Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 053

BORI CE: 01-053-001

सूत उवाच
इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः
तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह

MN DUTT: 01-058-001

सौतिरुवाच इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुम
तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन हि

M. N. Dutt: Sauti said : Now hsar, (I shall mention) another wonderful incident in connection with Astika. When the son of Parikshit, the king (Janamejaya) was about to grant the boon (to Astika).

BORI CE: 01-053-002

इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत
ततश्चिन्तापरो राजा बभूव जनमेजयः

MN DUTT: 01-058-002

इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत
ततश्चिन्तापरो राजा बभूव जनमेजयः

M. N. Dutt: The snake, (Takshaka) though thrown off form Indra's hands, remained in the air without falling. Thereupon, king Janamejaya became thoughtful,

BORI CE: 01-053-003

हूयमाने भृशं दीप्ते विधिवत्पावके तदा
न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः

MN DUTT: 01-058-003

हूयमाने भृशं दीप्तं विधिवद्वसुरेतसि
न स्म स प्राप तद्वन्हौ तक्षको भयपीडितः

M. N. Dutt: For Takshaka, though benumbed with fear, did not at once fall into the fire, although libations were poured into the blazing sacrificial fire in his name and in the proper form.

BORI CE: 01-053-004

शौनक उवाच
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्
न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः

MN DUTT: 01-058-004

शौनक उवाच किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्
न प्रत्यभात्तदाऽग्नौ यत्स पपात न तक्षकः

M. N. Dutt: Shaunaka said : O Suta, were not the Mantras of those wise Brahmanas propitious? Why did not Takshaka fall into the fire?"

BORI CE: 01-053-005

सूत उवाच
तमिन्द्रहस्ताद्विस्रस्तं विसंज्ञं पन्नगोत्तमम्
आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत्

MN DUTT: 01-058-005

सौतिरुवाच तमिन्द्रहस्ताद्वित्रस्तं विसंज्ञं पन्नगोत्तमम्
आस्तीकस्तिष्ठतिष्ठेतिवाचस्तिस्रोऽभ्युदैरयत्

M. N. Dutt: Sauti said : Astika had said thrice, "Stay, stay, stay," to the unconscious Takshaka, the best of snakes, when he was cast off from Indra's hands.

BORI CE: 01-053-006

वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता
यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः

MN DUTT: 01-058-006

वितस्थे सोऽन्तरिक्षे च हृदयेन विदूयता
यथा तिष्ठति वै कश्चित्खं च गां चान्तरा नरः

M. N. Dutt: And afflicted with grief he remained in the sky like a person who hang between the heaven and the earth.

BORI CE: 01-053-007

ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम्
काममेतद्भवत्वेवं यथास्तीकस्य भाषितम्

MN DUTT: 01-058-007

ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम्
काममेतद्भवत्वेवं यथास्तीकस्य भाषितम्

M. N. Dutt: Being again and again urged by his Sadasyas, the king said, “Let it be done as asked by Astika.

BORI CE: 01-053-008

समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः
प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत्

MN DUTT: 01-058-008

समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः
प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत्

M. N. Dutt: Let the sacrifice be stopped, let the snakes be saved, let this Astika be gratified and let the words of the Suta be true."

BORI CE: 01-053-009

ततो हलहलाशब्दः प्रीतिजः समवर्तत
आस्तीकस्य वरे दत्ते तथैवोपरराम च

BORI CE: 01-053-010

स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह
प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः

MN DUTT: 01-058-009

ततो हलहलाशब्दः प्रीतिदः समजायत
आस्तीकस्य वरे दत्ते तथैवोपरराम च
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह
प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः

M. N. Dutt: When the boon was granted to Astika, loud acclamation of joy rose into the sky and the sacrifice of the son of Parikshit, the king of the Pandavas dynasty, came to an end. And king Janamejaya of the Bharata race was much pleased with himself.

BORI CE: 01-053-011

ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः
तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः

MN DUTT: 01-058-010

ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः
तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः

M. N. Dutt: The king bestowed money by hundreds and thousands on the Ritvijas and Sadasyas and on all that were present there (in that great sacrifice).

