Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 064

BORI CE: 01-064-001

वैशंपायन उवाच
ततो मृगसहस्राणि हत्वा विपुलवाहनः
राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह

MN DUTT: 01-070-001

वैशम्पायन उवाच ततो मृगसहस्राणि हत्वा सबलवाहनः
राजा मृगप्रसङ्गेन वनमन्यद् विवेश ह

M. N. Dutt: Vaishampayana said : The king with his soldiers, having killed thousands of animals, entered another forest following an animal.

BORI CE: 01-064-002

एक एवोत्तमबलः क्षुत्पिपासासमन्वितः
स वनस्यान्तमासाद्य महदीरिणमासदत्

MN DUTT: 01-070-002

एक एवोत्तमबलः क्षुत्पिपासाश्रमान्वितः
स वनस्यान्तमासाद्य महच्छून्यं समासदत्

M. N. Dutt: Alone, fatigued with hunger and thirst he came to a large desert at the end of the forest.

BORI CE: 01-064-003

तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम्
मनःप्रह्लादजननं दृष्टिकान्तमतीव च
शीतमारुतसंयुक्तं जगामान्यन्महद्वनम्

MN DUTT: 01-070-003

तचाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम्
मनःप्रह्लादजननं दृष्टिकान्तमतीव च

M. N. Dutt: Having passed over this her bless desert, the king came to a forest full of holy hermitages. It was beautiful to the eyes and delightful to the heart.

BORI CE: 01-064-004

पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम्
विपुलं मधुरारावैर्नादितं विहगैस्तथा

MN DUTT: 01-070-004

शीतमारुतसंयुक्तं जगामान्यन्महद् वनम्
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम्
विपुलं मधुरारावैर्नादितं विहगैस्तथा
पुंस्कोकिलनिनादैश्च झिल्लीकगणनादितम्

M. N. Dutt: It was cool and it breathed delightful breeze. It was full of trees covered with flowers. It extended far and wide in green soft grass. It echoed with the sweet songs of the birds. It resounded with the sweet notes of the male Kokila and the shrill cries of cicadas.

BORI CE: 01-064-005

प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम्
षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम्

MN DUTT: 01-070-005

प्रवृद्धविटपैर्वृक्षः सुखच्छायैः समावृतम्
षट्पदाघूर्णिततलं लक्ष्म्या परमया युतम्

M. N. Dutt: It contained magnificent trees withstretched out branches, which had formed pleasant shady canopies. The bees hovered over the flowery creepers and beautiful groves were every where.

BORI CE: 01-064-006

नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी
षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत्

MN DUTT: 01-070-006

नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी
षट्पदैर्नाप्यपाकीर्णस्तस्मिन् वै काननेऽभवत्

M. N. Dutt: There was no tree without flowers and fruits; there was no shrub with prickles on them; there was no plant that had no bees swarming around it.

Corresponding verse not found in BORI CE

MN DUTT: 01-070-007

विहगैर्नादितं पुष्पैरलंकृतमतीव च
सर्वर्तुकुसुमैर्वृक्षैः सुखच्छायैः समावृतम्

M. N. Dutt: The whole forest resounded with the sweet songs of the birds; and it was decked with all the beautiful flowers of all the seasons. It was full of pleasant shades of blossoming trees.

BORI CE: 01-064-007

विहगैर्नादितं पुष्पैरलंकृतमतीव च
सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम्
मनोरमं महेष्वासो विवेश वनमुत्तमम्

BORI CE: 01-064-008

मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः
पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः

BORI CE: 01-064-009

दिवस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुरस्वरैः
विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः

BORI CE: 01-064-010

तेषां तत्र प्रवालेषु पुष्पभारावनामिषु
रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु

BORI CE: 01-064-011

तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान्
लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान्
संपश्यन्स महातेजा बभूव मुदितस्तदा

MN DUTT: 01-070-007

विहगैर्नादितं पुष्पैरलंकृतमतीव च
सर्वर्तुकुसुमैर्वृक्षैः सुखच्छायैः समावृतम्

MN DUTT: 01-070-008

मनोरमं महेष्वासो विवेश वनमुत्तमम्
मारुताकलितास्तत्र द्रुमाः कुसुमशाखिनः
पुष्पवृष्टिं विचित्रां तु व्यसृजंस्ते पुनः पुनः
दिवःस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुरस्वनैः

