Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 057

BORI CE: 01-057-001

वैशंपायन उवाच
राजोपरिचरो नाम धर्मनित्यो महीपतिः
बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः

MN DUTT: 01-063-001

वैशंपायन उवाच राजोपरिचरो नाम धर्मनित्यो महीपतिः
बभूव मृगयां गन्तुं सदा किल धृतव्रतः

M. N. Dutt: Vaishampayana said : There was a king, ever devoted to virtue, named Uparichara. He was very much addicted to hunting.

BORI CE: 01-057-002

स चेदिविषयं रम्यं वसुः पौरवनन्दनः
इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः

MN DUTT: 01-063-002

स चेदिविषयं रम्यं वसुः पौरवनन्दनः
इन्द्रोपदेशाज्जग्राह रमणीयं महीपतिः

M. N. Dutt: That son of Paurava, (Uparichara) called also Vasu, directed by Indra, conquered the beautiful and excellent kingdom of Chedi.

BORI CE: 01-057-003

तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम्
देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-003

तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोनिधिम्
देवाः शक्रपुरोगा वै राजानमुपतस्थिरे

M. N. Dutt: The king, sometime after, giving up the use of arms and dwelling in a secluded retreat, practised severe asceticism. The celestials with Indra at their head one day came to the king.

BORI CE: 01-057-004

इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै
तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत्

MN DUTT: 01-063-004

इन्द्रत्वम) राजायं तपसेत्यनुचिन्त्य वै
तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयन्

M. N. Dutt: Believing that he sought to be the king of the celestials by practising severe austerities, the celestials, appearing before him, succeeded with sweet words in winning him from his asceticism.

BORI CE: 01-057-005

इन्द्र उवाच
न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते
तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत्

MN DUTT: 01-063-005

देवा ऊचुः न संकीर्यंत धर्मोऽयं पृथिव्यां पृथिवीपते
त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत्

M. N. Dutt: The celestials said: O king of the world, you should see that piety may not sustain a diminution in your hands. Protected by you, piety will protect the universe.

BORI CE: 01-057-006

लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः
धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान्

MN DUTT: 01-063-006

इन्द्र उवाच लोके धर्म पालय त्वं नित्ययुक्तः समाहितः
धर्मयुक्तस्ततो लोकान्पुण्यान्पश्यसि शाश्वतान्

M. N. Dutt: Indra said: Protect attentively and rigidly piety on earth. Protecting virtue on earth, you will see many sacred regions (in after-life).

BORI CE: 01-057-007

दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः
ऊधः पृथिव्या यो देशस्तमावस नराधिप

BORI CE: 01-057-008

पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान्
स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः

MN DUTT: 01-063-007

दिविष्ठस्य भुविष्ठस्त्वं सखाभूतो मम प्रियः
रम्यः पृथिव्यां यो देशस्तमावस नराधिप
पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान्
स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः

M. N. Dutt: Though I belong to heaven and you to earth, yet you are my friend and you are dear to me. O king of men, live in that place in earth which is delightful, which is full of animals, wealth and com, which is sacred, which is well-protected like heaven and which is blessed with fertility, which has agreeable climate and every object of enjoyment.

BORI CE: 01-057-009

अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः
वसुपूर्णा च वसुधा वस चेदिषु चेदिप

MN DUTT: 01-063-008

अर्थवानेष देशो हि धनरत्नादिभिर्युतः
वसुपूर्णा च वसुधा वस चेदिषु चेदिप

M. N. Dutt: O king of Chedi, this Chedi, your kingdom, is full of riches, gems and precious stones. It contains much mineral wealth. You dwell there.

BORI CE: 01-057-010

धर्मशीला जनपदाः सुसंतोषाश्च साधवः
न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा

MN DUTT: 01-063-009

धर्मशीला जनपदाः सुसंतोषाश्च साधवः
न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा

M. N. Dutt: The cities in this kingdom are all devoted to virtue. The people are honest and contented. They never speak falsehood even in jest.

BORI CE: 01-057-011

न च पित्रा विभज्यन्ते नरा गुरुहिते रताः
युञ्जते धुरि नो गाश्च कृशाः संधुक्षयन्ति च

MN DUTT: 01-063-010

न च पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः
युञ्जते धुरि नो गाश्च कृशान्संधुक्षयन्ति च

M. N. Dutt: The sons never divide their wealth here with their fathers. They are always mindful of their parent's welfare. Lean kine are never yoked to the plough or to the cart engaged in carrying merchandise.

BORI CE: 01-057-012

सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद
न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत्

MN DUTT: 01-063-011

सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद
न तेऽस्त्यविदितं किंचित्रिषु लोकेषु यद्भवेत्

M. N. Dutt: They are all well-fed and fat. O reverencer of the celestials, the four castes are engaged in doing their respective duties in Chedi. Let nothing in the three worlds remain unknown to you.

BORI CE: 01-057-013

देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत्
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते

MN DUTT: 01-063-012

दैवोपभोग्यं दिव्यं त्वामाकाशे स्फाटिकं महत्
आकाशगं त्वां महत्तं विमानमुपपत्स्यते

M. N. Dutt: I shall give you an excellent and great crystal car, which the celestials alone possess and which is capable of carrying you through the sky.

BORI CE: 01-057-014

त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः
चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव

MN DUTT: 01-063-013

त्वमेकः सर्वमत्र्येषु विमानवरमास्थितः
चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव

M. N. Dutt: You only, among all mortals on earth, will ride on that best of cars and go through the sky like a celestial, though possessing a physical body.

BORI CE: 01-057-015

ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम्
धारयिष्यति संग्रामे या त्वां शस्त्रैरविक्षतम्

MN DUTT: 01-063-014

ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम्
धारयिष्यति संग्रामे या त्वां शस्त्रैरविक्षतम्

M. N. Dutt: I shall also give you a victory producing garland of unfading lotuses, wearing which you shall not be wounded by weapons.

