Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 052

BORI CE: 01-052-001

शौनक उवाच
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने
तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज

MN DUTT: 01-057-001

शौनक उवाच ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने
तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज

M. N. Dutt: Shaunaka said: O son of Suta, I desire to hear the names of those snakes, that fell into the fire of the Snakesacrifice.

BORI CE: 01-052-002

सूत उवाच
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च
न शक्यं परिसंख्यातुं बहुत्वाद्वेदवित्तम

MN DUTT: 01-057-002

सौतिरुवाच सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च
न शक्यं परिसंख्यातुं बहुत्वाद्विजसत्तम

M. N. Dutt: Sauti said: O best of the twice-born, they were many thousands, tens of thousands and millions and billions; so great was their number that I am unable even to count them.

BORI CE: 01-052-003

यथास्मृति तु नामानि पन्नगानां निबोध मे
उच्यमानानि मुख्यानां हुतानां जातवेदसि

MN DUTT: 01-057-003

यथास्मृति तु नामानि पन्नगानां निबोध मे
उच्यमानानि मुख्यानां हुतानां जातवेदसि

M. N. Dutt: As far as I remember, hear, I shall mention the names of the principal snakes that fell into the fire.

BORI CE: 01-052-004

वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे
नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान्

MN DUTT: 01-057-004

वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे
नीलरक्तान्सितान्योरान्महाकायान्विषोल्बणान्

M. N. Dutt: Hear first the names of the chief ones of Vasuki's family, they were of colour, blue, red and white; they were of terrible forms, huge bodies and dreadfully poisonous.

BORI CE: 01-052-005

कोटिको मानसः पूर्णः सहः पैलो हलीसकः
पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः

BORI CE: 01-052-006

हिरण्यवाहः शरणः कक्षकः कालदन्तकः
एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम्

BORI CE: 01-052-007

तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान्
पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः

BORI CE: 01-052-008

उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः
शिलीशलकरो मूकः सुकुमारः प्रवेपनः

BORI CE: 01-052-009

मुद्गरः शशरोमा च सुमना वेगवाहनः
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम्

BORI CE: 01-052-010

पारावतः पारियात्रः पाण्डरो हरिणः कृशः
विहंगः शरभो मोदः प्रमोदः संहताङ्गदः

BORI CE: 01-052-011

ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्
कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम

BORI CE: 01-052-012

ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः
बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ

MN DUTT: 01-057-005

अवशान्मातृवाग्दण्डपीडितान्कृपणान्हुतान्
कोटिशो मानसः पूर्णः शल: पालो हलोमकः
पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः
हिरण्यबाहुः शरणः कक्षकः कालदन्तकः

MN DUTT: 01-057-006

एते वासुकिजा नागाः प्रविष्टा हव्यवाहने
अन्ये च बहवो विप्र तथा वै कुलसंभवाः
प्रदीप्ताग्नौ हुताः सर्वे घोररूपा महाबलाः
तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान्

MN DUTT: 01-057-007

पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः
उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः
शिली शलकरो मूकः सुकुमारः प्रवेपनः
गरः शिशुरोमा च सुरोमा च महाहनुः

MN DUTT: 01-057-008

ए? तक्षकजा नागाः प्रविष्टा हव्यवाहनम्
पारावतः पारियातः पाण्डरो हरिणः कृशः
विहङ्गः शरभो मेदः प्रमोदः संहतापनः
ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्

MN DUTT: 01-057-009

कौरव्यकुलजान्नाञ्छृणु मे त्वं द्विजोत्तम
एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः
बाहुकः शृङ्गवेश्च धूर्तकप्रातरातको
कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्

M. N. Dutt: Helpless and miserable, affected with their mother's curse, they all fell into that sacrificial fire as libations of ghee. (They were) Kotisha, Manasa, Purna, Shala, Pala, Halimaka, Pichchhala, Kaunapa, Chakra, Kalavega Prakalana, Hiranyabahu, Sharana Kakshaka and Kaladantaka. These are the snakes, born of Vasuki, that fell into the fire. O Brahmana, numerous other fearful and powerful snakes, born in the family of Takshaka, were burnt in the blazing fire. Hear, I shall mention their names now. Puchchhandaka, Mandalaka, Pindasektta, Rabhenaka, Uchchhikha, Sharabha, Bhangas, Bilvatejas, Virohana, Shili, Shalakara, Mooka, Sukumara, Pravepana, Mudgara, Shishuroman, Suroman and Mahahanu. These snakes, born of Takshaka, fell into the fire. Paravata, Pariyata, Pandara, Harina, Krisha, Vihanga, Sharabha, Meda, Pramoda, Sanhatapan these, born in the family of Airvata, fell into the fire. Now hear, O best of Brahmanas, the names of the snakes, born in the family of Kauravya, that I mention. Eraka, Kundala Veni, Veniskandha, Kumaraka, Bahuka, Shringavera, Dhurtaka, Pratara and Ataka, these, born in the Kauravya family, fell into the fire.