BORI CE: 01-053-012

लोहिताक्षाय सूताय तथा स्थपतये विभुः
येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम्

MN DUTT: 01-058-011

लोहिताक्षाय सूताय तथा स्थपतये विभुः
येनोक्तं तस्य तत्राग्रे सर्पसत्रनिवर्तने
निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु
दत्वा द्रव्यं यथान्यायं भोजनाच्छादनान्वितम्

M. N. Dutt: And he bestowed much wealth on Suta Lohitaksha, who was learned in the science of masonry and foundations and who had said at the very commencement of the Snake-sacrifice that a Brahmana would be the cause of its interruption. He gave him wealth and various things, food and wearing apparel.

BORI CE: 01-053-013

निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु
ततश्चकारावभृथं विधिदृष्टेन कर्मणा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-058-012

प्रीतस्तस्मै नरपतिरप्रमेयपराक्रमः
ततश्चकारावभृथं विधिदृष्टेन कर्मणा

M. N. Dutt: The king of immeasurable kindness was thus much pleased and he concluded the sacrifice according to the rites of the ordinance.

BORI CE: 01-053-014

आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम्
राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम्

MN DUTT: 01-058-013

आस्तीकं प्रेषयामास गृहानेव सुसंस्कृतम्
राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम्

M. N. Dutt: He sent back home in much joy the wise Astika, whom he treated with every respect. He too was exceedingly pleased, because his object was attained.

BORI CE: 01-053-015

पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत्
भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ

MN DUTT: 01-058-014

पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत्
भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ

M. N. Dutt: The king said to him, “You must come again to become a Sadasya in my great Horsesacrifice.”

BORI CE: 01-053-016

तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः
कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम्

MN DUTT: 01-058-015

तथेत्युक्त्वा प्रदुद्राव तदास्तीको मुदा युतः
कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम्

M. N. Dutt: And Astika replied, Yes." He then returned home in great joy, having achieved his great object, by pleasing the king.

BORI CE: 01-053-017

स गत्वा परमप्रीतो मातरं मातुलं च तम्
अभिगम्योपसंगृह्य यथावृत्तं न्यवेदयत्

MN DUTT: 01-058-016

स गत्वा परमप्रीतो मातुलं मातरं च ताम्
अभिगम्योपसंगृह्य तथावृत्तं न्यवेदयत्

M. N. Dutt: Having returned in great joy to his uncle and mother, he touched their feet and told them all that had happened.

BORI CE: 01-053-018

एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः
तेऽऽस्तीके वै प्रीतिमन्तो बभूवु;रूचुश्चैनं वरमिष्टं वृणीष्व

MN DUTT: 01-058-017

सौतिरुवाच एतच्छ्रुत्वा प्रीयमाणाः समेता तत्रासन्पन्नगा वीतमोहाः
रूचुश्चै वरमिष्टं वृणीष्व

M. N. Dutt: Having heard all he said, those snakes, that assembled there, were much delighted and their fear was dispelled. They were greatly pleased with Astika and insisted him to ask a boon.

BORI CE: 01-053-019

भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन्
प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स

MN DUTT: 01-058-018

भूयो भूयः सर्वशस्तेऽब्रुवंस्तं किं ते प्रियं करवामाद्य विद्वन्
प्रीता वयं मोक्षिताश्चैव सर्वे कामं किं ते करवामाद्य वत्स

M. N. Dutt: They all again and again asked him, "O learned one, what good can we do to you? We are exceedingly pleased with you, for we have been all saved by you. O child, (tell us) what can we do for you?

BORI CE: 01-053-020

आस्तीक उवाच
सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि
धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किंचिद्भयं स्यात्

MN DUTT: 01-058-019

आस्तीक उवाच सायंप्रातर्ये प्रसन्नात्मरूपा लोके विप्रा मानवा ये परेऽपि
धर्माख्यानं ये पठेयुर्ममेदं तेषां युष्मन्नैव किचिद्भयं स्यात्

M. N. Dutt: Astika said : Let those Brahmans and other men, who will cheerfully and with attention read morning and evening this sacred account of my this act have no fear from you.'

BORI CE: 01-053-021

सूत उवाच
तैश्चाप्युक्तो भागिनेयः प्रसन्नै;रेतत्सत्यं काममेवं चरन्तः
प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय

MN DUTT: 01-058-020

रेतत्सत्यं काममेवं वरं ते
प्रीत्या युक्ताः कामितं सर्वशस्ते कर्तारः स्म प्रवणा भागिनेय

M. N. Dutt: They said in joy, "O nephew, as regards the boon asked by you, let it be exactly as you say. O nephew, we shall all cheerfully do what you ask us to do.

