Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 047

BORI CE: 01-047-001

सूत उवाच
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः
ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा

MN DUTT: 01-051-001

सौतिरुवाच एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः

M. N. Dutt: Sauti said : The illustrious king having said so, the ministers expressed their approbation. The king expressed his determination of performing a Snake-sacrifice.

Corresponding verse not found in BORI CE

MN DUTT: 01-051-002

ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा
पुरोहितमथाहूय ऋत्विजो वसुधाधिपः

M. N. Dutt: The Lord of the earth, the best of the Kurus, king (Janamejaya) the son of Parikshit, then called his priest and Ritvijas.

BORI CE: 01-047-002

पुरोहितमथाहूय ऋत्विजं वसुधाधिपः
अब्रवीद्वाक्यसंपन्नः संपदर्थकरं वचः

BORI CE: 01-047-003

यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्
प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे

BORI CE: 01-047-004

अपि तत्कर्म विदितं भवतां येन पन्नगम्
तक्षकं संप्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम्

BORI CE: 01-047-005

यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना
तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम्

MN DUTT: 01-051-002

ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा
पुरोहितमथाहूय ऋत्विजो वसुधाधिपः

MN DUTT: 01-051-003

अब्रवीद्वाक्यसंपन्नः कार्यसंपत्करं वचः
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्

MN DUTT: 01-051-004

प्रतिकुर्यां तथा तस्य तद्भवन्तो ब्रुवन्तु मे
अपि तत्कर्म विदितं भवतां येन पन्नगम्
तक्षकं संप्रऽग्नौ प्रक्षिपेयं सबान्धवम्
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना
तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम्

M. N. Dutt: The Lord of the earth, the best of the Kurus, king (Janamejaya) the son of Parikshit, then called his priest and Ritvijas. And that accomplished speaker spoke on the accomplishment of his great task. (He said), “I must avenge on that wretch Takshaka. Tell me what I must do. Do you know any act by which I can throw Takshaka with all his friends and relatives in the blazing fire? I want to burn the wretch of a snake as he burnt my father with his poison.

BORI CE: 01-047-006

ऋत्विज ऊचुः
अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम्
सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप

MN DUTT: 01-051-005

ऋत्विज ऊचुः अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम्
सर्पसत्रमितिख्यातं पुराणे परिपठ्यते

M. N. Dutt: The Ritwijas said : O king, there is a sacrifice advised by the celestials for you. It is known as the Snakesacrifice and is spoken of in the Puranas.

BORI CE: 01-047-007

आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप
इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः

MN DUTT: 01-051-006

आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप
इति पौराणिकाः प्राहुरस्माकं चास्ति स ऋतुः

M. N. Dutt: O king, you alone can accomplish it and no one else. The men, learned in the Puranas, have told us that there is such a sacrifice.

BORI CE: 01-047-008

सूत उवाच
एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम्
हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम

MN DUTT: 01-051-007

सौतिरुवाच एवमुक्तः स राजर्षिर्मन दग्धं हि तक्षकम्
हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम

M. N. Dutt: Sauti said : O excellent one, thus addressed, that royal sage thought Takshaka already thrown into the blazing fire and burnt to ashes.

BORI CE: 01-047-009

ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा
आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे

MN DUTT: 01-051-008

ततोऽब्रवीन्मन्त्रविदस्तानराजा ब्राह्मणांस्तदा
आहरिष्यामि तत्सत्रं संभारा: संभ्रियन्तु मे

M. N. Dutt: The king then told these Brahmanas, learned in Mantras, “I shall perform that sacrifice. Tell me the things that are necessary.

BORI CE: 01-047-010

ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम
देशं तं मापयामासुर्यज्ञायतनकारणात्
यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः

MN DUTT: 01-051-009

ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम
तं देशं मापयामासुर्यज्ञायतनकारणात्

M. N. Dutt: O best of Biahmanas, thereupon his wise Ritwijas, learned in the Shastras, measured, according to the ordinances, a piece of land for the sacrificial platform.

BORI CE: 01-047-011

ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम्
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम्

BORI CE: 01-047-012

निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा

BORI CE: 01-047-013

इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति
निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा

BORI CE: 01-047-014

यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्
स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः

MN DUTT: 01-051-010

यथावद्वेदविद्वांसः सर्वे बुद्धेः परंगताः
ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम्
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम्
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा
इदं चासीस्त्रार्वं सर्पसत्रे भविष्यति

MN DUTT: 01-051-011

निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्
स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा

M. N. Dutt: It was graced by the presence of holy Brahmanas; it was decked with much valuable wealth; it was full of wealth and paddy. On this sacrificial platform they according to rites installed the king in the Snake-sacrifice. But before the commencement of the sacrifice happened. An incident which foreboded a hindrance to it. For when the sacrificial platform was being built, a man, Suta by caste, well acquainted with the Puranas and learned in the art of masonry and of laying foundations, said,

BORI CE: 01-047-015

इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा
यस्मिन्देशे च काले च मापनेयं प्रवर्तिता
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः

MN DUTT: 01-051-012

यस्मिन्देशे च काले च मापनेयं प्रवर्तिता
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः

M. N. Dutt: “The land in which the platform was made and the time when it was measured indicate that this sacrifice will not be completed. A Brahmana will be its cause."

