Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 046

BORI CE: 01-046-001

मन्त्रिण ऊचुः
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम्
मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ

MN DUTT: 01-050-001

मन्त्रिणः ऊचुः ततः स राजा राजेन्द्रः स्कन्धे तस्य भुजंगमम्
मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः

M. N. Dutt: The Ministers said : O king of kings, that tired and hungry monarch, having placed the snake on the shoulder of the Rishi, came back to his own capital.

BORI CE: 01-046-002

ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः
शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः

MN DUTT: 01-050-002

ऋषेस्तस्य तु पुत्रोऽभूगवि जातो महायशाः
शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः

M. N. Dutt: The Rishi had a son, born of a cow, named Shringi. He was greatly renowned, exceedingly powerful and greatly energetic and very wrathful.

BORI CE: 01-046-003

ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह
अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा
सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा

MN DUTT: 01-050-003

ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह
सोऽनुज्ञातस्ततस्तत्र शृङ्गी सुश्राव तं तदा

M. N. Dutt: He went to Brahma and worshipped him. Commanded by him, Shringi was one day returning home,

BORI CE: 01-046-004

मृतं सर्पं समासक्तं पित्रा ते जनमेजय
वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम्

BORI CE: 01-046-005

तपस्विनमतीवाथ तं मुनिप्रवरं नृप
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते

BORI CE: 01-046-006

तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा
शुभाचारं शुभकथं सुस्थिरं तमलोलुपम्

BORI CE: 01-046-007

अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्
शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव

BORI CE: 01-046-008

शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः
ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः

BORI CE: 01-046-009

स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह
पितरं तेऽभिसंधाय तेजसा प्रज्वलन्निव

MN DUTT: 01-050-004

सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा
मृतं सर्प समासक्तं स्थाणुभूतस्य तस्य तम्
वहन्तं राजशार्दूलः स्कन्धेनानपकारिणम्
तपस्विनमतीवाथ तं मुनिप्रवरं नृप

MN DUTT: 01-050-005

जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम्
तपसा द्योतितात्मानं स्वेष्वङ्गेधुं यतं तदा

MN DUTT: 01-050-006

शुभाचारं शुभकथं सुस्थितं तमलोलुपम्
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्
शरण्यं सर्वभूतानां पित्रा विनिकृतं तव
शशापाथ महातेजाः पितरं ते रुषान्वितः

MN DUTT: 01-050-007

ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह

MN DUTT: 01-050-008

पितरं तेऽभिसंधाय तेजसा प्रज्वलन्निव
अनागसि गुरौ यो मे मृतं सर्पमवासृजत्
तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः
सप्तरात्रादितः पापं पश्य मे तपसो बलम्
इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत्
दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्

M. N. Dutt: When he heard from his friend how his father had been insulted by your father. He heard that he was bearing on his shoulder a dead snake as motionless as a piece of wood, without doing any injury to the man who had insulted him thus. O king, (he heard that your father had insulted the Rishi) who was a great ascetic, the best of Rishis, a controller of his passions, a pious and holy man, a door of wonderful deeds, his soul enlightened with asceticism and his senses and their functions under his complete control. His practices were pious, his speeches pure. He was contented and had no avarice; he had not the least meanness, nor had he any avarice. He was old and observant of the vow of silence. And he was the refuge of all creatures. Such was the Rishi whom your father insulted. The son of that Rishi, however, cursed your father in anger. Though that son of the Rishi was but a boy, he had the splendour of mature age. He speedily touched water and spoke thus in anger, With reference to your father, burning as if in effulgence, “Behold my ascetic powers. The angry and effulgent snake Takshaka, as spoken by me, will burn with his poison, within seven nights hence, the wretch who has placed a dead snake on the shoulder of my sire.“ Having said this, he went to the place where his father was. Seeing his father, he told him of the curse uttered by him.

BORI CE: 01-046-010

अनागसि गुरौ यो मे मृतं सर्पमवासृजत्
तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति
सप्तरात्रादितः पापं पश्य मे तपसो बलम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-046-011

इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत्
दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत्

MN DUTT: 01-050-008

पितरं तेऽभिसंधाय तेजसा प्रज्वलन्निव
अनागसि गुरौ यो मे मृतं सर्पमवासृजत्
तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः
सप्तरात्रादितः पापं पश्य मे तपसो बलम्
इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत्
दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्

M. N. Dutt: With reference to your father, burning as if in effulgence, “Behold my ascetic powers. The angry and effulgent snake Takshaka, as spoken by me, will burn with his poison, within seven nights hence, the wretch who has placed a dead snake on the shoulder of my sire.“ Having said this, he went to the place where his father was. Seeing his father, he told him of the curse uttered by him.

