Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 063

BORI CE: 01-063-001

वैशंपायन उवाच
स कदाचिन्महाबाहुः प्रभूतबलवाहनः
वनं जगाम गहनं हयनागशतैर्वृतः

MN DUTT: 01-069-003

वैशम्पायन उवाच स कदाचिन्महाबाहुः प्रभूतबलवाहनः
वनं जगाम गहनं हयनागशतैर्वृतः
बलेन चतुरङ्गेण वृतः परमवल्गुना

M. N. Dutt: Vaishampayana said : Once upon a time that king (Dushyanta) of mighty arms, accompanied with a very large force with hundreds of horses and elephants, went into a dense forest. The force were of four kinds (infantry cavalry, elephant-men, horsemen and car-warriors).

BORI CE: 01-063-002

खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः
प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः

MN DUTT: 01-069-004

खड्गशक्तिधरैवीरैर्गदामुसलपाणिभिः
प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः

M. N. Dutt: Surrounded by hundreds of warriors who were armed with swords, darts, maces and big clubs, lances and spears in their hands, the king marched out.

BORI CE: 01-063-003

सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः
रथनेमिस्वनैश्चापि सनागवरबृंहितैः

BORI CE: 01-063-004

हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः
आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे

BORI CE: 01-063-005

प्रासादवरशृङ्गस्थाः परया नृपशोभया
ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम्

MN DUTT: 01-069-005

सिंहनादैश्च योधानां शङ्खदुन्दुभिनिःस्वनैः
स्थनेमिस्वनैश्चैव सनागवरबंहितैः
नानायुधधरैश्चापि नानावेषधरैस्तथा
हेषितस्वनमित्रैश्च क्ष्वेडितास्फोटितस्वनैः
आसीत् किलकिलाशब्दस्तस्मिन् गच्छति पार्थिवे
प्रासादवरशृङ्गस्थाः परया नृपशोभया
ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम्

M. N. Dutt: The lion-like roars of the warriors, the sounds of conches and drums. The rattle of the wheels of the cars, the shrieks of the huge elephants and the clash of weapons of various soldiers dressed in various dresses, and the neighing of horses. All these indistinct, sounds, mixing together, raised a deafening (Kil Kil) sound when the king was on the march. Beautiful ladies from the terraces of the magnificent mansions beheld the heroic, illustrious and kingly monarch (to pass).

BORI CE: 01-063-006

शक्रोपमममित्रघ्नं परवारणवारणम्
पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे

BORI CE: 01-063-007

अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः

MN DUTT: 01-069-006

शक्रोपमममित्रघ्नं परवारणवारणम्
पश्यन्तः स्त्रीगणास्तत्र वज्रपाणिं स्म मेनिरे
अयं स पुरुषव्याघ्रो रणे वसुपराक्रमः
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः

M. N. Dutt: They knew that king to be the destroyer of foes like Indra; they thought him to be the wielder of thunder-bolt himself. They said, “This is that best of heroic men who is as powerful in the battle as the Vasu. All enemies are destroyed by his great prowess.

BORI CE: 01-063-008

इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम्
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि

MN DUTT: 01-069-007

इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम्
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि
तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः

M. N. Dutt: Saying this, the ladies, out of love towards him, showered flowers on the head of the king to his great gratification. Having been blessed by the best of Brahmanas everywhere on the way.

BORI CE: 01-063-009

तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः
निर्ययौ परया प्रीत्या वनं मृगजिघांसया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-069-008

निर्ययौ परमप्रीत्या वनं मृगजिघांसया
तं देवराजप्रतिमं मत्तवारणधूर्गतम्
द्विजक्षत्रियविट्शूद्रा निर्यान्तमनुजग्मिरे
ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च

M. N. Dutt: The king started for the forest with the eager desire of killing deer. The king, seated on the back of a mad elephant, looked like the king of the celestials and he was followed by Brahmanas, Kshatriyas, Vaishyas and Shudras. They uttered blessings and cried victory from all sides.

BORI CE: 01-063-010

सुदूरमनुजग्मुस्तं पौरजानपदास्तदा
न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह

MN DUTT: 01-069-009

सुदूरमनुजग्मुस्तं पौरजानपदास्तथा
न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह

M. N. Dutt: The citizens and other people also followed the king for some distance. Then they returned when they were commanded by the king.

BORI CE: 01-063-011

सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः
महीमापूरयामास घोषेण त्रिदिवं तथा

BORI CE: 01-063-012

स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम्
बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम्

MN DUTT: 01-069-010

सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः
महीमापूरयामास घोषेण त्रिदिवं तथा
स गच्छन् ददृशे धीमान् नन्दनप्रतिमं वनम्
बिल्वार्कखदिराकीर्णं कपित्यधवसंकुलम्

M. N. Dutt: Thereupon, the king of the world got upon his car which was equal to Garuda in speed and filled the whole world, even the heavens, with the rattle of his car-wheels. Thus proceeding he saw a forest like the Nandanavana of heaven. It abounded in Bilva, Arka, Khadira, Kapittha and Dhava trees.

