Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 071

BORI CE: 01-071-001

जनमेजय उवाच
ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः
कथं स शुक्रतनयां लेभे परमदुर्लभाम्

BORI CE: 01-071-002

एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम
आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक्

MN DUTT: 01-076-001

जनमेजय उवाच ययातिः पूर्वजोऽस्माकं दशमो यः प्रजापतेः
कथं स शुक्रतनयां लेभे परमदुर्लभाम्
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
आनुपूर्व्या च मे शंस राज्ञो वंशकरान् पृथक्

M. N. Dutt: Janamejaya said : How did our ancestor (Yayati) who was the tenth from Prajapati, obtain the unobtainable daughter of Shukra? O great ascetic, I desire to hear this in detail. Tell me also separately the account of those kings who were the founders of dynasties.

BORI CE: 01-071-003

वैशंपायन उवाच
ययातिरासीद्राजर्षिर्देवराजसमद्युतिः
तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा

BORI CE: 01-071-004

तत्तेऽहं संप्रवक्ष्यामि पृच्छतो जनमेजय
देवयान्याश्च संयोगं ययातेर्नाहुषस्य च

MN DUTT: 01-076-002

वैशम्पायन उवाच ययातिरासीनृपतिर्देवराजसमद्युतिः
तं शुक्रवृषपर्वाणौ वब्राते वै यथा पुरा
तत् तेऽहं सम्प्रवक्ष्यामि पृच्छते जनमेजय
देवयान्याश्च संयोगं ययाते हुषस्य च

M. N. Dutt: Vaishampayana said : O Janamejaya, the king Yayati was as effulgent as Indra himself. I shall tell you in reply to your question how Shukra and Vrishaparva bestowed (on the king) their daughters in due rites and I shall specially narrate how the union of the Nahusha, took place with Devayani.

BORI CE: 01-071-005

सुराणामसुराणां च समजायत वै मिथः
ऐश्वर्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे

MN DUTT: 01-076-003

सुराणामसुराणां च समजायत वै मिथः
ऐश्वर्य प्रति संघर्षस्त्रैलोक्ये सचराचरे

M. N. Dutt: In the days of yore, great battles were often faught between the Devas and the Asuras for the sovereignty over the three worlds.

BORI CE: 01-071-006

जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम्
पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे
ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम्

BORI CE: 01-071-007

तत्र देवा निजघ्नुर्यान्दानवान्युधि संगतान्
तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात्
ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान्

MN DUTT: 01-076-004

जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम्
पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे
ब्राह्मणौ तावुभौ नित्यममन्योन्यस्पर्धिनौ भृशम्
तत्र देवा निजघ्नुर्यान् दानवान् युधि संगतान्
तान् पुनर्जीवयामास काव्यो विद्याबलाश्रयात्
ततस्ते पुनरुत्थाय योधयांचक्रिरे सुरान्

M. N. Dutt: From the desire of securing victory, the celestials appointed the Rishi who was the son of Angirasa (Brihaspati) as their priest to conduct their sacrifices; and their opponents appointed Ushanas (Shukra) as their priest for the same purpose. There was much boastful rivalry between these two Brahmanas. All those Danavas that were killed in battle by the Devas were revived by that sage (Shukra) with the power of his knowledge; and they, thus being made alive, fought again with the celestial.

BORI CE: 01-071-008

असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि
न तान्संजीवयामास बृहस्पतिरुदारधीः

MN DUTT: 01-076-005

असुरास्तु निजघ्नुर्यान् सुरान् समरमूर्धनि
न तान् संजीवयामास बृहस्पतिरुदारधीः

M. N. Dutt: The Asuras also killed many Devas, but the greatly learned Brihaspati could not revive them.

BORI CE: 01-071-009

न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान्
संजीवनीं ततो देवा विषादमगमन्परम्

MN DUTT: 01-076-006

न हि वेद स तां विद्यां यां काव्यो वेत्ति वीर्यवान्
संजीविनी ततो देवा विषादमगमन् परम्

M. N. Dutt: He did not know the science of Sanjivini (giving life to the dead) which the greatly powerful Rishi (Shukra) knew very well. The celestial were, therefore, very sorry.