MN DUTT: 01-070-009

विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः
तेषां तत्र प्रवालेषु पुष्पभारावनामिषु
रुवन्ति रावान् मधुरान् षट्पदा मधुलिप्सवः
तत्र प्रदेशांश्च बहून् कुसुमोत्करमण्डितान्
लतागृहपरिक्षिप्तान् मनसः प्रीतिवर्धनान्
सम्पश्यन् सुमहातेजा बभूव मुदितस्तदा

M. N. Dutt: The whole forest resounded with the sweet songs of the birds; and it was decked with all the beautiful flowers of all the seasons. It was full of pleasant shades of blossoming trees. Such was the charming and excellent forest that the great bow-man (Dushyanta) entered. The trees, decked with flowers and waved with the soft breeze. Showered sweet flowers, again and again, on the head of the king. Clad with the flowery attire of many colours, the sweet singing birds sitting on their branches hanging with the weight of flowers, the busy bees tempted by honey buzzing in sweet chorus around their blossoms, stood many trees (in that forest). There were innumerable bowers of creepers covered with thick clusters of flowers. The greatly energetic king was much pleased and charmed with the scenery.

BORI CE: 01-064-012

परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः
अशोभत वनं तत्तैर्महेन्द्रध्वजसंनिभैः

MN DUTT: 01-070-010

परस्पराश्लिष्टशाखैः पादपैः कुसुमान्वितैः
अशोभत वनं तत् तु महेन्द्रध्वजसंनिभैः

M. N. Dutt: The trees, with its flowery branches, entwining with one another, looked exceedingly beautiful and appeared like so many Indra's poles.

Corresponding verse not found in BORI CE

MN DUTT: 01-070-011

सिद्धचारणसंधैश्च गन्धर्वाप्सरसां गणैः
सेवितं वनमत्यर्थं मत्तवानरकिन्नरम्

M. N. Dutt: It was the abode of the Siddhas, the Charanas, the various sorts of Gandharvas, the Apsaras, the monkeys and the Kinnaras, all drunk with joy.

BORI CE: 01-064-013

सुखशीतः सुगन्धी च पुष्परेणुवहोऽनिलः
परिक्रामन्वने वृक्षानुपैतीव रिरंसया

MN DUTT: 01-070-012

सुखः शीतः सुगन्धी च पुष्परेणुवहोऽनिलः
परिक्रामन् वने वृक्षानुपैतीव रिरंसया

M. N. Dutt: Pleasant, cool and fragrant breezes, mixed with the effluvia of sweet flowers, blew every where and appeared as if they had come there to play with the trees.

BORI CE: 01-064-014

एवंगुणसमायुक्तं ददर्श स वनं नृपः
नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम्

MN DUTT: 01-070-013

एवंगुणसमायुक्तं ददर्श स वनं नृपः
नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम्

M. N. Dutt: The king saw that forest endued with such beauties. It was situated in the delta of a river and looked like a pole erected in Indra's honour.

BORI CE: 01-064-015

प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहंगमम्
आश्रमप्रवरं रम्यं ददर्श च मनोरमम्

MN DUTT: 01-070-014

प्रेक्षमाणो वनं तत् तु सुप्रहृष्टविहङ्गमम्
आश्रमप्रवरं रम्यं ददर्श च मनोरमम्

M. N. Dutt: The king saw in that forest, the abode of ever cheerful birds, a charming and delightful hermitage of ascetics.

BORI CE: 01-064-016

नानावृक्षसमाकीर्णं संप्रज्वलितपावकम्
यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-064-017

अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम्
महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-070-015

नानावृक्षसमाकीर्णं सम्प्रज्वलितपावकम्
तं तदाप्रतिमं श्रीमानाश्रमं प्रत्यपूजयत्

M. N. Dutt: It was surrounded by many trees and the holy fire was burning within it. He (the king) worshipped that matchless hermitage.

Corresponding verse not found in BORI CE

MN DUTT: 01-070-016

यतिभिर्वालखिल्यैश्च वृतं मुनिगान्वितम्
अग्न्यगारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम्

M. N. Dutt: He saw innumerable Yatis, Valakhilyas and other Munis sitting there in that hermitage). It was adorned with rooms containing the sacrificial fire. The flowers, dropping from the trees, had made a beautiful carpet on the ground.