BORI CE: 01-057-016

लक्षणं चैतदेवेह भविता ते नराधिप
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्

MN DUTT: 01-063-015

लक्षणं चैतदेवेह भविता ते नराधिप
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्

M. N. Dutt: O king of men, this excellent, matchless and great garland, widely known as Indra's garland, will be your distinctive badge.

BORI CE: 01-057-017

वैशंपायन उवाच
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः
इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम्

MN DUTT: 01-063-016

वैशम्पायन उवाच यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः
इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम्

M. N. Dutt: Vaishampayana said : The slayer of Vitra (Indra) gave him also a bamboo-stick to protect the honest and the peaceful.

BORI CE: 01-057-018

तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा
प्रवेशं कारयामास गते संवत्सरे तदा

MN DUTT: 01-063-017

तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा
प्रवेशं कारयामास गते संवत्सरे सदा

M. N. Dutt: After the expiration of a year, the king planted it on the ground for the purpose of worshipping the giver, (Indra.)

BORI CE: 01-057-019

ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः
प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः

MN DUTT: 01-063-018

ततःप्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः

M. N. Dutt: O king, from that day up to this day, all kings, following the example of Vasu, began to plant a bamboo-stick on the ground to worship Indra.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-019

अपरेधुस्तस्याः क्रियतेऽत्युच्छ्रयो नृपः
अलंकृतायाः पिटकैर्गन्धमाल्यैश्च भूषणैः

M. N. Dutt: After planting the stick, they cover it with golden cloths, perfume it with scents and decorate it with garlands and various ornaments.

BORI CE: 01-057-020

अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः
अलंकृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः
माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च

BORI CE: 01-057-021

भगवान्पूज्यते चात्र हास्यरूपेण शंकरः
स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः

BORI CE: 01-057-022

एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम्
वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः

BORI CE: 01-057-023

ये पूजयिष्यन्ति नरा राजानश्च महं मम
कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः

BORI CE: 01-057-024

तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति
तथा स्फीतो जनपदो मुदितश्च भविष्यति

BORI CE: 01-057-025

एवं महात्मना तेन महेन्द्रेण नराधिप
वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः

BORI CE: 01-057-026

उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः
भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै
वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते

MN DUTT: 01-063-019

अपरेधुस्तस्याः क्रियतेऽत्युच्छ्रयो नृपः
अलंकृतायाः पिटकैर्गन्धमाल्यैश्च भूषणैः

MN DUTT: 01-063-020

माल्यदामपरिक्षिप्ता विधिवक्रियतेऽपि च
भगवान्पूज्यते चाऽत्र हंसरूपेण चेश्वरः
स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः
स तां पूजा महेन्द्रस्तु दृष्ट्वा देवःकृतां शुभाम्
वसुना राजमुख्येन प्रीतिमानब्रवीत्प्रभुः
ये पूजयिष्यन्ति नरा राजानश्च महं मम

MN DUTT: 01-063-021

कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः
तेषां श्रीविजयश्चैव सराष्ट्राणां भविष्यति

MN DUTT: 01-063-022

तथा स्फीतो जनपदो मुदितश्च भविष्यति
एवं महात्मना तेन महेन्द्रेण नराधिप
वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः

MN DUTT: 01-063-023

भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्ति ते
वरदानमहायज्ञैस्तथा शक्रोत्सवेन च

M. N. Dutt: After planting the stick, they cover it with golden cloths, perfume it with scents and decorate it with garlands and various ornaments. The god Indra was thus worshipped in due form with garlands and ornaments. The god, assuming the form of a swan, came himself to accept the worship thus offered. The great Indra was much pleased to see the auspicious worship thus made by Vasu, the best of kings and said to him, “ Those men and kings who will worship me, And will observe this my festival like the king of Chedi, will gain wealth and victory for their countries and kingdoms. Their cities will also expand and will be ever in joy.” O king, Vasu, the great monarch, was thus blessed by the high-souled chief of the celestials, Maghavat Indra. Those men, who cause this festival of Indra to be observed. With the gifts of lands, gems and precious stones, like king Vasu, become much respected in the worlds.

BORI CE: 01-057-027

संपूजितो मघवता वसुश्चेदिपतिस्तदा
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम्
इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः

MN DUTT: 01-063-024

संपूजितो मघवता वसुश्चेदीश्वरो नृपः
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम्
इन्द्रप्रीत्या चेदिपतिश्चकारेन्द्रमहं वसुः
पुत्राश्चाऽस्य महावीर्याः पञ्चासन्नमितौजसः

M. N. Dutt: Vasu, the King of Chedi, thus being blessed by Indra and bestowing boons and performing great sacrifices, continued to observe the festival of Indra. He had five greatly powerful and immeasurably effulgent sons.

BORI CE: 01-057-028

पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः
नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-025

नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत्
महारथो मागधानां विश्रुतो यो बृहद्रथः

M. N. Dutt: The emperor (Vasu) installed his sons in many kingdoms. His illustrious son Brihadratha, a great car-warrior, was installed in the kingdom of Magadha.

BORI CE: 01-057-029

महारथो मगधराड्विश्रुतो यो बृहद्रथः
प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम्
मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः

MN DUTT: 01-063-026

प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम्
मावेल्लश्च यदुश्चैव राजन्यश्चापराजितः

M. N. Dutt: His other sons were Pratyagraha and Kushamba, who was also called Manivahana. Two others were Mavella and Yadu who was greatly powerful and invincible in battle.

BORI CE: 01-057-030

एते तस्य सुता राजन्राजर्षेर्भूरितेजसः
न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च
वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः

MN DUTT: 01-063-027

एते तस्य सुता राजन् राजर्षर्भूरितेजसः
न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च

M. N. Dutt: O king, these were the sons of that greatly effulgent royal sage. The five sons founded kingdoms and cities after their names.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-028

वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम्

M. N. Dutt: And they thus created separate dynasties that lasted for long ages. When he travelled through space in the crystal car,

BORI CE: 01-057-031

वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम्
उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम्
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्

MN DUTT: 01-063-029

उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम्
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्

M. N. Dutt: The Gandharvas and Apsaras came to adore that illustrious man. And because he moved through the upper regions (in his car), he was called Uparichara.