BORI CE: 01-071-010

ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः

MN DUTT: 01-076-007

ते त देवा भयोद्विग्ना: काव्यादुशनसस्तदा
ऊचुः कथमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः

M. N. Dutt: Thereupon, the celestials, in great anxiety and in fear of the learned Ushanas, went to Kacha, the eldest son of Brihaspati; and they spoke to him thus.

BORI CE: 01-071-011

भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम्
यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि
शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि

MN DUTT: 01-076-008

भजमानान् भजस्वास्मान् कुरु नः साह्यमुत्तमम्
था सा विद्या निवसति ब्राह्मणेऽमिततेजसि

M. N. Dutt: "We ask for your protection, we worship you. Help us in a work which we consider as very important. The knowledge of that science which is known to that Brahmana of immeasurable prowess. Shukra, must be obtained by you as soon as possible. You will then be a sharer with us in all sacrificial offerings. You shall find that Brahmana (Shukra) in the court of (king) Vrishaparva.

BORI CE: 01-071-012

वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः
रक्षते दानवांस्तत्र न स रक्षत्यदानवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-076-009

रक्षते दानवांस्तत्र न स रक्षत्यदानवान्
तमाराधयितुं शक्तो भवान् पूर्ववयाः कविम्

M. N. Dutt: He always protects the Danavas, but never the celestials, their opponents. You are younger than he and you are, therefore, able to revere him.

BORI CE: 01-071-013

तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम्
देवयानीं च दयितां सुतां तस्य महात्मनः

MN DUTT: 01-076-009

रक्षते दानवांस्तत्र न स रक्षत्यदानवान्
तमाराधयितुं शक्तो भवान् पूर्ववयाः कविम्

MN DUTT: 01-076-010

देवयानी च दयितां सुतां तस्य महात्मनः
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते

M. N. Dutt: He always protects the Danavas, but never the celestials, their opponents. You are younger than he and you are, therefore, able to revere him. You can also adore Devayani, the favourite daughter of that illustrious man. You are capable of conciliating them both. There is none else who can do it.

BORI CE: 01-071-014

त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते
शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च
देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम्

MN DUTT: 01-076-011

शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च
देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम्

M. N. Dutt: "You are sure to obtain that knowledge (of Sanjivini from the Rishi) by gratifying Devayani with your conduct, liberality, sweetness and general behaviour.”

BORI CE: 01-071-015

तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः
तदाभिपूजितो देवैः समीपं वृषपर्वणः

MN DUTT: 01-076-012

तथेत्युक्त्वा ततः प्रायाद् बृहस्पतिसुत: कचः
तदाभिपूजिता देवैः समीपे वृषपर्वणः

M. N. Dutt: Having been thus addressed and worshipped by the celestials, he said, “Be it so." He then went to the court of king Vrishaparva.

BORI CE: 01-071-016

स गत्वा त्वरितो राजन्देवैः संप्रेषितः कचः
असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह

MN DUTT: 01-076-013

स गत्वा त्वरितो राजन् देवैः सम्प्रेषित: कचः
असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह

M. N. Dutt: O king, having been thus sent by the celestials, Kacha soon came to the city of the king of the Asuras; and seeing Shukra there, he thus addressed him.

BORI CE: 01-071-017

ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः
नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान्

MN DUTT: 01-076-014

ऋषेरङ्गिरस: पौत्रं पुत्रं साक्षाद् बृहस्पतेः
नाम्ना कचमिति ख्यातं शिष्यं गृह्णातु मां भवान्

M. N. Dutt: “Reverend Sir, accept me as your disciple. I am the grandson of Rishi Angirasa and the son of Brihaspati. I am known as Kacha by naine.

BORI CE: 01-071-018

ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ
अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान्

MN DUTT: 01-076-015

ब्रह्मचर्य चरिष्यामि त्वय्यहं परमं गुरौ
अनुमन्यस्व मां ब्रह्मन् सहस्रं परिवत्सरान्

M. N. Dutt: Accepting you as my great preceptor, I shall practise Brahmacharya for one thousand years. Therefore, command me.