BORI CE: 01-064-018

मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम्
नैकपक्षिगणाकीर्णां तपोवनमनोरमाम्
तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः

MN DUTT: 01-070-017

महाकच्छैङ्घहद्भिश्च विभ्राजितमतीव च
मालिनीमभितोराजन् नदी पुण्यां सुखोदकाम्
नैकपक्षिगणाकीर्णां तपोवनमनोरमाम्
तत्र व्यालमृगान् सौम्यान् पश्यन् प्रीतिमवाप सः

M. N. Dutt: The place looked very beautiful with the tall trees with their large trunks. O king, the transparent and sacred river Malini flowed by it. The river was charming to the ascetics and abounded with every species of water-fowls. He (the king) was much delighted to see the innocent deer-cubs playing (playfully) on her banks.

BORI CE: 01-064-019

तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत
देवलोकप्रतीकाशं सर्वतः सुमनोहरम्

MN DUTT: 01-070-018

तं चाप्रतिस्थः श्रीमानाश्रमं प्रत्यपद्यत
देवलोकप्रतीकाशं सर्वतः सुमनोहरम्

M. N. Dutt: Thereupon, the king, whose chariot no foe could obstruct, entered that charming hermitage, exceedingly beautiful all over and which was like the region of heaven.

BORI CE: 01-064-020

नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः
सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम्

MN DUTT: 01-070-019

नदीं चाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः
सर्वप्राणभृतां तत्र जननीमिव धिष्ठिताम्

M. N. Dutt: He saw that the hermitage was situated on the banks of the river, a most sacred one and she flowed as the mother of all the creatures living there.

BORI CE: 01-064-021

सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम्
सकिंनरगणावासां वानरर्क्षनिषेविताम्

MN DUTT: 01-070-020

सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम्
सकिन्नरगणावासां वानरःनिषेविताम्

M. N. Dutt: Milk-white waves played on her breast. Chakravakas sported on her banks. It was the abode of the Kinnaras and it was frequented by the monkeys and the bears.

BORI CE: 01-064-022

पुण्यस्वाध्यायसंघुष्टां पुलिनैरुपशोभिताम्
मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम्

MN DUTT: 01-070-021

पुण्यस्वाध्यायसंघुष्टां पुलिनैरुपशोभिताम्
मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम्

M. N. Dutt: The holy ascetics, engaged in study and meditation, lived there on the beautiful banks of that river. It was frequented by the intoxicated elephants, tigers and great snakes.

Corresponding verse not found in BORI CE

MN DUTT: 01-070-022

तस्यास्तीरे भगवतः काश्यपस्य महात्मनः
आश्रमप्रवरं रम्यं महर्षिगणसेवितम्

M. N. Dutt: On the banks of that river, stood the excellent and charming hermitage of the illustrious Rishi, (the descendant of) Kashyapa, frequented by many great ascetic Rishis.

BORI CE: 01-064-023

नदीमाश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा
चकाराभिप्रवेशाय मतिं स नृपतिस्तदा

MN DUTT: 01-070-023

नदीमाश्रमसम्बद्धां दृष्ट्वाऽऽश्रमपदं तथा
चकाराभिप्रवेशाय मतिं स नृपतिस्तदा

M. N. Dutt: Having seen the river and the hermitage he desired to enter into that sacred place.

BORI CE: 01-064-024

अलंकृतं द्वीपवत्या मालिन्या रम्यतीरया
नरनारायणस्थानं गङ्गयेवोपशोभितम्
मत्तबर्हिणसंघुष्टं प्रविवेश महद्वनम्

MN DUTT: 01-070-024

अलंकृतं द्वीपवत्या मालिन्या रम्यतीरया
नरनारायणस्थानं गङ्गयेवोपशोभितम्

M. N. Dutt: The river was studded with many islands with beautiful and charming shores. It looked like the abode of Nara and Narayana, beautified with the river Ganges.

Corresponding verse not found in BORI CE

MN DUTT: 01-070-025

मत्तबहिणसंघुष्टं प्रविवेश महद् वनम्
तत् स चैत्ररथप्रख्यं समुपेत्य नरर्षभः

M. N. Dutt: The best of men then entered that hermitage, which was resounding with the notes of the intoxicated pea-cocks and which appeared like the gardens of Chitraratha of Kubera.

