflicted with grief, have told me, "Get yourself married to beget a son."

BORI CE: 01-042-013

निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः
दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः

MN DUTT: 01-046-015

निवेशायाखिला भूमि कन्याभक्ष्यं चरामि भोः
दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः

M. N. Dutt: Directed by my ancestors, I'm roaming in poverty and sorrow all over the world for wedding a maiden whom I shall get as a gift.

BORI CE: 01-042-014

यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः
ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम्

MN DUTT: 01-046-016

यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः
ते मे कन्यां प्रयच्छन्तु चरतः सर्वतो दिशम्

M. N. Dutt: Let any of those creatures, whom I (now) address, if he has a daughter, bestow her on me who am roving all over the world for a bride.

BORI CE: 01-042-015

मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत्
भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत

MN DUTT: 01-046-017

मम कन्या सनाम्नी या भैक्ष्यवच्चोदिता भवेत्
भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत

M. N. Dutt: A bride, who bears the same name with me, who will be given to me as a gift and whom I shall not have to maintain,(If there is such a bride), O bestow her on me.

BORI CE: 01-042-016

ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः
तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन्

MN DUTT: 01-046-018

ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः
तामादाय प्रवृति ते वासुकेः प्रत्यवेदयन्

M. N. Dutt: Thereupon those snakes, who had been appointed to watch Jaratkaru, knowing his intention, gave information to Vasuki.

BORI CE: 01-042-017

तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलंकृताम्
प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः

MN DUTT: 01-046-019

तेषां श्रुत्वा स नागेन्द्रस्तां कन्यां समलंकृताम्
प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः

M. N. Dutt: The king of the snakes immediately went to the place where the Rishi was, taking with him his sister, decked with various ornaments.

BORI CE: 01-042-018

तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने
नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत

MN DUTT: 01-046-020

तत्र तां भैक्ष्यवत्कन्यां प्रादात्तस्मै महात्मने
नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत

M. N. Dutt: O Brahmana, the king of the snakes Vasuki, having gone there, offered the maiden as a gift to that high-souled Rishi. But he did not at once accept her.

BORI CE: 01-042-019

असनामेति वै मत्वा भरणे चाविचारिते
मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे

MN DUTT: 01-046-021

असनामेति वै मत्वा भरणे चाविचारिते
मोक्षभावे स्थितश्चापि द्वन्द्वभूतः परिग्रहे

M. N. Dutt: The Rishi, thinking her not to be of the same name with himself and seeing also that the question of her maintenance was not settled, reflected for a while and hesitated to accept her.

BORI CE: 01-042-020

ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन
वासुके भरणं चास्या न कुर्यामित्युवाच ह

MN DUTT: 01-046-022

ततो नाम स कन्याया: पप्रच्छ भृगुनन्दन
वासुकि भरणं चास्या न कुर्यामित्युवाच ह

M. N. Dutt: O descendant of Bhrigu, he then asked Vasuki the name of the maiden and he told him also, “I shall not maintain her."

Home | About | Back to Book 01 Contents | ← Chapter 41 | Chapter 43 →