Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 043

BORI CE: 01-043-001

सूत उवाच
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा
सनामा तव कन्येयं स्वसा मे तपसान्विता

MN DUTT: 01-047-001

सौतिरुवाच वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषि तदा
सनाम्नी तव कन्येयं स्वसा मे तपसान्विता

M. N. Dutt: Sauti said : Thereupon Vasuki said to the Rishi Jaratkaru, “This maiden has the same name as yours. She is my sister and is an ascetic.

BORI CE: 01-043-002

भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम
रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन

MN DUTT: 01-047-002

भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम
रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन
त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम

M. N. Dutt: I shall support her, O best of Brahmanas and therefore accept her. O Rishi, I shall protect her with all my abilities. O best of Rishis, she has been brought up by me for you.”

Corresponding verse not found in BORI CE

MN DUTT: 01-047-003

ऋषिरुवाच न भरिष्येहमेतां वै एष मे समयः कृतः
अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्यहम्

M. N. Dutt: The Rishi said: It is settled between us that I shall not maintain this maiden and she will not do anything that would be displeasing to me. If she does, I shall leave her.

BORI CE: 01-043-003

प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति
जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह

MN DUTT: 01-047-004

सौतिरुवाच प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति
जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह

M. N. Dutt: Sauti said: When a promise was given by the snake that he would maintain his sister, Jaratkaru went to the house of the snake.

BORI CE: 01-043-004

तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः
जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम्

MN DUTT: 01-047-005

तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः
जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम्

M. N. Dutt: Thereupon the virtuous and veteran Rishi, learned in Mantras and observant of rigid vows, accepted her hands, given to him in due rites.

BORI CE: 01-043-005

ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम्
जगाम भार्यामादाय स्तूयमानो महर्षिभिः

MN DUTT: 01-047-006

ततो वासगृहं रम्यं पन्नगेन्द्रस्य संमतम्
जगाम भार्यामादाय स्तूयमानो महर्षिभिः

M. N. Dutt: He then being much adored by the Rishis lived with his wife in the beautiful house set apart for him by the king of the snakes.

BORI CE: 01-043-006

शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम्
तत्र भार्यासहायः स जरत्कारुरुवास ह

MN DUTT: 01-047-007

शयनं तत्र संक्लृप्तं स्पास्तरणसंवृतम्
तत्र भार्यासहायो वै जरत्कारुरुवास ह

M. N. Dutt: In that house was a bedstead covered with valuable coverlets. Jaratkaru slept (in that bedstead) with his wife.

BORI CE: 01-043-007

स तत्र समयं चक्रे भार्यया सह सत्तमः
विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन

MN DUTT: 01-047-008

स तत्र समयं चक्रे भार्यया सह सत्तमः
विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन

M. N. Dutt: The excellent man (Jaratkaru) made an agreement with his wife, saying "You should not do any thing or say any thing that will be displeasing to me."

BORI CE: 01-043-008

त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे
एतद्गृहाण वचनं मया यत्समुदीरितम्

MN DUTT: 01-047-009

त्यजेयं विप्रिये च त्वां कृते वासं च ते गृहे
एतद्गृहाण वचनं मया यत्समुदीरितम्

M. N. Dutt: I shall then leave you and no longer live in the house, if you do any such thing. Bear in mind these words that I have spoken.

BORI CE: 01-043-009

ततः परमसंविग्ना स्वसा नागपतेस्तु सा
अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति

MN DUTT: 01-047-010

ततः परमसंविग्ना स्वसा नागपतेस्तदा
अतिदुःखान्विता वाक्यं तमुवाचैवमस्त्विति

M. N. Dutt: The sister of the snake, in great anxiety and sorrow said, 'Be it so.'

BORI CE: 01-043-010

तथैव सा च भर्तारं दुःखशीलमुपाचरत्
उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी

MN DUTT: 01-047-011

तथैव सा च भर्तारं दुःखशीलमुपाचरत्
उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी

M. N. Dutt: The illustrious girl, moved by the desire of doing good to her relatives, served her husband of hard life with the means of Shveta Kakiya, (i.e. with the wakefulness of the dog, the timidity of the dear and the sharp instinct of crows to understand signs.)

BORI CE: 01-043-011

ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा
भर्तारं तं यथान्यायमुपतस्थे महामुनिम्

MN DUTT: 01-047-012

ऋतुकाले ततः स्नाता कदाचिद्वासुके: स्वसा
भर्तारं वै यथान्यायमुपतस्थे महामुनिम्

M. N. Dutt: One day the sister of Vasuki, when her season of impurity came, bathed according to custom and went to the great Rishi, her husband.

BORI CE: 01-043-012

तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः
अतीव तपसा युक्तो वैश्वानरसमद्युतिः
शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः

MN DUTT: 01-047-013

तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः
अतीव तेजसा युक्तो वैश्वानरसमद्युतिः

M. N. Dutt: Thereupon she became quick with child and the embryo was like fire. It was greatly effulgent and was as resplendent as the god of fire himself.