BORI CE: 01-057-032

पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः
अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल

MN DUTT: 01-063-030

पुरोपवाहिनीं तस्य नदीं शुक्तिमती गिरिः
अरौत्सीच्चेतनायुक्तः कामात्कोलाहल: किल

M. N. Dutt: The river by name Shuktimati, which flowed by his capital, was once stopped by a living mountain called Kolahala, who was maddened by lust.

BORI CE: 01-057-033

गिरिं कोलाहलं तं तु पदा वसुरताडयत्
निश्चक्राम नदी तेन प्रहारविवरेण सा

MN DUTT: 01-063-031

गिरि कोलाहलं तं तु पदा वसुरताडयत्
निश्चक्राम ततस्तेन प्रहारविवरेण सा

M. N. Dutt: The mountain Kolahala was kicked by Vasu and the river came out of the embrace of the mountain by the indentation caused by his kick.

BORI CE: 01-057-034

तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम्
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत्

MN DUTT: 01-063-032

तस्यां नद्यां स जनयन्मिथुनं पर्वतः स्वयम्
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत्

M. N. Dutt: From this embrace of the mountain, the river gave birth to a twin, a son and a daughter and the river, grateful to Vasu, gave them both to him.

BORI CE: 01-057-035

यः पुमानभवत्तत्र तं स राजर्षिसत्तमः
वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम्
चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः

MN DUTT: 01-063-033

यः पुमानभवत्तत्र तं स राजर्षिसत्तमः
वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमः

M. N. Dutt: The best of royal sages and the giver of wealth and the punisher of enemies, (Vasu) made the son of the river the generalissimo of his army.

BORI CE: 01-057-036

वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत्
ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः

BORI CE: 01-057-037

तदहः पितरश्चैनमूचुर्जहि मृगानिति
तं राजसत्तमं प्रीतास्तदा मतिमतां वरम्

MN DUTT: 01-063-034

चकार पत्नी कन्यां तु तथा तां गिरिकां नृपः
वसोः पत्नी तु गिरिका कामकालं न्यवेदयत्
ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः
तदहः पितरश्चैनमूचुर्जहि मृगानिति

MN DUTT: 01-063-035

तं राजसत्तमं प्रीतास्तदा मतिमतांवर
स पितॄणां नियोगं तमनतिक्रम्य पार्थिवः

M. N. Dutt: The king made the daughter of the river who was called Girika his wife; and Girika, the wife of Vasu, purifying herself by a bath when her season of impurity came, told her state to her husband. But that very day the ancestors of Vasu came to him; And they asked that best of kings and foremost of wise men to kill deer to perform their Shraddha; and the King, thinking that the command of his ancestors should not be disobeyed,

BORI CE: 01-057-038

स पितॄणां नियोगं तमव्यतिक्रम्य पार्थिवः
चचार मृगयां कामी गिरिकामेव संस्मरन्
अतीव रूपसंपन्नां साक्षाच्छ्रियमिवापराम्

MN DUTT: 01-063-036

चकार मृगयां कामी गिरिकामेव संस्मरन्
अतीवरूपसंपन्नां साक्षाछियमिवापराम्

M. N. Dutt: Went out to hunt (the deer), thinking of Girika who was exceedingly beautiful and was like Sree herself.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-037

अशोकैश्चम्पकैशूतैरनेकैरतिमुक्तकैः
पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः

M. N. Dutt: There were in the forest in which the king went to hunt) many Ashoka, Champaka, Chutas, Atimuktas, Punnagas, Karnikaras, Bakula, Divya-patala.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-038

पाटलैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा
एतै रम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम्

M. N. Dutt: Patala, Narikela, Chandana, Arjuna and various other beautiful, sacred and great trees, full of fragrant flowers and sweet fruits.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-039

कोकिलाकुलसंनादं मत्तभ्रमरनादितम्
वसन्तकाले तत्तस्य वनं चैत्ररथोपमम्

M. N. Dutt: The whole forest was maddened by the sweet notes of Kokilas and echoed with the hum of intoxicated bees. It was the season of spring and the forest in which the king was roaming was as beautiful as the gardens of Kubera.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-040

मन्मथाभिपरीतात्मा नापश्यगिरिकां तदा
अपश्यन्कामसंतप्तश्चरमाणो यदृच्छया

M. N. Dutt: The king was filled with desire, but he did not find Girika by him. Maddened by desire the king roamed here and there; and he saw,

Corresponding verse not found in BORI CE

MN DUTT: 01-063-041

पुष्पसंच्छन्नशाखाग्रं पल्लवैरुपशोभितम्
अशोकं स्तबकैश्छन्नं रमणीयमपश्यत

M. N. Dutt: A beautiful Ashoka tree, decked with immense foliage and its branches so covered with flowers that they can not be seen.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-042

अधस्तात्तस्य छायायां सुखासीनो नराधिपः
मधुगन्धैश्च संयुक्तं पुष्पगन्धमनोहरम

M. N. Dutt: The king comfortably seated himself under its cool shade and enjoyed the sweet fragrance of the flowers mixed with the fragrance of honey.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-043

वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात्
तस्य रेतः प्रचस्कन्द चरतो गहने वने

M. N. Dutt: He breathed the delicious breeze blowing slowly all over the forest. He became so much semen excited. So, the semen of the king discharged in that forest.

BORI CE: 01-057-039

तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने
स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः

MN DUTT: 01-063-043

वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात्
तस्य रेतः प्रचस्कन्द चरतो गहने वने

MN DUTT: 01-063-044

स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः
प्रतिजग्राह मिथ्या मे न पतेद्रेत इत्युत
इदं मिथ्या परिस्कन्नं रेतो मे न भवेदिति
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः

M. N. Dutt: He breathed the delicious breeze blowing slowly all over the forest. He became so much semen excited. So, the semen of the king discharged in that forest. Having discharged the semen, the king Uparichara collected that semen on the leaf of a tree, to save its utility. The king thought that his semen might not be wasted and also the time of the menses of his wife would not pass uselessly.