BORI CE: 01-071-019

शुक्र उवाच
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः
अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः

MN DUTT: 01-076-016

शुक्र उवाच कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः
अर्चयिष्येऽहमय॑ त्वामर्चितोऽस्तु बृहस्पतिः

M. N. Dutt: Shukra said:: O Kacha, you are welcome, I accept your words. I shall treat you with regard, for by my doing it, Brihaspati will be regarded.

BORI CE: 01-071-020

वैशंपायन उवाच
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम्
आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम्

MN DUTT: 01-076-017

वैशम्पायन उवाच कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद् व्रतम्
आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम्

M. N. Dutt: Vaishampayana said : Commanded by the son of Kavi, Ushanas, also called Shukra, Kacha said, “Be it so." And he rook the vow he spoke of.

BORI CE: 01-071-021

व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत
आराधयन्नुपाध्यायं देवयानीं च भारत

BORI CE: 01-071-022

नित्यमाराधयिष्यंस्तां युवा यौवनगोऽऽमुखे
गायन्नृत्यन्वादयंश्च देवयानीमतोषयत्

MN DUTT: 01-076-018

व्रतस्य प्राप्तकालं स यथोक्तं प्रत्यगृह्णत
आराधयन्नुपाध्यायं देवयानी च भारत
नित्यमाराधयिष्यंस्तौ युवा यौवनगोचरे
गायन् नृत्यन् वादयंश्च देवयानीमतोषयत्

M. N. Dutt: O descendant of the Bharata race, (Kacha) took the vow he had spoken of at the proper time and began to worship his preceptor (Shukra) and Devayani. That youth (Kacha) daily gratified Devayani who was also in her youth with singing, dancing and playing on various kinds of instruinents.

BORI CE: 01-071-023

संशीलयन्देवयानीं कन्यां संप्राप्तयौवनाम्
पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत

MN DUTT: 01-076-019

स शीलयन् देवयानी कन्यां सम्प्राप्तयौवनाम्
पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत

M. N. Dutt: O descendant of the Bharata race, he gratified that maiden, Devayani, who was in her youth, with the presentations of flowers and fruits and serving her as an obedient servant.

BORI CE: 01-071-024

देवयान्यपि तं विप्रं नियमव्रतचारिणम्
अनुगायमाना ललना रहः पर्यचरत्तदा

MN DUTT: 01-076-020

देवयान्यपि तं विप्रं नियमव्रतधारणम्
गायन्ती च ललन्ती च रहः पर्यचरत् तथा

M. N. Dutt: And Devayani also, when they were alone, gratified that vow-observing youth (Kacha) with her songs and sweetness of manners.

BORI CE: 01-071-025

पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम्
तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम्

BORI CE: 01-071-026

गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः
जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च
हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम्

MN DUTT: 01-076-021

पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम्
तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम्
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः
जघ्नुर्वृहस्पतेद्वेषाद् विद्यारक्षार्थमेव च

MN DUTT: 01-076-022

हत्वा शालावृकेभ्यश्च प्रायच्छल्लवशः कृतम्
ततो गावो निवृत्तास्ता अगोपा: स्वं निवेशनम्

M. N. Dutt: When five hundreds years had thus passed away of his vow, the Danavas came to know his intention. One day the Danavas saw Kacha when he was tending (his preceptor's) kine. They then killed him out of the hatred they bore against Brihaspati and from the desire of saving the knowledge of Sanjivini. They hacked him to pieces and gave his body to be devoured by jackals and wolves. The kine returned to the fold without the cowherd (Kacha).

BORI CE: 01-071-027

ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम्
ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात्
उवाच वचनं काले देवयान्यथ भारत

MN DUTT: 01-076-023

सा दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात्
उवाच वचनं काले देवयान्यथ भारत

M. N. Dutt: O descendant of the Bharata race, when Devayani saw that the kine had returned

BORI CE: 01-071-028

अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो
अगोपाश्चागता गावः कचस्तात न दृश्यते

MN DUTT: 01-076-024

देवयान्युवाच आहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो
अगोपाचागता गावः कचस्तात न दृश्यते

M. N. Dutt: Devayani said: O sire, the Agnihotra (evening fire) is kindled, the sun has also set. The kine have come back without their cowherd. But Kacha is not to be seen.

