Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 055

BORI CE: 01-055-001

वैशंपायन उवाच
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः
संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान्

MN DUTT: 01-061-001

वैशंपायन उवाच गुरवे प्राड्नमस्कृत्य मनोबुद्धिसमाधिभिः
संपूज्य च द्विजान्सर्वास्तथान्यान्विदुषो जनान्
महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यास्य महात्मनः

M. N. Dutt: Vaishampayana said : Bowing down first to my preceptor with the eight parts of my body touching the ground and then worshipping with devotion, reverence and singleness of mind all the Brahmanas and learned men (present here), I shall now recite in full the narration, I heard from the best of intelligent men, the high-souled great Rishi, Vyasa.

BORI CE: 01-055-002

महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-055-003

श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्
गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम्

MN DUTT: 01-061-002

श्रोतुं पात्रं च राजंस्त्वं प्राप्येमा भारती कथाम्
गुरोर्वक्त्रपरिस्पन्दो मनः प्रोत्साहयतीव मे

M. N. Dutt: O king, you are a proper person to hear the history of Bharata. I feel no fear to perform this great act (reciting the Bharata) encouraged as I am by my preceptor.

BORI CE: 01-055-004

शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्
राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च

MN DUTT: 01-061-003

शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्
राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च

M. N. Dutt: Hear, O king, why the quarrel between the Kurus and the Pandavas occurred and how occurred the exile (of the Pandavas) as the result of the game at dice, prompted by the desire of the Kurus to gain the kingdom,

BORI CE: 01-055-005

यथा च युद्धमभवत्पृथिवीक्षयकारकम्
तत्तेऽहं संप्रवक्ष्यामि पृच्छते भरतर्षभ

MN DUTT: 01-061-004

यथा च युद्धमभवत्पृथिवीक्षयकारकम्
तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभ

M. N. Dutt: And how the battle was fought to exterminate all men. O best of the Bharata race, I shall relate all this to you as you ask me.

BORI CE: 01-055-006

मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्
नचिरादिव विद्वांसो वेदे धनुषि चाभवन्

MN DUTT: 01-061-005

मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्
नचिरादेव विद्वांसो वेदे धनुषि चाभवन्

M. N. Dutt: On the death of their father, these heroes (the Pandavas) came back to their own home from the forest. They became experts in the science of archery within a very short time.

BORI CE: 01-055-007

तांस्तथा रूपवीर्यौजःसंपन्नान्पौरसंमतान्
नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः

MN DUTT: 01-061-006

तांस्तथा सत्ववीयॊजः संपन्नान्पौरसंमतान्
नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्छ्रीयशोभृतः

M. N. Dutt: The Kauravas became jealous of the Pandavas, who were all gifted with great physical strength, energy and power of mind. They were also very popular with the citizens.

BORI CE: 01-055-008

ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः
तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन्

MN DUTT: 01-061-007

ततो दुर्योधन: क्रूरः कर्णश्च सह सौबलः
तेषां निग्रहनिर्वासान्विविधांस्ते समारभन्

M. N. Dutt: Thereupon, the wicked-minded Duryodhana, with Karna and the son of Subala, (Shakuni), tried to banish them and persecuted them in various ways.

Corresponding verse not found in BORI CE

MN DUTT: 01-061-008

ततो दुर्योधनः शूरः कुलिङ्गस्य मते स्थितः
पाण्डवान्विविधोपायै राज्यहेतोरपीडयत्

M. N. Dutt: The wicked-minded Duryodhana, guided by the bird of the evil omen, (Shakuni), ! persecuted the Pandavas by various means in order to have the undisputed possession of the kingdom.

BORI CE: 01-055-009

ददावथ विषं पापो भीमाय धृतराष्ट्रजः
जरयामास तद्वीरः सहान्नेन वृकोदरः

MN DUTT: 01-061-009

ददावथ विषं पापो भीमाय धृतराष्ट्रजः
जरयामास तद्वीरः सहान्नेन वृकोदरः

M. N. Dutt: That wretch of the son of Dhritarashtra gave poison to Bhima with his food, but that hero digested it.

BORI CE: 01-055-010

प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्
तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्

MN DUTT: 01-061-010

प्रमाणकोट्यां संसुप्तं पुनर्बध्वा वृकोदरम्
तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्

M. N. Dutt: That wretch one day bound the sleeping Bhima on the bank of the Ganges and throwing him into the water, went away.

BORI CE: 01-055-011

यदा प्रबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्
उदतिष्ठन्महाराज भीमसेनो गतव्यथः

MN DUTT: 01-061-011

यदा विबुद्धः कौन्तेयस्तदा संच्छिद्य बन्धनम्
उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः

M. N. Dutt: But when the strong-armed Bhima, the son of Kunti, awoke, he tore up the strings with which he was bound and his pains were all gone.