Corresponding verse not found in BORI CE

MN DUTT: 01-050-009

स चापि मुनिशार्दूल: प्रेरयामास ते पितुः
शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम्
आचख्यौ स च विश्रान्तो राज्ञः सर्वमशेषतः

M. N. Dutt: That best of Rishis sent to your father. A well-mannered and virtuous disciple, named Gaurmukha, After having taken rest for a while, he (Gauramukha) told everything to the king (your father,)

BORI CE: 01-046-012

स चापि मुनिशार्दूलः प्रेषयामास ते पितुः
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते
तक्षकस्त्वां महाराज तेजसा सादयिष्यति

MN DUTT: 01-050-010

शप्तोऽसि मम पुत्रेण यतो भव महीपते
तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति

M. N. Dutt: (Saying in the words of his preceptor) “O king, you have been cursed by my son. Takshaka will burn you with his poison. O great king, be careful.

BORI CE: 01-046-013

श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्

MN DUTT: 01-050-011

श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्

M. N. Dutt: O Janamejaya, your father, having heard these terrible words, took every precaution against the powerful snake Takshaka.

BORI CE: 01-046-014

ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत

MN DUTT: 01-050-012

ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत

M. N. Dutt: When the seventh day arrived, a Brahmana Rishi, named Kashyapa, wished to come to the king.

BORI CE: 01-046-015

तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन्
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति

MN DUTT: 01-050-013

तं ददर्शाथ नागेन्द्रस्तक्षकः काश्यपं तदा
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम्
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति

M. N. Dutt: The king of the snakes, Takshaka, saw Kashyapa and that king of the snakes asked that Brahmana, “Where are you going in a hurry? And what is your business for which you go?"

BORI CE: 01-046-016

काश्यप उवाच
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज
तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै

MN DUTT: 01-050-014

काश्यप उवाच यत्र राजा कुरुश्रेष्ठः परीक्षिन्नाम वै द्विज
तक्षकेण भुजंगेन धक्ष्यते किल सोऽद्य वै

M. N. Dutt: Kashyapa said : O Brahmana, I am going where the best of the Kurus, the king named Parikshit is. He will today be killed by the snake Takshaka.

BORI CE: 01-046-017

गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्
मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति

MN DUTT: 01-050-015

गच्छाम्यहं तं त्वरित: सद्यः कर्तुमपज्वरम्
मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति

M. N. Dutt: I am going in a hurry to cure him, so that he, being treated by me, may not he killed by the snake.

BORI CE: 01-046-018

तक्षक उवाच
किमर्थं तं मया दष्टं संजीवयितुमिच्छसि
ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-050-016

तक्षक उवाच किमर्थं तं मया दष्टं संजीवयितुमिच्छसि
अहं स तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम्
न शक्तस्त्वं मया दष्टं तं संजीवयितुं नृपम्
इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम्

M. N. Dutt: Takshaka said: O Brahmana, I am that very Takshaka. Why do you wish to revive the king bitten by me? Behold my wonderful power. You are incapable of reviving the king bitten by me." Having said this, Takshaka there and then bit a lord of the forest (a banian tree).

Corresponding verse not found in BORI CE

MN DUTT: 01-050-017

स दष्टपात्रो नागेन भस्मीभूतोऽभवन्नगः
काश्यपश्च ततो राजन्नजीवयत तं नगम्

M. N. Dutt: The tree reduced to ashes as soon as bitten by the snake; but, О king, Kashyapa, however revived it.

Corresponding verse not found in BORI CE

MN DUTT: 01-050-018

ततस्तं लोभयामास कामं ब्रूहीति तक्षकः
स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः

M. N. Dutt: Thereupon Takshaka, in order to tempt him, said, “Tell me what is your desire.” and Kashyapa replied to Takshaka.

BORI CE: 01-046-019

मन्त्रिण ऊचुः
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः
तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा

MN DUTT: 01-050-019

धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः
तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा

M. N. Dutt: “I am going there with the desire of (getting) wealth.” The illustrious Takshaka, (thereupon) told him in sweet words,

BORI CE: 01-046-020

यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्
गृहाण मत्त एव त्वं संनिवर्तस्व चानघ

MN DUTT: 01-050-020

यावद्धनं प्रार्थयसे राजस्तस्मात्ततोऽधिकम्
गृहाण मत्त एव त्वं संनिवर्तस्व चानघ

M. N. Dutt: "O sinless one, take from me more wealth than you expect to get from that king. And then go back."

BORI CE: 01-046-021

स एवमुक्तो नागेन काश्यपो द्विपदां वरः
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्

MN DUTT: 01-050-021

स एवमुक्तो नागेन काश्यपो द्विपदां वरः
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्

M. N. Dutt: The best of men, Kashyapa, being thus addressed by the snake and having received from him as much wealth as he desired to get, went back.