BORI CE: 01-071-029

व्यक्तं हतो मृतो वापि कचस्तात भविष्यति
तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते

MN DUTT: 01-076-025

व्यक्तं हतो मृतो वापि कचस्तात भविष्यति
तं विना न च जीवेयमिति सत्यं ब्रवीमि ते

M. N. Dutt: O father, it is evident, Kacha is either dead or killed. I tell you truly that I shall not live without him.

BORI CE: 01-071-030

शुक्र उवाच
अयमेहीति शब्देन मृतं संजीवयाम्यहम्

MN DUTT: 01-076-026

शुक्र उवाच अयमेहीति संशब्द्य मृतं संजीवयाम्यहम्
ततः संजीविनी विद्यां प्रयुज्य कचमाह्वयत्

M. N. Dutt: Shukra said: I will revive him by saying, "Come here." Then with the help of the knowledge of Sanjivini, he summoned Kacha (to come to him.)

BORI CE: 01-071-031

वैशंपायन उवाच
ततः संजीवनीं विद्यां प्रयुज्य कचमाह्वयत्
आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-076-027

भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिर्गत:
आहूतः प्रादुरभवत् कचो हृष्टोऽथ विद्यया

M. N. Dutt: Having been thus summoned, Kacha appeared in joy, tearing the bodies of the wolves (that had devoured him.)

Corresponding verse not found in BORI CE

MN DUTT: 01-076-028

कस्माचिरायितोऽसीति पृष्टस्तामाह भार्गवीम्
समिधश्च कुशादीनि काष्ठभारं च भामिनि
गृहीत्वा श्रमभारातॊ वटवृक्षं समाश्रितः
गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः

M. N. Dutt: Having been asked by the daughter of Bhargava, (Shukra) the reason of his delay, he said, “O sweet lady, burdened with sacrificial wood and Kusha grass, I was coming towards the hermitage and feeling tired, I sat under a banian tree. All the kine also were staying under the shade of that tree.

Corresponding verse not found in BORI CE

MN DUTT: 01-076-029

असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन्
बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः

M. N. Dutt: The Asuras, having seen me there, asked me, “Who are you?” They heard my this reply, "I am Kacha, the son of Brihaspati."

Corresponding verse not found in BORI CE

MN DUTT: 01-076-030

इत्युक्तमात्रे मां हत्वा पेषीकृत्वा तु दानवाः
दत्त्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वमालयम्

M. N. Dutt: As soon as I said this, those Danavas killed me and having hacked my body to pieces, they gave it to jackals and wolves. They then went to their homes in joy.

Corresponding verse not found in BORI CE

MN DUTT: 01-076-031

आहूतो विद्यया भद्रे भार्गवेण महात्मना
त्वत्समीपमिहायातः कथंचित् समजीवितः

M. N. Dutt: "O amiable lady, summoned by the illustrious Bhargava (your father), I have somehow or other come before you having been made alive."

BORI CE: 01-071-032

स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया
वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम्

MN DUTT: 01-076-032

हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया
स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया
वनं ययौ कचो विप्रो ददृशुर्दानवाश्च तम्
पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन्

M. N. Dutt: On another occasion, the Brahmana Kacha at the request of Devayani, went into the forest to collect flowers and when he was freely roaming there, he was again seen by the Danavas. They again killed him, (pounded him to powders) and mixed him with the waters of the ocean.

Corresponding verse not found in BORI CE

MN DUTT: 01-076-033

चिरं गतं पुन: कन्या पित्रे तं संन्यवेदयत्
विप्रेण पुनराहूतो विद्यया गुरुदेहजः
पुनरावृत्य तद् वृत्तं न्यवेदयत तद् यथा

M. N. Dutt: Finding him again late in coming home, that maiden again told her father what had happened. Having been again summoned by that Brahmana (Shukra) to come home, Kacha appeared before the daughter of his preceptor. He again repeated to her all that had happened to him.

BORI CE: 01-071-033

ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः
प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा

MN DUTT: 01-076-034

ततस्तृतीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः
प्रायच्छन् ब्राह्मणायैव सुरायामसुरास्तदा

M. N. Dutt: They killed him for the third time. And having reduced him to ashes by burning, they mixed those ashes with the wine which they offered to the Brahmana (Shukra).

