Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 048

BORI CE: 01-048-001

शौनक उवाच
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः
जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः

MN DUTT: 01-053-001

शौनक उवाच सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः
जनमेजयस्य के त्वासऋत्विजः परमर्षयः

M. N. Dutt: Shaunaka said: Who were the great Rishis that became the Ritvijas in the Snake-sacrifice of the wise king Janamejaya of the Pandava dynasty?

BORI CE: 01-048-002

के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे
विषादजननेऽत्यर्थं पन्नगानां महाभये

MN DUTT: 01-053-002

के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे
विषादजननेऽत्यर्थं पन्नगानां महाभये

M. N. Dutt: Who became the Sadasyas in that terrible Snake-sacrifice, so fearful to the snakes and so sorrowful to them?

BORI CE: 01-048-003

सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति
सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज

MN DUTT: 01-053-003

सर्वं विस्तरशस्तात भवाञ्छंसितुमर्हति
सर्पसत्रविधानज्ञविज्ञेयाः के च सूतज

M. N. Dutt: O child, you should describe all this in detail, so that, O Sauti, we may know who were acquainted with the rituals of the Snakesacrifice.

BORI CE: 01-048-004

सूत उवाच
हन्त ते कथयिष्यामि नामानीह मनीषिणाम्
ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा

MN DUTT: 01-053-004

सौतिरुवाच हन्त ते कथयिष्यामि नामानीह मनीषिणाम्
ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा

M. N. Dutt: Sauti said : I shall tell you the names of those wise men who became the Ritvijas and Sadasyas of the king.

BORI CE: 01-048-005

तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः
च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः

MN DUTT: 01-053-005

तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः
च्यवनस्यान्वये ख्यातो जातो वेदविदां वरः

M. N. Dutt: The Brahmana, named Chanda Bhargava, born in the race of Chyavana, greatly illustrious and the foremost man amongst all the learned in the Vedas, became the Hota in that sacrifice.

BORI CE: 01-048-006

उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिः
ब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः

MN DUTT: 01-053-006

उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सोऽथ जैमिनिः
ब्रह्माऽभूच्छाईरवोऽथाध्वर्युश्चापि पिङ्गलः

M. N. Dutt: This learned old Brahmana, Kautsa became the Udgata, Jaimini became the Brahma, Shranagarava and Pingala became the Adhvaryus.

BORI CE: 01-048-007

सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान्
उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः

BORI CE: 01-048-008

असितो देवलश्चैव नारदः पर्वतस्तथा
आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा

BORI CE: 01-048-009

वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान्
कहोडो देवशर्मा च मौद्गल्यः शमसौभरः

MN DUTT: 01-053-007

सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान्
उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः
असितो देवलश्चैव नारदः पर्वतस्तथा
आत्रेयः कुण्डजठरौ द्विजः कालघटस्तथा
वात्स्यः श्रुतश्रवा वृद्धो जपस्वाध्यायशीलवान्
कोहलो देवशर्मा च मौद्गल्यः समसौरभः

M. N. Dutt: Vyasa with his sons and disciples, Uddalaka, Pramataka, Shvetaketu, Pingala Asita, Devala, Narada, Parvata, Atreya, Kundajathara, Kalaghata, Vatsya, old Shrutashrava, ever engaged in Japa and the study of the Vedas, Kohala, Devasharınan, Maudgalya, Samasaurabha.

BORI CE: 01-048-010

एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः
सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह

MN DUTT: 01-053-008

एते चान्ये च बहवो ब्राह्मणा: वेदपारगाः
सदस्याश्चाभवंस्तत्र सत्रे पारिक्षितस्य ह

M. N. Dutt: These and many others, who were vastly learned in the Vedas, became the Sadasyas in the sacrifice of the son of Parikshit.

BORI CE: 01-048-011

जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ
अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः

MN DUTT: 01-053-009

जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ
अहयः प्रापतस्तत्र घोराः प्राणिभयावहाः

M. N. Dutt: When the Ritvijas began to offer ghee in the fire in that Snake-sacrifice, fearful snakes, striking fear into every creature, began to fall into its fire.

BORI CE: 01-048-012

वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः
ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा

MN DUTT: 01-053-010

वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः
ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा

M. N. Dutt: The fat and the marrow of the snakes, thus burnt in the sacrificial fire, flowed like rivers and the whole atmosphere was filled with an insufferable stench, owing to this continual burning of the snakes.

BORI CE: 01-048-013

पततां चैव नागानां धिष्ठितानां तथाम्बरे
अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम्

MN DUTT: 01-053-011

पततां चैव नागानां घिष्ठितानां तथाम्बरे
अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम्

M. N. Dutt: Incessant were the piteous cries of the snakes that fell into the fire and of those that were in the air about to fall into it.