BORI CE: 01-057-040

प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-057-041

संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः

BORI CE: 01-057-042

शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम्
सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत्

BORI CE: 01-057-043

मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय
गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै

MN DUTT: 01-063-045

संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः
शुक्रप्रस्थापने काले महिष्याः प्रसमीक्ष्य वै
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम्

MN DUTT: 01-063-046

सूक्ष्मधर्मार्थतत्त्वज्ञो गत्वा श्येनं ततोऽब्रवीत्
मपियार्थमिदं सौम्य शुक्रं मम गृहं नय

MN DUTT: 01-063-047

गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै
गृहीत्वा तत् तदा श्येनस्तूर्णमुत्पत्य वेगवान्

M. N. Dutt: Thinking on it repeatedly the king Vasu firmly determinded to make the infalliable. After looking for the proper time to send it to his wife, he consecrated by mantras the semen which was very strong for the origin of any progeny. The king, learned in the subtle truths of Dharma, Artha and Kama, saw a swift hawk resting very near him. He addressed the bird thus. "O amiable one, take this to my wife Girika and give it to her. She is now in her season. The swift hawk took it from the king and flew rapidly through the sky.

BORI CE: 01-057-044

गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान्
जवं परममास्थाय प्रदुद्राव विहंगमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-057-045

तमपश्यदथायान्तं श्येनं श्येनस्तथापरः
अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया

MN DUTT: 01-063-048

जवं परममास्थाय प्रदुद्राव विहंगमः
तमपश्यदथायान्तं श्येनं श्येनस्तथापरः
अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया

M. N. Dutt: When he was thus flying through the sky, he was seen by another hawk and thinking that he was carrying some meat he flew at him.

BORI CE: 01-057-046

तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः
युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि

MN DUTT: 01-063-049

तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः
युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि

M. N. Dutt: The two birds fought together with their beaks and when they were thus fighting, the seed fell into the waters of the Yamuna.

BORI CE: 01-057-047

तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः
मीनभावमनुप्राप्ता बभूव यमुनाचरी

MN DUTT: 01-063-050

तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः
मीनभावमनुप्राप्ता बभूव यमुनाचरी

M. N. Dutt: There in the Yamuna lived an Apsara, known by the name Adrika, who dwelt in the water of the river as a fish, as the result of the curse of Brahma on her.

BORI CE: 01-057-048

श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम्
जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी

MN DUTT: 01-063-051

श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम्
जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी

M. N. Dutt: The fish, Adrika, rapidly came to the spot where Vasu's seed fell from the claws of the hawk and she swallowed it at once.

BORI CE: 01-057-049

कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः
मासे च दशमे प्राप्ते तदा भरतसत्तम
उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम्

MN DUTT: 01-063-052

कदाचिदपि मत्सीं तां बबन्धुर्मत्स्यजीविनः
मासे च दशमे प्राप्ते तदा भरतसत्तम

M. N. Dutt: Some time after, this fish (Adrika) was caught by the fisherinen. O best of the Bharata race, it was the tenth month after she swallowed the seed.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-053

उज्जहरुदरात्तस्याः स्त्री पुमांसं च मानुषम्
आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन्

M. N. Dutt: There came out from the stomach of this fish two children of human, form, one a boy and the other was a girl. The fishermen were very much astonished (to see this wonderful phenomenon) and they went to king Uparichara (Vasu).

BORI CE: 01-057-050

आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन्
काये मत्स्या इमौ राजन्संभूतौ मानुषाविति

BORI CE: 01-057-051

तयोः पुमांसं जग्राह राजोपरिचरस्तदा
स मत्स्यो नाम राजासीद्धार्मिकः सत्यसंगरः

MN DUTT: 01-063-053

उज्जहरुदरात्तस्याः स्त्री पुमांसं च मानुषम्
आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन्

MN DUTT: 01-063-054

काये मत्स्या इमौ राजन्संभूतौ मानुषाविति
तयोः पुमांसं जग्राह राजोपरिचरस्तदा

MN DUTT: 01-063-055

स मत्स्यो नाम राजासीद्धार्मिकः सत्यसंगरः
साप्सरा मुक्तशापा च क्षणेन समपद्यत

M. N. Dutt: There came out from the stomach of this fish two children of human, form, one a boy and the other was a girl. The fishermen were very much astonished (to see this wonderful phenomenon) and they went to king Uparichara (Vasu). They said, "O king, these two, (the boy and the girl) have been born in the womb of a fish. The king Uparichara took the male child. That child became afterwards the virtuous and powerful monarch, named Matsya. The Apsara was also released from her form as soon as the children were born,

BORI CE: 01-057-052

साप्सरा मुक्तशापा च क्षणेन समपद्यत
पुरोक्ता या भगवता तिर्यग्योनिगता शुभे
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि

MN DUTT: 01-063-056

या पुरोक्ता भगवता तिर्यग्योनिगता शुभा
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यति

M. N. Dutt: Because she had been told before by the illustrious one that she would be released from her piscatorial form after giving birth to two human children.

BORI CE: 01-057-053

ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना
संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च
सिद्धर्षिचारणपथं जगामाथ वराप्सराः

MN DUTT: 01-063-057

ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना
संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च

M. N. Dutt: Now according to these words, having given birth to the two children and being killed by the fishermen, she left the form of the fish and assumed her own celestial form.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-058

सिद्धर्षिचारणपथं जगामाथ वराप्सराः
सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी

M. N. Dutt: The excellent Apsara then rose on the path trodden by Siddhas. Rishis and Charanas. The fish-smelling daughter of the fish-form Apsara.