BORI CE: 01-053-022

जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः
आस्तीकः सत्यसंधो मां पन्नगेभ्योऽभिरक्षतु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-053-023

असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत्

MN DUTT: 01-058-021

असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत्

M. N. Dutt: Those that will recall to their minds, Asita, Artiman and Sunitha, in the day or in the night, will have no fear from snakes.

Corresponding verse not found in BORI CE

MN DUTT: 01-058-022

यो जरत्कारुणा जातो जरत्कारौ महायशाः
आस्तीक. सर्पसत्रे वः पन्नगान्योऽभ्यरक्षत
तं स्मरन्तं महाभागा न मां हिंसितुमर्हथ

M. N. Dutt: He will have no fear from snakes, who will say, Astika, the son of Jaratkaru, born of Jaratkaru, Astika who saved the snakes from the Snakes-sacrifice. I recall him to my mind. Therefore, O illustrious snakes, you should not bite me.

Corresponding verse not found in BORI CE

MN DUTT: 01-058-023

सोपसर्प भद्रं ते गच्छ सर्पमहाविष
जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर

M. N. Dutt: O blessed snake, go away, go away, O snake of virulent poison. Remember the words of Astika spoken after the Snake-sacrifice of Janamejaya."

Corresponding verse not found in BORI CE

MN DUTT: 01-058-024

आस्तीकस्य वचः श्रुत्वा यः सर्पो न निवर्तते
शतधा भिद्यते मूर्ध्नि शिंशवृक्ष फलं यथा

M. N. Dutt: Having heard the words of Astika mentioned, the snake, that will not cease to bite, will have his hood divided into one hundred-fold like the fruit of Shishama tree."

Corresponding verse not found in BORI CE

MN DUTT: 01-058-025

सौतिरुवाच स एवमुक्तस्तु तदा द्विजेन्द्रः समागतैस्तैर्भुजगेन्द्रमुख्यैः संप्राप्य प्रीतिं विपुलां महात्मा ततो मनो गमनायाथ दधे

M. N. Dutt: Sauti said: Thus addressed by the chief snakes, that best of Brahmanas, (Astika), was very much pleased and the illustrious (boy) then thought of going away.

BORI CE: 01-053-024

सूत उवाच
मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः
जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान्

MN DUTT: 01-058-026

मोक्षयित्वा तु भुजगान्सर्पसत्राद्विजोत्तमः
जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान्

M. N. Dutt: That virtuous and the best of the twice born, having thus saved the snakes from the Snake-sacrifice, died at the proper time, leaving sons and grandsons behind him.

BORI CE: 01-053-025

इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव
यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित्

MN DUTT: 01-058-027

इत्याख्यानं मयास्तीकं यथावत्तव कीर्तितम्
यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित्

M. N. Dutt: Thus have I narrated to you the history of Astika exactly as it happened, a history, which if narrated, dispels all fear of snakes.

BORI CE: 01-053-026

श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम्
आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-058-028

सौतिरुवाच यथा कथितवान्ब्रह्मन्प्रमतिः पूर्वजस्तव
पुत्राय रुरवे प्रीतः पृच्छते भार्गवोत्तम

M. N. Dutt: O Brahmana, O best of the Bhrigu-race, as your ancestor Pramati had gladly narrated it to his enquiring son Ruru,

Corresponding verse not found in BORI CE

MN DUTT: 01-058-029

यद्वाक्यं श्रुतवांश्चाहं तथा च कथितं मया
आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः

M. N. Dutt: And as I heard it (from my father), I have narrated this blessed history of the learned Astika from the beginning (to the end).

Corresponding verse not found in BORI CE

MN DUTT: 01-058-030

श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम्
यन्मां त्वं पृष्टवान्ब्रह्मछ्रुत्वा डुण्डुभभाषितम्
व्येतु ते सुमहद्ब्रह्मन्कौतूहलमरिंदम

M. N. Dutt: O Brahman, O chastiser of foes, (now you have) heard this sacred history of Astika, a history which increases virtue and which you asked me to narrate after hearing the story of the Dundubha, let now your great curiosity be satisfied.