Corresponding verse not found in BORI CE

MN DUTT: 01-047-014

शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः
ततः कतिपयाहस्य जरत्कारुर्महायशाः

M. N. Dutt: It began to grow like the moon of the white fort-night. A few days after, the greatly famous Jaratkaru.

BORI CE: 01-043-013

ततः कतिपयाहस्य जरत्कारुर्महातपाः
उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत्

MN DUTT: 01-047-014

शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः
ततः कतिपयाहस्य जरत्कारुर्महायशाः

MN DUTT: 01-047-015

उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत्
तस्मिंश्च सुप्ते विप्रेन्द्रे सविताऽस्तमियागिरिम्

M. N. Dutt: It began to grow like the moon of the white fort-night. A few days after, the greatly famous Jaratkaru. Placing his head on the lap of his wife, slept, looking like one fatigued. When the Brahmana was thus sleeping, the sun entered the summit of the western mountain.

BORI CE: 01-043-014

तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम्
अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा
वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी

MN DUTT: 01-047-016

अह्नः परिक्षये ब्रह्मस्ततः साऽचिन्तयत्तदा
वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी

M. N. Dutt: O Brahmana, as the day was fading away, fearing the loss of (Jaratkaru's virtue, the excellent sister of Vasuki grew very anxious.

BORI CE: 01-043-015

किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा
दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम्

MN DUTT: 01-047-017

किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा
दुःखशीलो हि धर्मात्मा कथं नास्यपराध्नुयाम्

M. N. Dutt: (She thought) “What shall I do now? Shall I wake my husband or shall I not? He leads a hard life and he is virtuous. How can I act so that I may not offend him.

BORI CE: 01-043-016

कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः
धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः

MN DUTT: 01-047-018

कोपो वा धर्मशीलस्य धर्मलोपोऽथवा पुनः
धर्मलोपो गरीयान्वै स्यादित्यत्राकरोन्मतिम्

M. N. Dutt: On the one hand is his anger and on the other is his loss of virtue. The loss of virtue is the greater evil of the two, this is my belief.

BORI CE: 01-043-017

उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति
धर्मलोपो भवेदस्य संध्यातिक्रमणे ध्रुवम्

MN DUTT: 01-047-019

उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति
धर्मलोपो भवेदस्य संध्यातिक्रमणे ध्रुवम्

M. N. Dutt: But if I wake him, he will surely be angry. If the time for prayer passes away (without his doing it,) he will certainly sustain the loss of virtue.

BORI CE: 01-043-018

इति निश्चित्य मनसा जरत्कारुर्भुजंगमा
तमृषिं दीप्ततपसं शयानमनलोपमम्
उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी

MN DUTT: 01-047-020

इति निश्चित्य मनसा जरत्कारुर्भुजंगमा
तमृषि दीप्ततपसं शयानमनलोपमम्
उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति

M. N. Dutt: Having thus thought over the matter, the sweet-voiced snake Jaraikaru, thus spoke to the Rishi, resplendent with asceticism and lying like a mass of flame, "O great Lord, arise, the sun is setting."

BORI CE: 01-043-019

उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति
संध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-047-021

संध्यामुपास्व भगवन्नपः स्पृष्ट्वा यतव्रतः
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः

M. N. Dutt: O Illustrious man, O Rishi of rigid vows, perform your Sandhya (prayer) after touching water. The time for Agnihotra has come. These moments are beautiful and fearful also.

BORI CE: 01-043-020

प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः
संध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो

BORI CE: 01-043-021

एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः
भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत्

BORI CE: 01-043-022

अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे
समीपे ते न वत्स्यामि गमिष्यामि यथागतम्

BORI CE: 01-043-023

न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः
अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते

BORI CE: 01-043-024

न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित्
किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा

BORI CE: 01-043-025

एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम्
अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने

BORI CE: 01-043-026

नावमानात्कृतवती तवाहं प्रतिबोधनम्
धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया

MN DUTT: 01-047-021

संध्यामुपास्व भगवन्नपः स्पृष्ट्वा यतव्रतः
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः

MN DUTT: 01-047-022

संध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो
एवमुक्तः स भगवान् जरत्कारुर्महातपाः

MN DUTT: 01-047-023

भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत्
अवमानं प्रयुक्तोऽयं त्वया मम भुजंगमे

MN DUTT: 01-047-024

समीपे ते न वत्स्यामि गमिष्यामि यथागतम्
शक्तिरस्ति न वामोरु मयि सुप्ते विभावसोः
अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते
न चाप्यवमतस्येह वासो रोचेत कस्यचित्

MN DUTT: 01-047-025

किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा
एवमुक्ता जरत्कारुर्भ; हृदयकम्पनम्

MN DUTT: 01-047-026

अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने
नावमानात्कृतवती तवाहं विप्रबोधनम्

MN DUTT: 01-047-027

धर्मलोपो न ते विप्र स्यादित्येतन्मया कृतम्
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः
कृतः
ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम्
न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे

M. N. Dutt: O Illustrious man, O Rishi of rigid vows, perform your Sandhya (prayer) after touching water. The time for Agnihotra has come. These moments are beautiful and fearful also. O Lord, the evening is now gently covering the western sky. Having been thus addressed, the illustrious great ascetic Jaratkaru, His lips quivering in anger, spoke these words to his wife, "O snake, you have insulted me. I shall no longer live with you, I shall go away whence I came. O lady of the snake-race, I know it for certain, the Sun has no power to set (at the usual time) if I remain asleep. A man cannot remain in the place where he is insulted, Far less can remain a man like me, who am religious and those who are like me. Being thus addressed by her husband, the heart of the sister of Vasuki began to tremble (in fear). She spoke to him, “O Brahmana, I have not waken you from any desire of insult. I have done it lest your virtue suffer any loss." Thus being addressed by his wife the great Rishi Jaratkaru, possessed with anger and desirous of forsaking his wife, said to the snake, "O lady of the Naga race, I have never spoken a falsehood, therefore I shall go.

BORI CE: 01-043-027

उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः
ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-043-028

न मे वागनृतं प्राह गमिष्येऽहं भुजंगमे
समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-047-028

समयो ह्येष मे पूर्वं त्वया सह मिथ: सुखमभ्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे

M. N. Dutt: This was my agreement made with you and your brother, O amiable lady, I have passed happily with you. O fair lady, tell your brother,

BORI CE: 01-043-029

सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे
इतो मयि गते भीरु गतः स भगवानिति
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि

MN DUTT: 01-047-029

इतो मयि गते भीरु गतः स भगवानिति
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि

M. N. Dutt: When I am gone, and on my going away, you should also not grieve for me, that I have left you

BORI CE: 01-043-030

इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा
जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा

BORI CE: 01-043-031

बाष्पगद्गदया वाचा मुखेन परिशुष्यता
कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः
धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता

BORI CE: 01-043-032

न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्
धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम्

BORI CE: 01-043-033

प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम
तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः

BORI CE: 01-043-034

मातृशापाभिभूतानां ज्ञातीनां मम सत्तम
अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते

BORI CE: 01-043-035

त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत्
संप्रयोगो भवेन्नायं मम मोघस्त्वया द्विज

MN DUTT: 01-047-030

इत्युक्ता साऽनवद्याङ्गी प्रत्युवाच मुनि तदा
जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा
बाष्पगद्गदया वाचा मुखेन परिशुष्यता
कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः
धैर्यमालम्ब्य वामोरूहृदयेन प्रवेपता
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्

MN DUTT: 01-047-031

धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम्
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम

MN DUTT: 01-047-032

तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम
अपत्यमीप्सितं त्वत्तस्तच्च तावन्न दृश्यते
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत्

MN DUTT: 01-047-033

संप्रयोगो भवेन्नायं मम मोघस्त्वया द्विज
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये

M. N. Dutt: Having been thus addressed, the beautiful Jaratkaru, was filled with anxiety and sorrow. Her eyes were full of tears, her face was colourless with fear and her voice choked with sobs. She mustered courage, but her voice was trembling. She joined her hands and thus addressed the Rishi Jaratkaru, "O virtuous man, it is not proper for you to leave me. You are always in virtue, so, I am always engaged in doing good, O best of Brahmanas, the object for which I was bestowed on you. as Has not been yet accomplished. Unfortunate am I! What shall I speak to Vasuki? O excellent Rishi, the son, desired by my relatives afflicted by their mother's curse, to be begotten by you on me, is not as yet born. The welfare of my relatives depends on the son begotten by you. Moved by the desire of doing good to my race, so that my connection with you be fruitful, O Brahmana, I entreat you not to go away.

BORI CE: 01-043-036

ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये
इममव्यक्तरूपं मे गर्भमाधाय सत्तम
कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम्

MN DUTT: 01-047-034

इममव्यक्तरूपं मे गर्भमाधाय सत्तम
कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम्

M. N. Dutt: O excellent one, high-souled as you are, why should you leave me who have committed no fault? My conception is not yet apparent."

BORI CE: 01-043-037

एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत्
यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः

MN DUTT: 01-047-035

एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत्
यद्युक्तमनुरूपं च जरत्कारुं तपोधनः

M. N. Dutt: Thus addressed, the great ascetic Rishi spoke to his wife Jaratkaru, these words, proper and suitable to the occasion.

BORI CE: 01-043-038

अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः

MN DUTT: 01-047-036

अस्त्ययं सुभगे गर्भस्तव वैश्वानरोपमः
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः

M. N. Dutt: O fortunate lady, the being that is now in your womb, is like the god of fire himself. He is a Rishi, greatly virtuous and a master of the Veda and the Vedangas.

BORI CE: 01-043-039

एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः
उग्राय तपसे भूयो जगाम कृतनिश्चयः

MN DUTT: 01-047-037

एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः
उग्राय तपसे भूयो जगाम कृतनिश्चयः

M. N. Dutt: Having said this, the virtuous and great Rishi Jaratkaru went away, his heart firmly fixed on practising severest asceticism again.

Home | About | Back to Book 01 Contents | ← Chapter 42 | Chapter 44 →