BORI CE: 01-055-012

आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा

MN DUTT: 01-061-012

आशीविषैः कृष्णसपैं: सुप्तं चैनमदंशयत्
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा

M. N. Dutt: While asleep, he was caused to be bitten in every part of his body by black snakes of virulent poisons, but that chastiser of foes did not still perish.

BORI CE: 01-055-013

तेषां तु विप्रकारेषु तेषु तेषु महामतिः
मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत्

MN DUTT: 01-061-013

तेषां तु विप्रकारेषु तेषु तेषु महामतिः
मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत्

M. N. Dutt: In all these various persecutions of the Pandavas by the Kurus, the high-souled Vidura was always engaged in counter-acting their evil designs and in saving the persecuted Pandavas.

BORI CE: 01-055-014

स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः
पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः

MN DUTT: 01-061-014

स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः
पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः

M. N. Dutt: As Indra keeps the heavens and earth in happiness, so did Vidura always keep the Pandavas in happiness.

BORI CE: 01-055-015

यदा तु विविधोपायैः संवृतैर्विवृतैरपि
नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्

BORI CE: 01-055-016

ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः
धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्

MN DUTT: 01-061-015

यदा तु विविधोपायैः संवृतैर्विवृतैरपि
नाशकद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्
ततः संमन्त्र्य सचिवैर्वृषदुःशानादिभिः
धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्

M. N. Dutt: When Duryodhana found himself incapable of destroying the Pandavas who were protected by Fate and kept alive for graver objects, by various secret and open means he called together his councillors, Karna, son Dushasana and others. He then caused a house of lac to be built with the knowledge of Dhritarashtra.

BORI CE: 01-055-017

तत्र तान्वासयामास पाण्डवानमितौजसः
अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-055-018

विदुरस्यैव वचनात्खनित्री विहिता ततः
मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-055-019

ततो महावने घोरे हिडिम्बं नाम राक्षसम्
भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-055-020

अथ संधाय ते वीरा एकचक्रां व्रजंस्तदा
ब्रह्मरूपधरा भूत्वा मात्रा सह परंतपाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-055-021

तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम्
ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-061-016

सुतप्रियैषी ताराजा पाण्डवानम्बिकासुतः
ततो विवासयामास राज्यभोगबुभुक्षया

M. N. Dutt: That king, the of Ambika, (Dhritarashtra), out of affection for his sons and being tempted by the desire for sovereignty, sent them (the Pandavas) to exile.

Corresponding verse not found in BORI CE

MN DUTT: 01-061-017

ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात्
प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम्

M. N. Dutt: They (the Pandavas) went away with their mother from Hastinapur and when they went away, the son of the Vaisya woman (Vidura) became the adviser of those illustrious men.

Corresponding verse not found in BORI CE

MN DUTT: 01-061-018

तेन मुक्ता जतुगृहानिशीथे प्राद्रवन्वनम्
ततः संप्राप्य कौन्तेया नगरं वारणावतम्

M. N. Dutt: Being saved through him from the house of lac, they fled at the dead of night to a deep forest. They, the sons of Kunti, came to a city, called Varanavata;

Corresponding verse not found in BORI CE

MN DUTT: 01-061-019

न्यवसन्त महात्मानो मात्रा सह परंतपाः
धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे

M. N. Dutt: And those chastisers of foes, those illustrious men, lived there with their mother in the house of lac, as commanded by Dhritarashtra..

Corresponding verse not found in BORI CE

MN DUTT: 01-061-020

पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः
सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः

M. N. Dutt: They lived in the house for one year, watchfully protecting themselves from Purochana. In the meantime they dug a subterranean passage according to the directions of Vidura.

Corresponding verse not found in BORI CE

MN DUTT: 01-061-021

आदीष्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम्
प्राद्रवन्भयसंविग्ना मात्रा सह परंतपाः

M. N. Dutt: They then set fire to the house of lac and burnt Purochana. They, those chastisers of foes, then fled with their mother in anxiety and in fear.

Corresponding verse not found in BORI CE

MN DUTT: 01-061-022

ददृशुर्दारुणं रक्षो हिडिम्बं वननिर्झरे
हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात्
निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः
प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः

M. N. Dutt: They saw, near a fountain in the forest, a fearful Rakshasa named Hidimba. They killed that king of Rakshasas. They, the sons of Pritha, afraid of the sons of Dhritarashtra, then fled in the darkness, so that they might not run the risk of being seen by any body. Here did Bhima acquire Hidimba of whom Ghatotkacha was born.