BORI CE: 01-052-013

धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम्
कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान्

MN DUTT: 01-057-010

धृतराष्ट्रकुले जाताञ्च्छणु नागान्यथातथम्
कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान्

M. N. Dutt: Now hear, O Brahmana, I mention those born in the family of Dhritarashtra, they were all exceedingly powerful, as swift as the wind and full of virulent poison.

BORI CE: 01-052-014

शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ
पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः

BORI CE: 01-052-015

आमाहठः कोमठकः श्वसनो मानवो वटः
भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः

BORI CE: 01-052-016

ऋषभो वेगवान्नाम पिण्डारकमहाहनू
रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ

BORI CE: 01-052-017

वराहको वारणकः सुमित्रश्चित्रवेदिकः
पराशरस्तरुणको मणिस्कन्धस्तथारुणिः

MN DUTT: 01-057-011

शंकुकर्णः पिठरकः कुठारमुखसेचकौ
पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः
अमाहठः कामठकः सुषेणो मानसोऽव्ययः
भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारकः रकः
ऋषभो वेगवान्नागः पिण्डारकमहाहनू
रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ
वराहको वीरणकः सुचित्रश्चित्रवेगिकः
पराशरस्तरुणको मणिः स्कन्धस्तथारुणिः

M. N. Dutt: Shankukarna, Pitharaka, Kuthara Mukha, Sechaka, Purnangada, Purnamukha, Prahasa, Shakuni, Dari, Amahatha, Kamathaka, Sushena, Manasa, Avyaya, Bhairava, Mundavedanga, Pishanga, Udraparaka, Rishabha, Vegavana Naga, Pindaraka, Mahahanu, Rakttanga, Sarvasaranga, Samridha, Pata, Vasaka, Varahaka, Viranaka, Suchitra, Chitravegika, Parashara, Tarunka, Mani, Skandha and Aruni.

BORI CE: 01-052-018

इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः
प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः

MN DUTT: 01-057-012

इतिनागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः
प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः

M. N. Dutt: O Brahmana, thus have I recited the names of the chief snakes, all famous for their great deeds. I have not been able to mention all, their number being countless.

BORI CE: 01-052-019

एतेषां पुत्रपौत्रास्तु प्रसवस्य च संततिः
न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः

MN DUTT: 01-057-013

एतेषां प्रसवो यश्च प्रसवस्य च संततिः
न शक्यं परिसंख्यातुं ये दीप्तं पावकं गताः

M. N. Dutt: I am unable to mention the names of the sons of these and again the sons of their sons that fell into the blazing fire. They are countless.

BORI CE: 01-052-020

सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे
कालानलविषा घोरा हुताः शतसहस्रशः

MN DUTT: 01-057-014

त्रिशीर्षाः सप्तशीर्षाश्च दशशीर्षास्तथापरे
कालानलविषा घोरा हुताः शतसहस्रशः

M. N. Dutt: Some of them had three heads, some seven and some ten. They had poison like the fire at the end of the Yuga and they were all terrible in appearance.

BORI CE: 01-052-021

महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः
योजनायामविस्तारा द्वियोजनसमायताः

MN DUTT: 01-057-015

महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः
योजनायामविस्तारा द्वियोजनसमायताः

M. N. Dutt: They had huge bodies and great speed, they were as tall as mountain peaks. Some of them were as long as a Yama, some a Yojana and some two Yojanas.

BORI CE: 01-052-022

कामरूपाः कामगमा दीप्तानलविषोल्बणाः
दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः

MN DUTT: 01-057-016

कामरूपाः कामबला दीप्तानलविषोल्बणाः
दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः

M. N. Dutt: They were capable of assuming any form at will and of mustering any strength at will, they had the poison like the blazing fire, (such were the snakes that) that were burnt in the great sacrifice, affected by Brahma's punishment, (their mother's curse.)

Home | About | Back to Book 01 Contents | ← Chapter 51 | Chapter 53 →