BORI CE: 01-071-034

देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत्
पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते

MN DUTT: 01-076-035

देवयान्यथ भूयोऽपि पितरं वाक्यमब्रवीत्
पुष्पाहारः प्रेषणकृत् कचस्तात न दृश्यते

M. N. Dutt: Devayani again spoke to her father thus, "O father, Kacha was sent to gather flowers, but he is not to be seen.

Corresponding verse not found in BORI CE

MN DUTT: 01-076-036

व्यक्तं हतो मृतो वापि कचस्तात भविष्यति
तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते

M. N. Dutt: It is evident, Kacha is either dead or killed. I tell you truly, I shall not live without him.”

BORI CE: 01-071-035

शुक्र उवाच
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः
विद्यया जीवितोऽप्येवं हन्यते करवाणि किम्

MN DUTT: 01-076-037

शुक्र उवाच बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः
विद्यया जीवितोऽप्येवं हन्यते करवाणि किम्
मैवं शुचो मा रुद देवयानि न त्वादृशी मर्त्यमनुप्रशोचते
यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रा देवा वसवोऽथाश्विनौ च
मुपस्थाने संनमन्ति प्रभावात्
अशक्योऽसौ जीवयितुं द्विजातिः संजीवितो बध्यते चैव भूयः

M. N. Dutt: Shukra said : O daughter, the son of Brihaspati, Kacha has gone to the land of the Dead. Though again and again revived by my knowledge, he is often killed. What shall I do? O Devayani, do not grieve, do not weep. One like you should not grieve for one who is mortal. You are worshipped by Brahma, by Brahmanas, the celestials with (their king) Indra, the Vasus, the Ashvinis, the Asuras and by the whole universe. It is impossible to keep him alive. For every time I revive him he is killed (by the Danavas).

BORI CE: 01-071-036

मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यमनुप्रशोचेत्
सुराश्च विश्वे च जगच्च सर्व;मुपस्थितां वैकृतिमानमन्ति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-071-037

देवयान्युवाच
यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश्चापि पिता तपोधनः
ऋषेः पुत्रं तमथो वापि पौत्रं; कथं न शोचेयमहं न रुद्याम्

MN DUTT: 01-076-038

देवयान्युवाच यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोनिधिः
ऋषेः पुत्रं तमथो वापि पौत्रं कथं न शोचेयमहं न रुद्याम्

M. N. Dutt: Devayani said : Why should I not grieve and weep for Kacha, whose grandfather is old Angirasa himself and whose father is the great ascetic Brihaspati, who is the grandson of a Rishi and the son of a Rishi.

BORI CE: 01-071-038

स ब्रह्मचारी च तपोधनश्च; सदोत्थितः कर्मसु चैव दक्षः
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचोऽभिरूपः

MN DUTT: 01-076-039

स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः
कचस्य मार्ग प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचोऽभिरूपः

M. N. Dutt: He himself is a Brahmachari and an ascetic; he is always wakeful in every work. O father, I shall starve and follow the way on which Kacha has gone. The handsome Kacha is dear to me.

Corresponding verse not found in BORI CE

MN DUTT: 01-076-040

वैशम्पायन उवाच स पीडितो देवयान्या महर्षिः समाह्वयत् संरम्भाचैव काव्यः
असंशयं मामसुरा द्विषन्ति ये मे शिष्यानागतान् सूदयन्ति

M. N. Dutt: Vaishampayana said : The great Rishi (Shukra), the son of Kavi, being much afflicted by Devayani's words, cried in anger, "The Asuras certainly want to injure me, for they killed my disciple living with ime.

BORI CE: 01-071-039

शुक्र उवाच
असंशयं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति
अब्राह्मणं कर्तुमिच्छन्ति रौद्रा;स्ते मां यथा प्रस्तुतं दानवैर्हि
अप्यस्य पापस्य भवेदिहान्तः; कं ब्रह्महत्या न दहेदपीन्द्रम्

MN DUTT: 01-076-040

वैशम्पायन उवाच स पीडितो देवयान्या महर्षिः समाह्वयत् संरम्भाचैव काव्यः
असंशयं मामसुरा द्विषन्ति ये मे शिष्यानागतान् सूदयन्ति

MN DUTT: 01-076-041

स्ते मां यथा व्यभिचरन्ति नित्यम्
अप्यस्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम्

M. N. Dutt: Vaishampayana said : The great Rishi (Shukra), the son of Kavi, being much afflicted by Devayani's words, cried in anger, "The Asuras certainly want to injure me, for they killed my disciple living with ime. These followers of Rudra (Asuras) want to make me a non-Brahmana by making me participate in their crimes of killing Brahmanas. The crime of killing a Brahmana even bums Indra. This crime has a terrible end."