BORI CE: 01-057-054

या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी
राज्ञा दत्ताथ दाशाय इयं तव भवत्विति
रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः

MN DUTT: 01-063-058

सिद्धर्षिचारणपथं जगामाथ वराप्सराः
सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी

MN DUTT: 01-063-059

राज्ञा दत्ता च दाशाय कन्येयं ते भवत्विति
रूपसत्वसमायुक्ता सर्वैः समुदितागुणैः

M. N. Dutt: The excellent Apsara then rose on the path trodden by Siddhas. Rishis and Charanas. The fish-smelling daughter of the fish-form Apsara. Was then given by the king to the fishermen, saying. “Let this (child) be your daughter.” She was gifted with great beauty and possessed of every virtue.

BORI CE: 01-057-055

सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात्
आसीन्मत्स्यसगन्धैव कंचित्कालं शुचिस्मिता

MN DUTT: 01-063-060

सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात्
आसीत्सा मत्स्यगन्धैव कंचित्कालं शुचिस्मिता

M. N. Dutt: That girl of sweet smiles, was known by the name of Satyavati; but owing to her association with fishermen, she was for years of fishy smell.

BORI CE: 01-057-056

शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले
तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः

MN DUTT: 01-063-061

शूश्रूषार्थं पितुर्नावं वाहयन्तीं जले च ताम्
तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः

M. N. Dutt: Wishing to serve her father (the fisherman), she plied a boat on the waters of the Yamuna. Parashara when going on a pilgrimage, saw her one day.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-062

अतीवरूपसंपन्नां सिद्धानामपि काक्षिताम्
दृष्ट्वैव स च तां धीमांश्चकमे चारुहासिनीम्

M. N. Dutt: She was exceedingly beautiful, an object of desire with even a Siddha. As soon as the wise Rishi saw the girl of sweet smiles, he desired to have her.

BORI CE: 01-057-057

अतीव रूपसंपन्नां सिद्धानामपि काङ्क्षिताम्
दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम्
विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुंगवः

MN DUTT: 01-063-062

अतीवरूपसंपन्नां सिद्धानामपि काक्षिताम्
दृष्ट्वैव स च तां धीमांश्चकमे चारुहासिनीम्

MN DUTT: 01-063-063

दिव्यां तां वासवीं कन्यां रम्भोरुं मुनिपुङ्गवः
संगमं मम कल्याणि कुरुष्वेत्यभ्यभाषत

M. N. Dutt: She was exceedingly beautiful, an object of desire with even a Siddha. As soon as the wise Rishi saw the girl of sweet smiles, he desired to have her. The best of Rishis (Parashara) addressed the daughter of Vasu, the girl of celestial beauty and tapering thighs, saying, “O blessed girl, accept my embraces.”

BORI CE: 01-057-058

साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान्
आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः

MN DUTT: 01-063-064

साब्रवीत्पश्य भगवन्पारावारे स्थितानृषीन्
आवयोर्दृष्टयोरेभिः कथं तु स्यात्समागमः

M. N. Dutt: She replied, "O holy Rishi, see, the Rishis are standing on both the banks of the river. Seen by them, how can I grant your wish?"

BORI CE: 01-057-059

एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः
येन देशः स सर्वस्तु तमोभूत इवाभवत्

MN DUTT: 01-063-065

एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः
येन देशः स सर्वस्तु तमोभूत इवाभवत्

M. N. Dutt: Thus addressed by her, the illustrious lord (Parashara) created a fog, by which the whole place was covered with darkness.

BORI CE: 01-057-060

दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा
विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी

MN DUTT: 01-063-066

दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा
विस्मिता साभवत्कन्या वीडिता च तपस्विनी

M. N. Dutt: Seeing the sudden creation of the fog by the great Rishi, the girl was very much astonished and became suffused with blushes of bashfulness.

BORI CE: 01-057-061

विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम्
त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ

MN DUTT: 01-063-067

सत्यवत्युवाच विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम्
त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ

M. N. Dutt: Satyavati said : O holy Rishi, know me to be a girl under the control of my father, O sinless man, my virginity will be sullied by accepting your embraces.

BORI CE: 01-057-062

कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम
गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे
एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम्

MN DUTT: 01-063-068

कन्यात्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तम
गृहं गन्तुमृषे चाहं धीमन्न स्थातुमुत्सहे
एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम्

M. N. Dutt: O best of Brahmanas, O Rishi, my virginity being sallied, how shall I be able to return home? I shall not then be able to bear life. O illustrious one, take all this into your (kind) consideration and do what is proper.

BORI CE: 01-057-063

एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः
उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि

MN DUTT: 01-063-069

वैशंपायन उवाच एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः
उवाच मप्रियं त्वा कन्यैव त्वं भविष्यसि

M. N. Dutt: Vaishampayana said : That best of Brahmanas, (Parashara), having been much pleased with all that she said, replied "you shall remain a virgin even after associating with me.

BORI CE: 01-057-064

वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि
वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते

MN DUTT: 01-063-070

वृणीष्व च वरं भीरु यं त्वमिच्छसि भाविनि
वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते

M. N. Dutt: O timid girl, O beauteous maiden, ask from me any boon you desire to have. O beauty of sweet smiles, my favour (boon) has never proved fruitless."

BORI CE: 01-057-065

एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम्
स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः

MN DUTT: 01-063-071

एवमुक्ता वरं वने गात्रसौगन्ध्यमुत्तमम्
स चास्यै भगवान्प्रादान्मनसः काक्षितं भुवि

M. N. Dutt: Having been thus addressed, the maiden (Satyavati) asked for the boon that her body might be sweet-scented; and the illustrious Rishi granted that wish of her heart.

BORI CE: 01-057-066

ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता
जगाम सह संसर्गमृषिणाद्भुतकर्मणा

MN DUTT: 01-063-072

ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता
जगाम सह संसर्गमृषिणाद्भुतकर्मणा

M. N. Dutt: Having obtained the boon, she became exceedingly pleased. She was in her season and she accepted the embraces of that Rishi of wonderful deeds.