BORI CE: 01-046-022

तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः
तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव

BORI CE: 01-046-023

प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः

MN DUTT: 01-050-022

तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः
तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः

M. N. Dutt: When the Brahman went back, Takshaka went in disguise to that best of kings, your virtuous father, who was then staying with all precautions in his palace; and he burnt him with the fire of his poison. After this (most lamentable event,) you, O best of kings, were installed on the throne.

BORI CE: 01-046-024

एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम
अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम्

MN DUTT: 01-050-023

एतदृष्टं श्रुतं चापि यथावन्नृपसत्तम
अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम्

M. N. Dutt: O best of kings, we have told you all that we saw and heard, though the account is te: ible and cruel.

BORI CE: 01-046-025

श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम्
अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम्

MN DUTT: 01-050-024

श्रुत्वा चैनं नरश्रेष्ठ पार्थिवस्य पराभवम्
अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम्

M. N. Dutt: O best of kings, you have now heard how (your father) the great king of the world was killed and how Rishi Uttanka was insulted, do what is proper.

BORI CE: 01-046-026

जनमेजय उवाच
एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने
संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-046-027

केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम्
श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-050-025

सौतिरुवाच एतस्मिन्नेव काले तु स राजा जनमेजयः
उवाच मन्त्रिणः सर्वानिदं वाक्यमरिंदमः

M. N. Dutt: Sauti said : Thereupon the chastiser of foes, Janamejaya addressed all his ministers thus.

Corresponding verse not found in BORI CE

MN DUTT: 01-050-026

जनमेजय उवाच अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ
आश्चर्यभूतं लोकस्य भस्मराशिकृतं तदा
यवृक्षं जीवयामास काश्यपस्तक्षकेण वै
नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात्

M. N. Dutt: Janamejaya said : From whom have you heard this wonderful account of the lord of the forest, burnt to ashes by Takshaka and revived again by Kashyapa? My father could not have certainly died were the poison neutralised by the Mantras of Kashyapa.

Corresponding verse not found in BORI CE

MN DUTT: 01-050-027

चिन्तयामास पापात्मा मनसा पन्नगाधमः
दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति

M. N. Dutt: The sinful wretch, the worst of the snakes (Takshaka), thought in his mind, If a Brahmana revives the king bitten by me,

Corresponding verse not found in BORI CE

MN DUTT: 01-050-028

तक्षकः संहतविषो लोके यास्यति हास्यताम्
विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै

M. N. Dutt: "All the world will laugh at me saying, Takshaka had no poison any longer.” Certainly having thought so, he gratified the Brahmana.

Corresponding verse not found in BORI CE

MN DUTT: 01-050-029

भविष्यति झुपायेन यस्य दास्यामि यातनाम्
एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने
संवादं पन्नगेन्द्रस्य काश्यपस्य च कस्तदा
श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम्
श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरी मतिम्

M. N. Dutt: I have however, devised a means by which I shall punish him. I now wish to hear how you heard and how you saw what happened in the solitude of the forest, especially the conversation between Takshaka and Kashyapa. Having heard this, I shall devise means for the destruction of the snakes,

BORI CE: 01-046-028

मन्त्रिण ऊचुः
शृणु राजन्यथास्माकं येनैतत्कथितं पुरा
समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि

MN DUTT: 01-050-030

मन्त्रिण: ऊचु: शृणु राजन्यथाऽस्माकं येन तत्कथितं पुरा
समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि

M. N. Dutt: The Ministers said : O king, hear from whom we heard the conversation between that king of the Brahmanas and the king of the snakes.