Corresponding verse not found in BORI CE

MN DUTT: 01-061-023

एकचक्रां ततो गत्वा पाण्डवाः संशितव्रताः
वेदाध्ययनसंपन्नास्तेऽभवन्ब्रह्मचारिणा

M. N. Dutt: The Pandavas of rigid vows, learned in the Vedas, then came to a place called Ekachakra and lived there as Brahmacharies.

Corresponding verse not found in BORI CE

MN DUTT: 01-061-024

ते तत्र नियताः कालं कंचिदूषुर्नरर्षभाः
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने

M. N. Dutt: They those best of men, with their mother lived there for some time in the house of a Brahmana, in temperance and in abstinence.

Corresponding verse not found in BORI CE

MN DUTT: 01-061-025

तत्राससाद क्षुधितं पुरुषादं वृकोदरः
भीमसेनो महाबाहुर्बकं नाम महाबलम्

M. N. Dutt: It was here that the mighty-armed Bhima met with a greatly powerful and hungry maneating Rakshasa, named Baka.

Corresponding verse not found in BORI CE

MN DUTT: 01-061-026

तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः
निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत्

M. N. Dutt: The best of men, the son of Pandu, Bhima, soon killed him with the strength of his arms and thus made the citizens safe and fearless.

Corresponding verse not found in BORI CE

MN DUTT: 01-061-027

ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम्
श्रुत्वा चैवाभ्यगच्छन्त गत्वा चैवालभन्त ताम्

M. N. Dutt: They then heard of the Sayamvara of Krishnaa, (Draupadi) the daughter of the king of Panchala. Having heard it, they went there and obtained her,

BORI CE: 01-055-022

ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः
विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः

MN DUTT: 01-061-028

ते तत्र द्रौपदी लब्ध्वा परिसंवत्सरोषिताः
विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः

M. N. Dutt: Having obtained Draupadi, they lived there for a year. And then those chastisers of foes, having been known, went back to Hastinapur.

BORI CE: 01-055-023

त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च
भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति
अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः

MN DUTT: 01-061-029

उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च
भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति

M. N. Dutt: They were then told by the king Dhritarashtra, and the son of Shantanu, as follows: "O dear children, so that dissensions may not take place among you all brothers and cousins,

BORI CE: 01-055-024

तस्माज्जनपदोपेतं सुविभक्तमहापथम्
वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः

BORI CE: 01-055-025

तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः
नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः

BORI CE: 01-055-026

तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून्
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः

BORI CE: 01-055-027

एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः
अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा

BORI CE: 01-055-028

अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः
उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा

BORI CE: 01-055-029

दक्षिणां सहदेवस्तु विजिग्ये परवीरहा
एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुंधराम्

BORI CE: 01-055-030

पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता
षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः

BORI CE: 01-055-031

ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः
वनं प्रस्थापयामास भ्रातरं वै धनंजयम्

MN DUTT: 01-061-030

अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः
तस्माज्जनपदोपेतं सुविभक्तमहापथम्
वासाय खाण्डवप्रस्थं व्रजध्वं गतमत्सराः
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः
नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः
तत्र ते न्यवसन्पार्थाः संवत्सरगणान्बहून्

MN DUTT: 01-061-031

वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः

MN DUTT: 01-061-032

अप्रमत्तोत्थिताः :क्षान्ताः प्रतपन्तोऽहितान्बहून्
अजयद्भीमसेनस्तु दिशं प्राची महायशाः

MN DUTT: 01-061-033

उदीचीमर्जुनो वीरः प्रतीची नकुलस्तथा
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा

MN DUTT: 01-061-034

एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुंधराम्
पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता

MN DUTT: 01-061-035

षट्सूर्येवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमः
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः
वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः
प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम्

M. N. Dutt: We have settled that Khandavaprastha will be your abode. Therefore, casting of all jealousies go to live at Khandavaprastha, which contains many towns and broad roads, “Having heard these words, they (the Pandavas), with all their friends and followers, went to Khandavaprastha, taking with them many jewels and precious stones. And the sons of Pritha lived there for many years. They brought by the force of their arms many chiefs and potentates under their subjugation. Setting their hearts on virtue and firmly adhering to truth, Being unexcited by wrath, being calm in demeanour and putting down numerous evils, the Pandavas gradually rose in power. The greatly illustrious Bhima subjugated the East. The heroic Arjuna conquered the North; Nakula the West and the slayer of heroic foes, Sahadeva, the South. Having done this their kingdom extended over the whole world. Each like a sun in splendour, they looked like five suns; some reasons And the earth appeared to have six suns on account of the presence of the heroic Pandavas. Then for the just king Yudhishthira sent to the forest his greatly powerful and heroic brother Savyasachin (Arjuna), dearer to him than life itself.