BORI CE: 01-057-067

तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि
तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि

MN DUTT: 01-063-073

तेन गन्धवतीत्येवं नामास्याः प्रथितं भुवि
तस्यास्तु योजनाद्गन्धमाजिघ्रन्त नरा भुवि

M. N. Dutt: Thenceforth she become known among men by the name of Gandhavati (sweetscented.) Men could smell sweet scent of her body from a distance of a Yojana.

BORI CE: 01-057-068

ततो योजनगन्धेति तस्या नाम परिश्रुतम्
पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-074

तस्या योजनगन्धेति ततो नामापरं स्मृतम्
ततः परं स भगवान् जगाम स्वगृहं प्रति

M. N. Dutt: Thence she was also called Yojanagandha. After all this, the illustrious Parashara went away to his home (hermitage).

BORI CE: 01-057-069

इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा
जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्

MN DUTT: 01-063-075

इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्
पराशरेण संयुक्ता सद्यो गर्भ सुषाव सा

M. N. Dutt: Satyavati was exceedingly pleased to receive the excellent boon and she thereupon, on that very day, conceived through the embraces of Parashara.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-076

जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्
स मातरमनुज्ञाप्य तपस्येव मनो दधे

M. N. Dutt: She gave birth on an island in the Yamuna, a greatly powerful child, begotten on her by Parashara; and the child with the permission of her mother adopted asceticism.

BORI CE: 01-057-070

स मातरमुपस्थाय तपस्येव मनो दधे
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्

BORI CE: 01-057-071

एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्
द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत्

BORI CE: 01-057-072

पादापसारिणं धर्मं विद्वान्स तु युगे युगे
आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च

BORI CE: 01-057-073

ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया
विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः

BORI CE: 01-057-074

वेदानध्यापयामास महाभारतपञ्चमान्
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम्

BORI CE: 01-057-075

प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च
संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः

BORI CE: 01-057-076

तथा भीष्मः शांतनवो गङ्गायाममितद्युतिः
वसुवीर्यात्समभवन्महावीर्यो महायशाः

MN DUTT: 01-063-076

जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्
स मातरमनुज्ञाप्य तपस्येव मनो दधे

MN DUTT: 01-063-077

स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्

MN DUTT: 01-063-078

न्यस्तो द्वीपे स यद्वालस्तस्माद्वैपायनः स्मृतः
पादापसारिणं धर्मं स तु विद्वान्युगे युगे

MN DUTT: 01-063-079

आयुः शक्तिं च मर्त्यानां युगावस्थामवेक्ष्य च
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाझ्या

MN DUTT: 01-063-080

विव्यास वेदान्यस्मात्स तस्माद्व्यास इति स्मृतः
वेदानध्यापयामास महाभारतपञ्चमान्

MN DUTT: 01-063-081

सुमन्तुं जौमिनि पैलं शुकं चैव स्वमात्मजम्
प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च

MN DUTT: 01-063-082

संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः
वसुवीर्यात् समभवन्महावीर्यो महायशाः
वेदार्थविच्च भगवानृषिविप्रो महायशाः

M. N. Dutt: She gave birth on an island in the Yamuna, a greatly powerful child, begotten on her by Parashara; and the child with the permission of her mother adopted asceticism. man He went away saying, “As soon as I shall be remembered by you on any occasion, I shall (immediately) appear before you.” Thus was born Dvaipayana in the womb of Satyavati by Parashara. Because he was born on an island, he was called Dvaipayana. That learned (Dvaipayana), knowing that Dharma would become lame by one leg at each Yuga, And that the period of human life and strength would follow the Yuga (by becoming shorter and lesser) and moved by the desire of obtaining the favour of Brahma and the Brahmanas, Arranged the Vedas and thence he came to be called Vyasa. He then taught the Vedas and the fifth Veda Mahabharata. To Sumanta, Jaimini, Paila, his own son Shuka and his disciple Vaishampayana (myself). The Bharata Sanhita was published by him separately through these men. Then was born in the womb of Ganga by Shantanu, Bhishma, of great energy, fame and immeasurable prowess. There was an illustrious and famous Rishi. learned in the interpretation of the Vedas,

BORI CE: 01-057-077

शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया
अणीमाण्डव्य इति वै विख्यातः सुमहायशाः

MN DUTT: 01-063-083

शूले प्रोतः पुराणर्षिरचौरचौरशङ्कया
अणीमाण्डव्य इत्येवं विख्यातः स महायशाः

M. N. Dutt: That greatly famous man was known by the name of Animandavya. Though innocent, he was accused of theft and was put on a Suli.

BORI CE: 01-057-078

स धर्ममाहूय पुरा महर्षिरिदमुक्तवान्
इषीकया मया बाल्यादेका विद्धा शकुन्तिका

MN DUTT: 01-063-084

स धर्ममाहूय पुरा महर्षिरिदमुक्तवान्
इषिकया मया बाल्याद्विद्धा ह्येका शकुन्तिका

M. N. Dutt: Thereupon, the great Rishi called Dharma and addressed him thus, “In my childhood I pierced a little fly with a blade of grass."

BORI CE: 01-057-079

तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे
तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः

MN DUTT: 01-063-085

तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे
तन्मे सहस्रममितं कस्मान्नेहाजयत्तपः

M. N. Dutt: O Dharma, I remember this sin of mine; I cannot remember any other. I have since practised asceticism thousand fold. Has not that one sin of mine been expitiated by my great asceticism?

BORI CE: 01-057-080

गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः
तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि

MN DUTT: 01-063-086

गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः
तस्मात्त्वं किल्बिषी धर्म शूद्रयोनौ जनिष्यसि

M. N. Dutt: The killing of a Brahmana is more heinous than any other sin in the world; (As you kill me) O Dharma, you shall take birth on earth, (and that too) in the Shudra caste.