BORI CE: 01-071-040

वैशंपायन उवाच
संचोदितो देवयान्या महर्षिः पुनराह्वयत्
संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-076-042

गुरोहि भीतो विद्यया चोपहूतः शनैर्वाक्यं जठरे व्याजहार

M. N. Dutt: Having said this, he summoned Kacha, but being afraid of his preceptor's safety, he feebly replied from within the stomach of Shukra.

BORI CE: 01-071-041

गुरोर्भीतो विद्यया चोपहूतः; शनैर्वाचं जठरे व्याजहार
तमब्रवीत्केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र

MN DUTT: 01-076-042

गुरोहि भीतो विद्यया चोपहूतः शनैर्वाक्यं जठरे व्याजहार

MN DUTT: 01-076-043

वैशम्पायन उवाच स्त्वं चोदरे तिष्ठसि ब्रूहि विप्र

M. N. Dutt: Having said this, he summoned Kacha, but being afraid of his preceptor's safety, he feebly replied from within the stomach of Shukra. Vaishampayana said : Shukra then asked him, “O Brahmana, how have you entered my stomach. Tell me truth."

BORI CE: 01-071-042

कच उवाच
भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम्
न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि

MN DUTT: 01-076-044

कच उवाच तव प्रसादान्न जहाति मां स्मृतिः स्मरामि सर्वं यच्च यथा च वृत्तम्
न त्वेवं स्यात् तपसः संक्षयो मे ततः केशं घोरमिमं सहामि

M. N. Dutt: Kacha said: By your grace my memory has not left me. I recollect every thing that had happened not been destroyed. Therefore, I am capable of bearing this insufferable pain.

BORI CE: 01-071-043

असुरैः सुरायां भवतोऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य
ब्राह्मीं मायामासुरी चैव माया; त्वयि स्थिते कथमेवातिवर्तेत्

MN DUTT: 01-076-045

असुरैः सुरायां भवतोऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य
ब्राह्मीं मायां चासुरीं विप्र मायां त्वयि स्थिते कथमेवातिवर्तेत्

M. N. Dutt: O son of Kavi, I was killed by the Asuras; my body was burnt and reduced to ashes and I was then given to you with your wine. O Brahman, when you are present, how is possible for the Asura Maya (the power of the Asuras) to overcome the Brahma Maya (the power of the Brahmanas)?

BORI CE: 01-071-044

शुक्र उवाच
किं ते प्रियं करवाण्यद्य वत्से; वधेन मे जीवितं स्यात्कचस्य
नान्यत्र कुक्षेर्मम भेदनेन; दृश्येत्कचो मद्गतो देवयानि

MN DUTT: 01-076-046

शुक्र उवाच किं ते प्रियं करवाण्यद्य वत्से वधेन मे जीवितं स्यात् कचस्य
नान्यत्र कुर्मम भेदनेन दृश्येत् कचो मद्गतो देवयानि

M. N. Dutt: Shukra said: O Devayani, what good can I do to you? Kacha's life can be revived only with my death. Kacha is within me. There is no other way of his coming out, except by ripping open my stomach.

BORI CE: 01-071-045

देवयान्युवाच
द्वौ मां शोकावग्निकल्पौ दहेतां; कचस्य नाशस्तव चैवोपघातः
कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता

MN DUTT: 01-076-047

देवयान्युवाच द्वौ मां शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः
कचस्य नाशे मम नास्ति शर्म तवोपघाते जीवितुं नास्मि शक्ता

M. N. Dutt: Devayani said : Both the shocks will burn me like fire. The death of Kacha and that of yours are both same to me. The death of Kacha will kill me. If you die, I shall not be able to bear life.