BORI CE: 01-053-027

शौनक उवाच
भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत्
आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते

MN DUTT: 01-059-001

शौनक उवाच भृगुवंशात्प्रभृत्येव त्वया मे कीर्तितं महत्
आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते

M. N. Dutt: Shaunaka said: O child, O Sauti, you have narrated to me this great and extensive history of the Bhrigu race from the birth of Bhrigu. I am much pleased with you.

BORI CE: 01-053-028

प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन
यां कथां व्याससंपन्नां तां च भूयः प्रचक्ष्व मे

BORI CE: 01-053-029

तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम्
कर्मान्तरेषु विधिवत्सदस्यानां महाकवे

MN DUTT: 01-059-002

वक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन
याः कथा व्याससंपन्नास्ताश्च भूयो विचक्ष्व मे
तस्मिन्परमदुष्पारे सर्पसत्रे महात्मनाम्
कर्मान्तरेषु यज्ञस्य सदस्यानां यथाध्वरे

M. N. Dutt: O son of Suta, I ask you now to recite to me that wonderful and varied narrations composed by Vyasa, which were recited by the illustrious Sadasyas in the intervals of the longextending ceremony (Snake-sacrifice).

BORI CE: 01-053-030

या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम्
त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः

MN DUTT: 01-059-003

या बभूवुः कथाचित्रा येष्वर्थेषु तथातथम्
त्वत्त इच्छामहे श्रोतुं सौते त्वं वै प्रचक्ष्व नः

M. N. Dutt: O son of Suta, I wish to learn from you the object of those narrations. Therefore, recite them to me in full.

BORI CE: 01-053-031

सूत उवाच
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः
व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत्

MN DUTT: 01-059-004

सौतिरुवाच कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः
व्यासस्त्वकथयच्चित्रमाख्यानं भारतं महत्

M. N. Dutt: Sauti said : The Brahmanas spoke of many things, founded on the Vedas, in the intervals of their duties, but Vyasa recited the wonderful and great history, called the Bharata.

BORI CE: 01-053-032

शौनक उवाच
महाभारतमाख्यानं पाण्डवानां यशस्करम्
जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा

BORI CE: 01-053-033

श्रावयामास विधिवत्तदा कर्मान्तरेषु सः
तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम्

MN DUTT: 01-059-005

शौनक उवाच महाभारतमाख्यानं पाण्डवानां यशस्करम्
जनमेजयेन पृष्टः सन्कृष्णद्वैपायनस्तदा
श्रावयामास विधिवत्तदा कर्मान्तरे तु सः
तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम्

M. N. Dutt: Shaunaka said : I desire to hear that sacred history, called Mahabharata, that spreader of the fame of the Pandavas, which Krishna Dvaipayana, asked by Janamejaya, caused to be duly recited in the intervals of the sacrifice.

BORI CE: 01-053-034

मनःसागरसंभूतां महर्षेः पुण्यकर्मणः
कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-059-006

मनःसागरसंभूतां महर्षेर्भावितात्मनः
कथयस्व सतां श्रेष्ठ सर्वरत्नमयीमिमाम्

M. N. Dutt: It was born in the ocean-like mind of the great Rishi of purified soul. O best of men, recite it to me, for, O son of Suta, my thirst has not been appeased by all that you have narrated.

BORI CE: 01-053-035

सूत उवाच
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्
कृष्णद्वैपायनमतं महाभारतमादितः

MN DUTT: 01-059-007

सौतिरुवाच हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्
कृष्णद्वैपायनमतं महाभारतमादितः

M. N. Dutt: Sauti said : I shall recite from the beginning the great and excellent history, called Mahabharata, composed by Krishna Dvaipayana.

BORI CE: 01-053-036

तज्जुषस्वोत्तममते कथ्यमानं मया द्विज
शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते

MN DUTT: 01-059-008

शृणु सर्वमशेषेण कथ्यमानं मया द्विज
शंसितुं तन्महान्हर्षो ममापीह प्रवर्तते

M. N. Dutt: Listen to it in full, O Brahmana, as I recite it. I myself feel a great pleasure in reciting it.

Home | About | Back to Book 01 Contents | ← Chapter 52 | Chapter 54 →