BORI CE: 01-046-029

तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव
विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम्
अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ

MN DUTT: 01-050-031

तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिवः
विचिन्वन्पूर्वमारूढः शुष्कशाखावनस्पतौ

M. N. Dutt: O king, a certain man had climbed that lord of the forest to collect its dry twigs for sacrificial fuel.

Corresponding verse not found in BORI CE

MN DUTT: 01-050-032

न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ
सह तेनैव वृक्षण भस्मीभूतोऽभवन्नृप

M. N. Dutt: He was not seen by the Brahmana or the snake. O king, he too was reduced to ashes with the tree.

BORI CE: 01-046-030

स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा
द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः

BORI CE: 01-046-031

तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम्
यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च

BORI CE: 01-046-032

एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम्
श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम्

MN DUTT: 01-050-032

न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ
सह तेनैव वृक्षण भस्मीभूतोऽभवन्नृप

MN DUTT: 01-050-033

द्विजप्रभावाद्राजेन्द्र व्यजीवत्स वनस्पतिः
तेनागम्य द्विजश्रेष्ठ पुंसाऽस्मासु निवेदितम्

MN DUTT: 01-050-034

यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च
एतत्ते कथितं राजन्यथा दृष्टं श्रुतं च यत्
श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम्

M. N. Dutt: He was not seen by the Brahmana or the snake. O king, he too was reduced to ashes with the tree. O king of kings, he was revived with the tree by the power of the Brahmana. That man, a servant of a Brahmana, came to us, And told us in detail what happened between Takshaka and the Brahmana. O king, we are thus able to tell you what we saw or heard. O best of kings, having heard it, do what should be done now.

BORI CE: 01-046-033

सूत उवाच
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः
पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम्

MN DUTT: 01-050-035

सौतिरुवाच मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः
पर्यतप्यत दुःखार्त: प्रत्यपिंषत्करं करे

M. N. Dutt: Sauti said : Having heard the words of the ministers, the king Janamejaya began to weep in grief and squeezed his hands.

BORI CE: 01-046-034

निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः
मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः
उवाच च महीपालो दुःखशोकसमन्वितः

MN DUTT: 01-050-036

निःश्वासमुष्णमसकृद्दीधैं राजीवलोचनः
मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः

M. N. Dutt: The lotus-eyed king breathed long and hot breaths; the king shed tears and wept aloud.

Corresponding verse not found in BORI CE

MN DUTT: 01-050-037

उवाच च महीपालो दुःखशोकसमन्वितः
दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि
मूहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः
अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत

M. N. Dutt: The king, afflicted with grief and sorrow, shed tears and touching water according to the form, thought for a while as if sifting something in his mind. Then addressing all his ministers, he said :

BORI CE: 01-046-035

श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति
निश्चितेयं मम मतिर्या वै तां मे निबोधत

MN DUTT: 01-050-038

जनमेजय उवाच श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति
निश्चितेयं मम मतिर्या च तां मे निबोधत
अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने
प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता
शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम्
४९

M. N. Dutt: Janamejaya said : I have heard your account of my father's ascension to heaven. Know now what is my fixed resolve. No time should be lost to avenge the wretch Takshaka who killed my father. The wretch killed the king, making Shringi a mere pretext.

BORI CE: 01-046-036

अनन्तरमहं मन्ये तक्षकाय दुरात्मने
प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-046-037

ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम्
यदि गच्छेदसौ पापो ननु जीवेत्पिता मम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-050-039

इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत्
यदा गच्छेत्स वै विप्रो ननु जीवेत्पिता मम

M. N. Dutt: Out of malignity alone he prevented Kashyapa from coming. If that Brahmana had come, my father would have certainly lived.

BORI CE: 01-046-038

परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः
काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च

MN DUTT: 01-050-040

परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः
काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च

M. N. Dutt: What harm could have possibly come to him if the king had revived by the grace of Kashyapa and the precautions taken by the ministers?

BORI CE: 01-046-039

स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्
संजिजीवयिषुं प्राप्तं राजानमपराजितम्

MN DUTT: 01-050-041

स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्
संजिजीवयिषु प्राप्तं राजानमपराजितम्

M. N. Dutt: He, being ignorant of my anger, prevented that best of Brahmana, Kashyapa, from coming to my unconquerable father.

BORI CE: 01-046-040

महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः
द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति

MN DUTT: 01-050-042

महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः
द्विजस्य योददद् द्रव्यं मा नृपं जीवयेदिति

M. N. Dutt: The aggression of the wretch Takshaka is great, for he gave wealth to the Brahmana, so that he might not revive the king.

BORI CE: 01-046-041

उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम्
भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः

MN DUTT: 01-050-043

उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम्
भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः

M. N. Dutt: I must avenge myself on my father's enemy, to please myself, to please Uttanka and you all.

Home | About | Back to Book 01 Contents | ← Chapter 45 | Chapter 47 →