BORI CE: 01-048-014

तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम्
गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम्

MN DUTT: 01-053-012

तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम्
गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम्

M. N. Dutt: In the meanwhile, as soon as Takshaka heard that Janamejaya had been installed in the sacrifice, he, the king of snakes, went to Indra.

BORI CE: 01-048-015

ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः
अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम्

MN DUTT: 01-053-013

ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः
अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम्

M. N. Dutt: That best of snakes told every thing to Indra and having acknowledged his fault, asked his protection in fear,

BORI CE: 01-048-016

तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक
भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथंचन

MN DUTT: 01-053-014

तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक
भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कदाचन

M. N. Dutt: Indra, being much pleased, told him, “0 i Takshaka, o king of the snakes, you have nothing to fear here from the snake-sacrifice.

BORI CE: 01-048-017

प्रसादितो मया पूर्वं तवार्थाय पितामहः
तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः

MN DUTT: 01-053-015

प्रसादितो मया पूर्वं तवार्थाय पितामहः
तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः

M. N. Dutt: The Grandfather was pacified by me for your sake. Therefore, you have no fear. Drive away this fever of fear from your mind.”

BORI CE: 01-048-018

एवमाश्वासितस्तेन ततः स भुजगोत्तमः
उवास भवने तत्र शक्रस्य मुदितः सुखी

MN DUTT: 01-053-016

सौतिरुवाच एवमाश्वासितस्तेन ततः स भुजगोत्तमः
उवास भवने तस्मिञ्च्छक्रस्य मुदितः सुखी

M. N. Dutt: Thus being encouraged by him, the best of snakes, Takshaka, lived in Indra's abode in joy and happiness.

BORI CE: 01-048-019

अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः
अल्पशेषपरीवारो वासुकिः पर्यतप्यत

BORI CE: 01-048-020

कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम्
स घूर्णमानहृदयो भगिनीमिदमब्रवीत्

MN DUTT: 01-053-017

अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः
अल्पशेषपरीवारो वासुकिः पर्यतप्यत
कश्मलं चाविशद् घोरं वासुकिं पन्नगोत्तमम्
स घूर्णमानहृदयो भगिनीमिदमब्रवीत्

M. N. Dutt: Here did Vasuki become exceedingly sorry, seeing that the snakes were continually falling into the fire and that his race had been reduced to only a few. That best of the snakes were confounded with grief and thus spoke to his sister,

BORI CE: 01-048-021

दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च
सीदामीव च संमोहाद्घूर्णतीव च मे मनः

MN DUTT: 01-053-018

दह्यन्त्यङ्गानि मे भद्रे न दिशः प्रतिभान्ति च
सीदामीव च संमोहात् घूर्णतीव च मे मनः

M. N. Dutt: “O amiable sister, my body is burning. I can no longer see the points of the heavens. I am about to fall owing to the loss of consciousness. My mind is whirling.

BORI CE: 01-048-022

दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च
पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ

MN DUTT: 01-053-019

दृष्टिर्भ्राम्यति मेतीव हृदयं दीर्यतीव च
पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ

M. N. Dutt: My sight is falling, my heart is trembling. Being be-numbed, I may fall into the blazing fire (of the sacrifice) today.

BORI CE: 01-048-023

पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया
व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम्

MN DUTT: 01-053-020

पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया
व्यक्तं मयाऽपि गन्तव्यं प्रेतराजनिवेशनम्

M. N. Dutt: This sacrifice of the son of Parikshit is begun for the extermination of our race. It is evident I also shall have (soon) to go to the land of the dead.

BORI CE: 01-048-024

अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः
जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान्

MN DUTT: 01-053-021

अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः
जरत्कारी मया दत्ता त्रायस्वास्मान्सबान्धवान्

M. N. Dutt: That time has come, O sister, for which I bestowed you on the Rishi Jaratkaru; O sister, protect us with all our race.

BORI CE: 01-048-025

आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे
प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः

MN DUTT: 01-053-022

आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे
प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः

M. N. Dutt: O best of the women of the snake race,। Astika will put an end to this sacrifice which is being performed. The Grandsire himself told me this in time gone by.

BORI CE: 01-048-026

तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम्
ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम्

MN DUTT: 01-053-023

तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम्
ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम्

M. N. Dutt: Therefore, O sister, ask your dear son, who is exceedingly learned in the Vedas and respected even by the old, to protect me and those dependent on me.

Home | About | Back to Book 01 Contents | ← Chapter 47 | Chapter 49 →