BORI CE: 01-063-013

विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम्
निर्जलं निर्मनुष्यं च बहुयोजनमायतम्
मृगसंघैर्वृतं घोरैरन्यैश्चापि वनेचरैः

MN DUTT: 01-069-011

विषमं पर्वतस्रस्तैरश्मभिश्च समावृतम्
निर्जलं निर्मनुष्यं च बहुयोजनमायतम्

M. N. Dutt: Its soil was uneven and covered with blocks of stone, loosened from the hills. There were no water and human habitations; it extended to many yojanas.

BORI CE: 01-063-014

तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः
लोडयामास दुःषन्तः सूदयन्विविधान्मृगान्

BORI CE: 01-063-015

बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून्
पातयामास दुःषन्तो निर्बिभेद च सायकैः

BORI CE: 01-063-016

दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः
अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत

BORI CE: 01-063-017

कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः
गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः

BORI CE: 01-063-018

तोमरैरसिभिश्चापि गदामुसलकर्पणैः
चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान्

BORI CE: 01-063-019

राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः
लोड्यमानं महारण्यं तत्यजुश्च महामृगाः

BORI CE: 01-063-020

तत्र विद्रुतसंघानि हतयूथपतीनि च
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः

BORI CE: 01-063-021

शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः

BORI CE: 01-063-022

क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि
केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः

BORI CE: 01-063-023

केचिदग्निमथोत्पाद्य समिध्य च वनेचराः
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा

BORI CE: 01-063-024

तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः
संकोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः

BORI CE: 01-063-025

शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु
वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून्

BORI CE: 01-063-026

तद्वनं बलमेघेन शरधारेण संवृतम्
व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम्

MN DUTT: 01-069-012

मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः
तद् वनं मनुजव्याघ्रः सभृत्यबलवाहनः
लोडयामास दुष्यन्तः सूदयन् विविधान् मृगान्
बाणगोचरसम्प्राप्तांस्तत्र व्याघ्रगणान् बहून्
पातयामास दुष्यन्तो निर्बिभेद च सायकैः
दूरस्थान् सायकैः कांश्चिदभिनत् स नराधिपः
अभ्याशमागतांश्चान्यान् खङ्गेन निकृन्तत
कांश्चिदेगान् समाजघ्ने शक्त्या शक्तिमतां वरः

MN DUTT: 01-069-013

गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः
तोमरैरसिभिश्चापि गदामुसलकम्पनैः
चचार स विनिघ्नन् वै स्वैरचारान् वनद्विपान्
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः
लोड्यमानं महारण्यं तत्यजुः स्म मृगाधिपाः
तत्र विद्रुतयूथानि हतयूथपतीनि च
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः
शुष्काश्चापि नदीर्गत्वा जलनैराश्यकर्शिताः
व्यायामकान्तहृदया: पतन्ति स्म विचेतसः
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि

MN DUTT: 01-069-014

केचित् तत्र नरव्याग़रभक्ष्यन्त बुभुक्षितैः
केचिदग्निमथोत्पाद्य संसाध्य च वनेचराः
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत् तदा
तत्र केचिद् गजा मत्ता बलिनः शस्त्रविक्षताः
संकोच्याग्रकरान् भीताः प्रद्रवन्ति स्म वेगिताः
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु

MN DUTT: 01-069-015

वन्या गजवरास्तत्र ममृदुर्मनुजान् बहून्
तद् वनं बलमेघेन शरधारेण संवृतम्
व्यरोचत मृगाकीर्णं राज्ञा हतमृगाधिपम्

M. N. Dutt: It was full of deer, lions and other fearful ! animals of the forest. That best of kings, Dushyanta, with the help of his soldiers and servants, beat the forest, thus killing many animals. Dushyanta pierced with his arrows many tigers that were within shooting range and killed them (by hundreds). The king wounded many by arrows (that were out of the shooting range and not to be killed by swords); he killed by his sword those that were near at hand. That best of the wielders of darts, killed many by hurling his darts at them. The greatly expert player of clubs, the king of matchless prowess (Dushyanta), thus fearlessly roamed over the forest. The king, as he roamed about, killed many beasts of the forest with his swords and some by his swift flying darts and some by his heavy clubs. When the forest was thus agitated by the wonderfully powerful king and his soldiers, ever delighting in it like in sports, the lions left in thousands that forest. Having thus lost their kings, the other beasts uttered loud cries in fear and anxiety and fled in all directions. They fell down on all sides, being hungry, thirsty and tired of running and without being able to quench their thirst in the river-beds which were dry. Some of them were eaten up by those best of warriors. Some were quarter d and roasted in fires lit up by them and then they were eaten by the warriors in the proper way. Many strong elephants, maddened with the pains of their wounds, fled in fear with their upraised trunks. Those wild elephants, ejecting urine and dung in fear and copiously vomiting blood, fled. Many big and strong elephants during the time of running trampled to death many soldiers (of the king). The forest, which had been full of animals, was soon made by the king and his innumerable followers, bereft of lions and tigers and other beasts.

Home | About | Back to Book 01 Contents | ← Chapter 62 | Chapter 64 →