BORI CE: 01-057-081

तेन शापेन धर्मोऽपि शूद्रयोनावजायत
विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी

MN DUTT: 01-063-087

तेन शापेन धर्मोऽपि शूद्रयोनावजायत
विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी

M. N. Dutt: Thus being cursed, Dharma was born as a Shudra as Vidura who was learned, virtuous and pure-bodied.

BORI CE: 01-057-082

संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात्
सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः

MN DUTT: 01-063-088

संजयो मुनिकल्पस्तु जज्ञे सुतो गवल्गणात्
सूर्याच्च कुन्तिकन्याया जज्ञे कर्णो महाबलः

M. N. Dutt: The Suta, Sanjaya, who was like a Rishi, was begot by Gavalgana and the greatly powerful Karna was begot by Surya of Kunti when she was a maid.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-089

सहजं कवचं बिभ्रत्कुण्डलोद्योतिताननः
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः

M. N. Dutt: He came out of his mother's womb with a natural coat of mail and with a face beautified by ear-rings. For the benefit of the whole world, the world-wide famous.

BORI CE: 01-057-083

अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः
वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः

BORI CE: 01-057-084

अनादिनिधनो देवः स कर्ता जगतः प्रभुः
अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम्

BORI CE: 01-057-085

आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम्
पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम्

BORI CE: 01-057-086

अनन्तमचलं देवं हंसं नारायणं प्रभुम्
धातारमजरं नित्यं तमाहुः परमव्ययम्

MN DUTT: 01-063-089

सहजं कवचं बिभ्रत्कुण्डलोद्योतिताननः
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः

MN DUTT: 01-063-090

वसुदेवात्तु देवक्या प्रादुर्भूतो महायशाः
अनादिनिधनो देवः स कर्ता जगतः प्रभुः

MN DUTT: 01-063-091

अव्यक्तमक्षरं ब्रह्म प्रधानं त्रिगुणात्मकम्
आत्मानमव्ययं चैव प्रकृति प्रभवं प्रभुम्

MN DUTT: 01-063-092

पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम्
अनन्तमचलं देवं हंसं नारायणं प्रभुम्

MN DUTT: 01-063-093

धातारमजमव्यक्तं यमाहुः परमव्ययम्
कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम्

M. N. Dutt: He came out of his mother's womb with a natural coat of mail and with a face beautified by ear-rings. For the benefit of the whole world, the world-wide famous. Vishnu himself, the worshipped deity of all the worlds, was begot by Vasudeva on Devaki. He is the great God without birth and death; he is the creator and lord of the universe. He is called by the learned the invisible cause of all, he knows no deterioration, he is the first Brahma, he is the abode of the three qualities (Satya, Raja and Tama), he is the great soul, he is undeteriorating, he is the first, the cause of the creation, the Nature, the controlling Lord. He is the Purusha, the Creator himself, he is the centre of Satya Guna, he is infinite, he is incapable of being moved, he is the deity, he is Lord Narayana; He is Dhata, he is undeteriorating, he is effulgent, he is the best, he is the great combiner, the increate, the invisible essence of all and the great immutable. He is bereft of those attributes that are knowable by the senses, he is the universe itself without beginning, birth and decay.

BORI CE: 01-057-087

पुरुषः स विभुः कर्ता सर्वभूतपितामहः
धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु

MN DUTT: 01-063-094

पुरुषः स विभुः कर्ता सर्वभूतपितामहः
धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु

M. N. Dutt: This great being, possessed of infinite wealth, this Grandsire of all creatures, took his birth in the race of Andhaka Vrishnis, in order to increase the piety in the world.

BORI CE: 01-057-088

अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ
सात्यकिः कृतवर्मा च नारायणमनुव्रतौ
सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ

MN DUTT: 01-063-095

अस्त्रज्ञौ तु महावीर्यो सर्वशास्त्रविशारदौ
सात्यकिः कृतवर्मा च नारायणमनुव्रतौ

M. N. Dutt: Satyaki and Kritavarma, learned in the science of arms, possessed of great prowess, well versed in all the Shastras, ever obedient to Narayana,

BORI CE: 01-057-089

भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत
महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत

BORI CE: 01-057-090

गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः
अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः

MN DUTT: 01-063-096

सत्यकाद्धदिकाच्चैव जज्ञातेऽस्त्रविशारदौ
भरद्वाजस्य-स्कन्नं द्रोण्यां शुक्रमवर्धत
महर्षेरुग्रतपसस्तस्माद्रोणो व्यजायत
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः
अश्वत्थामा ततो जज्ञे द्रोणादेव महाबलः

M. N. Dutt: And expert in the use of arms, were begot by Satyaki and Hridika. The seed of the great ascetic Rishi Bharadvaja was kept in a pot and there it began to develop. From that seed was born Drona. From the seed of Gautama, fallen on a heap of reeds, were born a twin, Kripa of great strength and (Kripi), the mother of Ashvathama; and then was begotten mighty Ashvathama by Drona.

BORI CE: 01-057-091

तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः
वैताने कर्मणि तते पावकात्समजायत
वीरो द्रोणविनाशाय धनुषा सह वीर्यवान्

MN DUTT: 01-063-097

तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः
वैताने कर्मणि ततः पावकात्समजायत

M. N. Dutt: Then was born, from the sacrificial fire, Dhristadyumna, as effulgent as the fire itself.

Corresponding verse not found in BORI CE

MN DUTT: 01-063-098

वीरो द्रोणविनाशाय धनुरादाय वीर्यवान्
तत्रैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा

M. N. Dutt: The mighty hero was bom, a bow in his hand, in order to kill Drona hereafter. From the sacrificial altar was born Krishnaa (Draupadi), resplendent and handsome.