BORI CE: 01-064-025

तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः
अतीव गुणसंपन्नमनिर्देश्यं च वर्चसा
महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम्

MN DUTT: 01-070-026

अतीवगुणसम्पन्नमनिर्देश्यं च वर्चसा
महर्षि काश्यपं द्रष्टुमथ कण्वं तपोधनम्

M. N. Dutt: He desired to see the great ascetic Rishi, the illustrious Kanva, of the lineage of Kashyapa, the possessor of all virtues and who was too effulgent to be looked at.

BORI CE: 01-064-026

रथिनीमश्वसंबाधां पदातिगणसंकुलाम्
अवस्थाप्य वनद्वारि सेनामिदमुवाच सः

MN DUTT: 01-070-027

ध्वजिनीमश्वसम्बाधां पदातिगजसंकुलाम्
अवस्थाप्य वनद्वारि सेनामिदमुवाच सः

M. N. Dutt: Halting his army of flag-holders, cavalry, infantry and elephants at the out-skirt of the

BORI CE: 01-064-027

मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम्
काश्यपं स्थीयतामत्र यावदागमनं मम

MN DUTT: 01-070-028

मुनि विरजसं द्रष्टुं गमिष्यामि तपोधनम्
काश्यपं स्थीयतामत्र यावदागमनं मम

M. N. Dutt: “I shall go to see the mighty ascetic, the son of Kashyapa, who is free from Rajoguna. Stay here till I return."

BORI CE: 01-064-028

तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः
क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम्

MN DUTT: 01-070-029

तद् वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः
क्षुत्पिपासे जहौ राजा मुदं चावाप पुष्कलाम्

M. N. Dutt: The king forgot his hunger and thirst and derived infinite pleasure as soon as he entered that forest, like Nandana, (the garden of Indra.)

BORI CE: 01-064-029

सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः
पुरोहितसहायश्च जगामाश्रममुत्तमम्
दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम्

MN DUTT: 01-070-030

सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः
पुरोहितसहायश्च जगामाश्रममुत्तमम्

M. N. Dutt: The king, having laid aside all signs of royalty, entered that excellent hermitage with his Minister and Priest only.

BORI CE: 01-064-030

ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च
षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम्

MN DUTT: 01-070-031

दिदृक्षुस्तत्र तमृषि तपोराशिमथाव्ययम्
ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य ह
षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम्

M. N. Dutt: He desired to see that Rishi who was an indestructible mass of ascetic merit. He saw that the hermitage was like the region of Brahma. Bees were sweetly buzzing and birds were pouring forth their melodies.

BORI CE: 01-064-031

ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः
शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु

MN DUTT: 01-070-032

ऋचो बह्वचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः
शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु

M. N. Dutt: That best of men heard in one place the chanting of the Rigveda with the proper intention by the best of Brahmanas.

BORI CE: 01-064-032

यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि
अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-070-033

यज्ञविद्याङ्गविद्भिश्च यजुर्विद्भिश्च शोभितम्
मधुरैः सामगीतैश्च ऋषिभिर्नियतव्रतैः
भारुण्डसामगीताभिरथर्वशिरसोद्गतः
यतात्मभिः सुनियतैः शुशुभे स तदाश्रमः

M. N. Dutt: That hermitage was beautified with Brahmanas, learned in the Angas of Yajnavidya, reciting the hymns of Yajur-veda, The Rishis of rigid vows were reciting Saman hymns in harmonious strains. That time the hermitage aorned with Brahmanas who controlled their senses were reciting the Saman songs of Atharvashiras known as Bharunda.

BORI CE: 01-064-033

अथर्ववेदप्रवराः पूगयाज्ञिक संमताः
संहितामीरयन्ति स्म पदक्रमयुतां तु ते

BORI CE: 01-064-034

शब्दसंस्कारसंयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः
नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः

MN DUTT: 01-070-034

अथर्ववेदप्रवराः पूगयज्ञियसामगाः
संहितामीरयन्ति स्म पदक्रमयुतां तु ते
शब्दसंस्कारसंयुक्तैर्बुवद्भिश्चापरैर्द्विजैः
नादितः स बभौ श्रीमान् ब्रह्मलोक इवापरः

M. N. Dutt: Brahmanas, learned in the Atharva Veda, reciting the Sanhitas according to the proper rules of voice. At other places, Brahmanas learned in the science of ortheopy, were reciting Mantras of other kinds. That holy hermitage, resounding with these holy sounds, did really look like the region of Brahma.