BORI CE: 01-071-046

शुक्र उवाच
संसिद्धरूपोऽसि बृहस्पतेः सुत; यत्त्वां भक्तं भजते देवयानी
विद्यामिमां प्राप्नुहि जीवनीं त्वं; न चेदिन्द्रः कचरूपी त्वमद्य

MN DUTT: 01-076-048

शुक्र उवाच संसिद्धरूपोऽसि बृहस्पतेः सुत यत् त्वां भक्तं भजते देवयानी
विद्यामिमां प्राप्नुहि जीविनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य

M. N. Dutt: Shukra said: O son of Brihaspati, you are crowned with success, when Devayani adores you so much. If you are not Indra in the guise of Kacha, today, accept, I give you the science of reviving life.

BORI CE: 01-071-047

न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात्
ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि

MN DUTT: 01-076-049

न निवर्तेत् पुनर्जीवन् कश्चिदन्यो ममोदरात्
ब्राह्मणं वर्जयित्वैकं तस्माद् विद्यामवाप्नुहि

M. N. Dutt: come None can out alive from my stomach. A Brahmana, however, must not be killed. Therefore, accept the knowledge I teach you.

BORI CE: 01-071-048

पुत्रो भूत्वा भावय भावितो मा;मस्माद्देहादुपनिष्क्रम्य तात
समीक्षेथा धर्मवतीमवेक्षां; गुरोः सकाशात्प्राप्य विद्यां सविद्यः

MN DUTT: 01-076-050

मस्मद्देहादुपनिष्क्रम्य तात
समीक्षेथा धर्मवतीमवेक्षा गुरोः सकाशात् प्राण्य विद्यां सविद्यः

M. N. Dutt: Come to life again as my son. Possessed of the knowledge I teach you and being again revived by me, O child, take care that you act with gratitude when you come out of my stomach.

BORI CE: 01-071-049

वैशंपायन उवाच
गुरोः सकाशात्समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः
कचोऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्यामिवेन्दुः

MN DUTT: 01-076-051

वैशम्पायन उवाच गुरोः सकाशात् समवाप्य विद्यां भित्त्वा कुक्षि निर्विचक्राम विप्रः
कचोऽभिरूपस्तत्क्षणाद् ब्राह्मणस्य शुकात्यये पौर्णमास्यामिवेन्दुः

M. N. Dutt: Vaishampayana said : Receiving the knowledge (of reviving life) from his preceptor, the handsome Kacha ripped open the stomach (of Shukra) and came out like the moon on the evening of the full-moon night.

BORI CE: 01-071-050

दृष्ट्वा च तं पतितं ब्रह्मराशि;मुत्थापयामास मृतं कचोऽपि
विद्यां सिद्धां तामवाप्याभिवाद्य; ततः कचस्तं गुरुमित्युवाच

MN DUTT: 01-076-052

मुत्थापयामास मृतं कचोऽपि
विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच

M. N. Dutt: Seeing the remains of his preceptor lying like a heap of ascetic virtues and learning, Kacha revived him with the knowledge he had received. He then spoke to the preceptor thus-

Corresponding verse not found in BORI CE

MN DUTT: 01-076-053

यः श्रोत्रयोरमृतं संनिषिञ्चेद् विद्यामविद्यस्य यथा ममायम्
तं मन्येऽहं पितरं मातरं च तस्मै न दुह्येत् कृतमस्य जानन्

M. N. Dutt: “I regard him, who pours the Ambrosia of knowledge into one's ears, as you have done to me who was devoid of knowledge, both as my father and as my mother. He who has gratitude can never injure his preceptor.

BORI CE: 01-071-051

ऋतस्य दातारमनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम्
ये नाद्रियन्ते गुरुमर्चनीयं; पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान्

MN DUTT: 01-076-054

ऋतस्य दातारमनुत्तमस्य निधिं निधीनामपिलब्धविद्याः
ये नाद्रियन्ते गुरुमर्चनीयं पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः

M. N. Dutt: Those that, having acquired knowledge, injure their preceptor who is an object of adoration, who is the giver of knowledge and who is the most precious of all precious objects on earth, become hated on earth and finally go to the regions of the sinful.