BORI CE: 01-057-092

तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा
विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम्

BORI CE: 01-057-093

प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः
तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात्

BORI CE: 01-057-094

गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा
दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ

BORI CE: 01-057-095

कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः

BORI CE: 01-057-096

पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक्
द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः

BORI CE: 01-057-097

धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः
इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः

BORI CE: 01-057-098

जज्ञाते रूपसंपन्नावश्विभ्यां तु यमावुभौ
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ

BORI CE: 01-057-099

तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः
दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा

MN DUTT: 01-063-098

वीरो द्रोणविनाशाय धनुरादाय वीर्यवान्
तत्रैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा

MN DUTT: 01-063-099

विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम्
प्रह्लादशिष्यो नग्नजित्सुबलश्चाभवत्ततः

MN DUTT: 01-063-100

तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात्
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा

MN DUTT: 01-063-101

दुर्योधनस्य जननी जज्ञातेऽर्थविशारदौ
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः

MN DUTT: 01-063-102

क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः
धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः
विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक्

MN DUTT: 01-063-103

द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीधुधिष्ठिरः
धर्माधुधिष्ठिरो जज्ञे मारुताच्च वृकोदरः

MN DUTT: 01-063-104

इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः
जज्ञाते रूपसंपन्नावश्विभ्यां च यमावपि
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः

MN DUTT: 01-063-105

दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा

M. N. Dutt: The mighty hero was bom, a bow in his hand, in order to kill Drona hereafter. From the sacrificial altar was born Krishnaa (Draupadi), resplendent and handsome. A girl of fascinating features and great beauty. Then was born the disciples of Pralhad, namely Nagnajit and Subala. Subala begot a son, named Shakuni, who through the curse of the celestials, became an enemy of virtue and a destroyer of creatures. And (Subala begot) a daughter, Who became the mother of Duryodhana and both of them were well versed in acquiring worldly profits. From Krishna Dvaipayana was born Dhritarashtra, the king of men. And Pandu of great strength, both in the wombs of the wives of Vichitravirya and from him was also born in the womb of a Shudra woman, the wise and intelligent Vidura, learned in both Dharma and Artha and free from all sins. Five sons were born of Pandu, In the wombs of his two wives. Yudhishthira was the son of the eldest. Yudhishthira was born of Dharma, Vrikodara Bhima was born of Maruta; The first of all, the best wielder of the arms, illustrious Arjuna was born of Indra; and Nakula and Sahadeva of handsome features, ever-engaged in the services of their superiors, were born of the twin Ashvinis. One hundred sons were born to the wise Dhritarashtra, Namely Duryodhana and others and another son, named Yuyutsu (born of a Vaisya woman).

Corresponding verse not found in BORI CE

MN DUTT: 01-063-106

ततो दुःशासनश्चैव दुःसहश्चापि भारत
दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः
जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत
वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत

M. N. Dutt: O descendant of the Bharata race, amongst those one hundred sons, eleven, namely Dushasana, Dussaha, Durmarshana, Vikarna, Chitrasena, Vivingsati, Jaya, Satyavrata, Purumitra and Yuyutsu of Vaisya wife, were all great car-warriors. Abhimanyu was born of Subhadra,

BORI CE: 01-057-100

अभिमन्युः सुभद्रायामर्जुनादभ्यजायत
स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः

BORI CE: 01-057-101

पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे
कुमारा रूपसंपन्नाः सर्वशस्त्रविशारदाः

BORI CE: 01-057-102

प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः

BORI CE: 01-057-103

तथैव सहदेवाच्च श्रुतसेनः प्रतापवान्
हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः

BORI CE: 01-057-104

शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता
यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया

BORI CE: 01-057-105

कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे

BORI CE: 01-057-106

तेषामपरिमेयानि नामधेयानि सर्वशः
न शक्यं परिसंख्यातुं वर्षाणामयुतैरपि
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम्

MN DUTT: 01-063-106

ततो दुःशासनश्चैव दुःसहश्चापि भारत
दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः
जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत
वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत

MN DUTT: 01-063-107

स्वस्त्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः
पाण्डवेभ्यो हि पाञ्चाल्यां द्रौपद्यां पञ्च जज्ञिरे

MN DUTT: 01-063-108

कुमारा रूपसंपन्नाः सर्वशास्त्रविशारदाः
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्

MN DUTT: 01-063-109

अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान्

MN DUTT: 01-063-110

हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः
शिखण्डी दुपदाज्जज्ञे कन्या पुत्रत्वमागता

MN DUTT: 01-063-111

यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया
करुणां विग्रहे तस्मिन्समागच्छन्बहून्यथा
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे
तेषामपरिमेयानां नामधेयानि सर्वशः
न शक्यानि समाख्यातुं वर्षाणामयुतैरपि
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम्

M. N. Dutt: O descendant of the Bharata race, amongst those one hundred sons, eleven, namely Dushasana, Dussaha, Durmarshana, Vikarna, Chitrasena, Vivingsati, Jaya, Satyavrata, Purumitra and Yuyutsu of Vaisya wife, were all great car-warriors. Abhimanyu was born of Subhadra, The sister of Vasudeva (Krishna), begot by Arjuna and therefore he was the grandson of Pandu. Five sons were born to the five Pandavas by Draupadi, the daughter of Panchala. These princes were all very handsome and learned in all the Shastras. From Yudhishthira was born Prativindhya, from Bhima was born Sutasoma, From Arjuna was born Shrutakirti, from Nakula was born Shatanika and from Sahadeva was born the greatly powerful Shrutasena. Bhima begot a son in the forest on Hidimba, named Ghatotkacha. Drupada gave birth to a daughter also, named Shikhandini and she was transformed into a male child. She was thus transformed into a male child by a Yaksha, named Sthuna, who did it from the desire of doing her good. In that great battle of Kurus assembled many hundred of kings and potentates to fight among one another. I am unable to recount the names of those innumerable hosts. I have named only the principal ones who have been mentioned in this history (Mahabharata).

Home | About | Back to Book 01 Contents | ← Chapter 56 | Chapter 58 →