BORI CE: 01-064-035

यज्ञसंस्कारविद्भिश्च क्रमशिक्षा विशारदैः
न्यायतत्त्वार्थविज्ञानसंपन्नैर्वेदपारगैः

BORI CE: 01-064-036

नानावाक्यसमाहारसमवायविशारदैः
विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः

MN DUTT: 01-070-035

यज्ञसंस्कारविद्भिश्च क्रमशिक्षाविशारदैः
न्यायतत्त्वात्मविज्ञानसम्पन्नैर्वेदपारगैः
नानावाक्यसमाहारसमवायविशारदैः
विशेषकार्यविद्धिश्च मोक्षधर्मपरायणैः
स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतः
शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः
द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः
पक्षिवानररुतज्ञैश्च व्यासग्रन्थसमाश्रितैः
नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम्
लोकायतिकमुख्यैश्च समन्तादनुनादितम्

M. N. Dutt: There were many Brahmanas who were experts in the art of making sacrificial platforms and in the rules of Krama in sacrifice. There were many other learned in Nyaya, (Logic) and mental sciences; and many having complete knowledge of the Veda. There were those that were learned in the meanings of every kind of expressions, those that were experts in performing special rites, those that knew the Moksha-dharma. Those that were well-versed in establishing propositions, rejecting superfluous causes and were learned in the science of words, of prosody and of Nirukta, those that were learned in the science of Time (Astrology). In the properties of matter, in the fruits of sacrificial rites, those that possessed a knowledge of causes and effects, those that understood the languages of monkeys and birds and those that were wellread in all large treatises. And various Shastras. The king, as he proceeded, heard their incantations and chanting, which were capable of charming all human arts.

BORI CE: 01-064-037

स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः
लोकायतिकमुख्यैश्च समन्तादनुनादितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-064-038

तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान्
जपहोमपरान्सिद्धान्ददर्श परवीरहा

MN DUTT: 01-070-036

तत्र तत्र च विप्रेन्द्रान् नियतान् संशितव्रतान्
जपहोमपरान् विप्रान् ददर्श परवीरहा

M. N. Dutt: The destroyer of the enemy's army, (Dushyanta), saw around him innumerable learned Brahmanas of rigid vows who were all engaged in japa and homa.

BORI CE: 01-064-039

आसनानि विचित्राणि पुष्पवन्ति महीपतिः
प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत्

MN DUTT: 01-070-037

आसनानि विचित्राणि रुचिराणि महीपतिः
प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत्

M. N. Dutt: The king was much astonished to see the beautiful carpets which these Brahmanas offered him (for his seat).

BORI CE: 01-064-040

देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः
ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः

MN DUTT: 01-070-038

देवतायतनानां च प्रेक्ष्य पूजां कृतां द्विजैः
ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः

M. N. Dutt: That best of kings, seeing the rites with which the Brahmanas worshipped the deities, thought himself in the land of Brahma.

BORI CE: 01-064-041

स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम्
नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-064-042

स काश्यपस्यायतनं महाव्रतै;र्वृतं समन्तादृषिभिस्तपोधनैः
विवेश सामात्यपुरोहितोऽरिहा; विविक्तमत्यर्थमनोहरं शिवम्

MN DUTT: 01-070-039

स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम्
नातृप्यत् प्रेक्षमाणो वै तपोवनगुणैर्युतम्
वृतं समन्तादृषिभिस्तपोधनैः
विवेश सामात्यपुरोहितोऽरिहा विविक्तमत्यर्थमनोहरं शुभम्

M. N. Dutt: The more the king saw that auspicious and sacred hermitage of the son of Kashyapa (Kanva), protected by that Rishi's ascetic virtues and endued with all the requisites of a holy retreat, more he desired to see it. He was not satisfied with this cursory view of the beautiful hermitage). The destroyer of foes, accompanied by his Minister and his Priest, then entered that charming and sacred hermitage of the son of Kashyapa, inhabited by the great ascetic Rishis of rigid vows.

Home | About | Back to Book 01 Contents | ← Chapter 63 | Chapter 65 →