BORI CE: 01-071-052

वैशंपायन उवाच
सुरापानाद्वञ्चनां प्रापयित्वा; संज्ञानाशं चैव तथातिघोरम्
दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन

MN DUTT: 01-076-055

वैशम्पायन उवाच सुरापानाद् वञ्चनां प्राप्य विद्वान् संज्ञानाशं चैव महातिघोरम्
दृष्ट्वा कचं चापि तथाभिरूपं पीतं तदा सुरया मोहितेन
स्तदोशना विप्रहितं चिकीर्षुः
सुरापानं प्रति संजातमन्युः काव्यः स्वयं वाक्यमिदं जगाद

M. N. Dutt: Vaishampayana said : Having been deceived while under the influence of wine and remembering the terrible consequences of drink and the total loss of consciousness, the result of it and seeing before him the handsome Kacha whom he had drink with the wine while intoxicated, (the learned Shukra), with the wish of effecting a reform in the manner of the Brahmanas, rose from the ground in anger and spoke thus-

BORI CE: 01-071-053

समन्युरुत्थाय महानुभाव;स्तदोशना विप्रहितं चिकीर्षुः
काव्यः स्वयं वाक्यमिदं जगाद; सुरापानं प्रति वै जातशङ्कः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-071-054

यो ब्राह्मणोऽद्य प्रभृतीह कश्चि;न्मोहात्सुरां पास्यति मन्दबुद्धिः
अपेतधर्मो ब्रह्महा चैव स स्या;दस्मिँल्लोके गर्हितः स्यात्परे च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-076-056

न्मोहात् सुरां पास्यति मन्दबुद्धिः
दस्मिल्लोके गर्हितः स्यात् परे च

M. N. Dutt: "That wretched Brahmana, who being unable to resist the temptation, will drink liquor from this day, shall be considered as to have committed the sin of slaying a Brahmana and he shall be hated both in this and in the other world."

BORI CE: 01-071-055

मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके
सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश्चोपशृण्वन्तु सर्वे

MN DUTT: 01-076-057

मया चैतां विप्रधर्मोक्तिसीमां मर्यादां वै स्थापितां सर्वलोके
सन्तो विप्राः शुश्रुवांसो गुरूणां देवा लोकाश्चोपशृण्वन्तु सर्वे
६८

M. N. Dutt: I set this limit to the conduct of the Brahmanas everywhere. Let this (my solemn words) be heard by the honest men, by the Brahmanas, by the celestials and by those who regard their superiors."

BORI CE: 01-071-056

इतीदमुक्त्वा स महानुभाव;स्तपोनिधीनां निधिरप्रमेयः
तान्दानवान्दैवविमूढबुद्धी;निदं समाहूय वचोऽभ्युवाच

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-076-058

स्तपोनिधीनां निधिरप्रमेयः
निदं समाहूय वचोऽभ्युवाच

M. N. Dutt: Having said this, the illustrious Rishi, the ascetic of ascetics, summoned the Danavas who had been deprived of their good sense by Fate. He then told them.

BORI CE: 01-071-057

आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे
संजीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः

MN DUTT: 01-076-059

आचक्षे वो दानवा बालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे
संजीविनीं प्राप्य विद्यां महात्मा तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः

M. N. Dutt: "O foolish Danavas, know that Kacha had obtained his wish. He will henceforth dwelt with me. Having obtained the knowledge of Sanjivini, that illustrious Brahmana has become as powerful as Brahma himself."

Corresponding verse not found in BORI CE

MN DUTT: 01-076-060

एतावदुक्त्वा वचनं विरराम स भार्गवः
दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम्

M. N. Dutt: Having said this much, Bhargava (Shukra) stopped. The Danavas, being astonished, went away to their homes.

BORI CE: 01-071-058

गुरोरुष्य सकाशे तु दश वर्षशतानि सः
अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम्

MN DUTT: 01-076-061

गुरोरुष्य सकाशे तु दशवर्षशतानि सः
अनुज्ञात: कचो गन्तुमियेष त्रिदशालयम्

M. N. Dutt: Kacha, after having lived with his preceptor for full one thousand years, prepared to go to the land of the celestials with the permission of his preceptor.

Home | About | Back to Book 01 Contents | ← Chapter 70 | Chapter 72 →