BORI CE: 01-047-016

एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत्
क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति

MN DUTT: 01-051-013

एतच्छ्रुत्वा तु राजाऽसौ प्राग्दीक्षाकालमब्रवीत्
क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति

M. N. Dutt: Having heard this, the king, before he was installed in the sacrifice, ordered the gate keepers, saying, “None must be allowed to enter here without my permission."

BORI CE: 01-047-017

ततः कर्म प्रववृते सर्पसत्रे विधानतः
पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः

BORI CE: 01-047-018

परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः
जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम्

MN DUTT: 01-052-001

सौतिरुवाच ततः कर्म प्रववृते सर्पसत्रविधानतः
पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः
प्रावृत्य कृष्णवासांसि धूमसंरक्तलोचनाः
जुहुवुमन्त्रवच्चैव समिद्धं जातवेदसम्

M. N. Dutt: Sauti said : The Snake-sacrifice then began in due form. The sacrificial priests, expert in their respective duties according to the ordinance, their bodies with black garments and their eyes red from the smoke, poured ghee in the blazing fire, uttering the Mantras.

BORI CE: 01-047-019

कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते
सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा

MN DUTT: 01-052-002

कम्पयन्तश्च सर्वेषामुरगाणां मनांसि च
सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा

M. N. Dutt: Making the hearts of all the snakes tremble in fear, they began to pour ghee in the mouth of the Agni, uttering the names of the snakes.

BORI CE: 01-047-020

ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने
विवेष्टमानाः कृपणा आह्वयन्तः परस्परम्

MN DUTT: 01-052-003

ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने
विचेष्टमानाः कृपणमाह्वयन्तः परस्परम्

M. N. Dutt: Thereupon the snakes fell into the blazing fire one after another, each be-numbed and calling piteously to one another.

BORI CE: 01-047-021

विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे
पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे

MN DUTT: 01-052-004

विस्फुरन्तः स्वसन्तश्च वेष्टयन्तः परस्परम्
पुच्छैः शिरोभिश्च भृशं चित्रभानु प्रपेदिरे

M. N. Dutt: Breathing hard, swelling to enormous sizes, intwining one another with their heads and tails, they came in large numbers and fell into the blazing fire.

BORI CE: 01-047-022

श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा
रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ

MN DUTT: 01-052-005

श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा
नदन्तो विविधान्नादान्पेतुर्दीप्ते विभावसौ
क्रोशयोजनमात्रा हि गोकर्णस्य प्रमाणतः
पतन्त्यजस्रवेगेन वन्हावग्निमतांवर

M. N. Dutt: The white, the black, the blue, the old and the young, those measuring a crosa those measuring a Yojana and those measuring a Gokarna, all fell violently into that blazing fire uttering various cries.

BORI CE: 01-047-023

एवं शतसहस्राणि प्रयुतान्यर्बुदानि च
अवशानि विनष्टानि पन्नगानां द्विजोत्तम

MN DUTT: 01-052-006

एवं शतसहस्राणि प्रयुतान्यर्बुदानि च
अवशानि विनष्टानि पन्नगानां तु तत्र वै

M. N. Dutt: Hundreds and thousands, tens of thousands and hundreds of thousands came be-numbed and perished on that occasion.

BORI CE: 01-047-024

इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे
मत्ता इव च मातङ्गा महाकाया महाबलाः

MN DUTT: 01-052-007

तुरगा इव तत्रान्ये हस्तिहस्ता इवापरे
मत्ता इव च मातङ्गा महाकाया महाबलाः

M. N. Dutt: Amongst those that perished, there were some that were like the horses, some like the trunks of elephants and others with the huge bodies and strength of mad elephants.

BORI CE: 01-047-025

उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः
घोराश्च परिघप्रख्या दन्दशूका महाबलाः
प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः

MN DUTT: 01-052-008

उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः
घोराश्च परिघप्रख्या दन्दशूका महाबलाः
प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः

M. N. Dutt: The snakes of various colours and of virulent poison, of terrible look, like maces furnished with iron spikes, of enormous strength and of the greatest biting propensity, fell into the fire as the result of their mother's curse.

Home | About | Back to Book 01 Contents | ← Chapter 46 | Chapter 48 →