Corresponding verse not found in BORI CE

MN DUTT: 01-061-036

अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम्
स वै संवत्सरं पूर्णं मासं चैकं वने वसन्

M. N. Dutt: That best of men, the self-controlled and virtuous (Arjuna) lived in the forest for eleven years and one month.

BORI CE: 01-055-032

स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत्
ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन

BORI CE: 01-055-033

लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्
अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम्

BORI CE: 01-055-034

सा शचीव महेन्द्रेण श्रीः कृष्णेनेव संगता
सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह

BORI CE: 01-055-035

अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्
बीभत्सुर्वासुदेवेन सहितो नृपसत्तम

BORI CE: 01-055-036

नातिभारो हि पार्थस्य केशवेनाभवत्सह
व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव

BORI CE: 01-055-037

पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्
इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम्

BORI CE: 01-055-038

मोक्षयामास बीभत्सुर्मयं तत्र महासुरम्
स चकार सभां दिव्यां सर्वरत्नसमाचिताम्

BORI CE: 01-055-039

तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः
ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम्

BORI CE: 01-055-040

वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च
अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम्

BORI CE: 01-055-041

ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु
नालभन्त महाराज ततो युद्धमवर्तत

BORI CE: 01-055-042

ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम्
राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः

BORI CE: 01-055-043

एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्
भेदो राज्यविनाशश्च जयश्च जयतां वर

MN DUTT: 01-061-036

अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम्
स वै संवत्सरं पूर्णं मासं चैकं वने वसन्

MN DUTT: 01-061-037

ततो गच्छद्धृषीकेशं द्वारवत्यां कदाचन
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्

MN DUTT: 01-061-038

अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम्
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव संगता

MN DUTT: 01-061-039

सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्
बीभत्सुर्वासुदेवेन सहितो नृपसत्तम
नातिभारो हि पार्थस्य केशवेन सहाभवत्

MN DUTT: 01-061-040

व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्

MN DUTT: 01-061-041

इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम्
मोक्षयामास बीभत्सुर्मयं यत्र महासुरम्

MN DUTT: 01-061-042

स चकार सभां दिव्यां सर्वरत्नसमार्चिताम्
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः

MN DUTT: 01-061-043

ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम्
वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च

MN DUTT: 01-061-044

अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम्
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु

MN DUTT: 01-061-045

नालभन्त महाराज ततो युद्धमवर्तत
ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम्
राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्
भेदो राज्यविनाशाय जयश्च जयतां वर

M. N. Dutt: That best of men, the self-controlled and virtuous (Arjuna) lived in the forest for eleven years and one month. Thus roving about in many places, on one occasion, he went to Krishna in Dwarka and he obtained there for his wife the lotus-eyed, And sweet-speeched younger sister of Krishna, named Subhadra. Like Sachi with the great Indra and like Lakshmi with Krishna, Subhadra was much pleased to be united with Arjuna, the son of Pandu. O best of kings, the son of Kunti with Krishna then gratified Agni by giving him the Khandava to burn, The task did not at all appear heavy to Arjuna, assisted as he was by Krishna. As nothing is a heavy task to Vishnu, in the matter of destroying his enemies. Agni gave to the son of Pritha the excellent bow Gandiva. An inexhaustible quiver and one warchariot, bearing an ape as its standard. On this occasion did Arjuna rescue the frightened great Asura Maya. And he (Maya) built the beautiful assembly-hall, adorned with all sorts of jewels and precious stones. Seeing this building, the wicked Duryodhana was tempted to possess it. Thereupon he deceived Yudhishthira by means of a game, played by the son of Subala (Shakuni) and he sent him to the forest for twelve years. And another additional year to live in concealment, thus making the period (of banishment) complete thirteen years. On the fourteenth year, when they (the Pandavas) returned and claimed their kingdom, O King, they did not get it. Thereupon war declared and the Pandavas, after exterminating the whole race of Kshatriyas and killing king Duryodhana obtained back their kingdom. This is the history of the Pandavas, who never acted under the influence of evil passions. O best of kings, this is the account of the dissension that ended in the loss of their kingdom by the Kurus and of the victory of the Pandavas. was

Home | About | Back to Book 01 Contents | ← Chapter 54 | Chapter 56 →