Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 073

BORI CE: 01-073-001

वैशंपायन उवाच
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः
कचादधीत्य तां विद्यां कृतार्था भरतर्षभ

MN DUTT: 01-078-001

वैशम्पायन उवाच कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः
कचादधीत्य तां विद्यां कृतार्था भरतर्षभ

M. N. Dutt: Vaishampayana said: O best of the Bharata race, the dwellers of heaven were exceedingly glad to get back Kacha who had learnt the knowledge (of Sanjivini). The celestial then learnt the Sanjivini from Kacha and considered their object achieved.

BORI CE: 01-073-002

सर्व एव समागम्य शतक्रतुमथाब्रुवन्
कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर

MN DUTT: 01-078-002

सर्व एव समागम्य शतक्रुतमथाब्रुवन्
कालस्ते विक्रमस्याद्य जहि शत्रून् पुरन्दर

M. N. Dutt: They all assembled together and thus spoke to Indra. “O Indra, the time has come to show your prowess. Kill your enemies."

BORI CE: 01-073-003

एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा
तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः

MN DUTT: 01-078-003

एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा
तथेत्युक्त्वा प्रचक्राम सोऽपश्यत वने स्त्रियः

M. N. Dutt: Having been thus addressed, Indra said “Be it so." He then, accompanied by the celestials set out. He saw many damsels in the forest.

BORI CE: 01-073-004

क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे
वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत्

MN DUTT: 01-078-004

क्रीडन्तीनां त कन्यानां वने चैत्ररथोपमे
वायुभूत: स वस्त्राणि सर्वाण्येव व्यमिश्रयत्

M. N. Dutt: The maidens were sporting in a lake in the wood which was like that of Chitraratha. Changing himself into wind, he (Indra) mixed up their clothes.

BORI CE: 01-073-005

ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा
वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः

BORI CE: 01-073-006

तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा
व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः

MN DUTT: 01-078-005

ततो जलात् समुत्तीर्य कन्यास्ताः सहितास्तदा
वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः
तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा
व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः

M. N. Dutt: The maidens, after rising from the water all together, put on the clothes which each got near her from the mixed up heap. The cloth of Devayani was thus taken up and worn by Sharmishtha, the daughter of king Vrishaparva, not knowing that it belonged to others.

BORI CE: 01-073-007

ततस्तयोर्मिथस्तत्र विरोधः समजायत
देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते

MN DUTT: 01-078-006

ततस्तयोमिथस्तत्र विरोधः समजायत
देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते

M. N. Dutt: O great king, a dispute, thereupon, arose between Devayani and Sharmishtha.

BORI CE: 01-073-008

देवयान्युवाच
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि
समुदाचारहीनाया न ते श्रेयो भविष्यति

MN DUTT: 01-078-007

देवयान्युवाच कस्माद् गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि
समुदाचारहीनाया न ते साधु भविष्यति

M. N. Dutt: Devayani said : O daughter of the Asura, how do you dare take my cloth, being my pupil. Destitute of good conduct, nothing good can come to you.

BORI CE: 01-073-009

शर्मिष्ठोवाच
आसीनं च शयानं च पिता ते पितरं मम
स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत्

MN DUTT: 01-078-008

शर्मिष्ठोवाच आसीनं च शयानं च पिता ते पितरं मम
स्तौति वन्दीव चाभीक्ष्णं नीचैः स्थित्वा विनीतवत्

M. N. Dutt: Sharmishtha said : Whether my father is sitting or lying your father, occupying a lower seat and casting his eyes downwards, adores him like a Vandi (a chanter of praises.)

BORI CE: 01-073-010

याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः

BORI CE: 01-073-011

अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि
लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम्

MN DUTT: 01-078-009

याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः
आदुन्वस्व विदुन्वस्व दुह्य कुष्यस्व याचकि
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि
लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम्

M. N. Dutt: You are the daughter of a man who begs and I am the daughter of one who bestows alms. your father chants praises of others and my father's praises are chanted. Your father lives on alms, my father bestows them. O beggar's girl, you are free to strike your breast, to use harsh words, to vow enmity to me and to give way to your wrath. O beggarly woman, you weep in vain. You cannot harm me, though I can harm you. You desire to quarrel with me, but I do not at all consider you as my equal.

BORI CE: 01-073-012

वैशंपायन उवाच
समुच्छ्रयं देवयानीं गतां सक्तां च वाससि
शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत्

BORI CE: 01-073-013

हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया
अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा

BORI CE: 01-073-014

अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः
श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः

BORI CE: 01-073-015

स नाहुषः प्रेक्षमाण उदपानं गतोदकम्
ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव

BORI CE: 01-073-016

तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम्
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना

MN DUTT: 01-078-010

वैशम्पायन उवाच समुच्छ्रयं देवयानीं गतां सक्तां च वाससि
शर्मिष्ठा प्राक्षिपत् कूपे ततः स्वपुरमागमत्
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया
अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा
अथ तं देशमभ्यागाद् ययातिर्नहुषात्मजः

MN DUTT: 01-078-011

श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः
स नाहुषः प्रेक्षमाण उदपानं गतोदकम्

MN DUTT: 01-078-012

ददर्श राजा तां तत्र कन्यामग्निशिखामिव
तामपृच्छत् स दृष्ट्वैव कन्याममरवर्णिनीम्

MN DUTT: 01-078-013

सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला

M. N. Dutt: Vaishampayana said : Having heard this, Devayani became very angry and she began to tear her cloth. But Sharmishtha, throwing her into a well, went away to her home. The wicked Sharmishtha thought her to be dead and went home in a wrathful mood. When she went away, the son of Nahusha, Yayati came to that place; he was after deer. The pair of horses in his car were fatigued and he himself was thirsty. That son of Nahusha (Yayati) saw a well in which there was no water. There (in that well) the king saw a maiden as effulgent as fire. Seeing her within the well, the illustrious king addressed that girl who was as beautiful as a celestial maiden. Thai best of kings, pacifying her with sweet words said, O fair lady, O lady with bright nails, as burnished copper and with earrings of celestial gems, who are you?

BORI CE: 01-073-017

का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-073-018

कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते
दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे

MN DUTT: 01-078-014

दीर्घ ध्यायसि चात्यर्थं कस्माच्छोचसि चातुरा
कथं च पतितास्यस्मिन् कूपे वीरुत्तृणावृते
दुहिता चैव कस्य त्वं वद सत्यं सुमध्यमे

M. N. Dutt: Why are you in such anxiety? Why are you weeping in distress? How have you fallen into this well covered with long grass and creepers? O beauty of slender-waist, tell me truly, whose daughter are you?

BORI CE: 01-073-019

देवयान्युवाच
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया
तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते

MN DUTT: 01-078-015

देवयान्युवाच योऽसौ देवैर्हतान् दैत्यानुत्थापयति विद्यया
तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते

M. N. Dutt: Devayani said : I am the daughter of Shukra who revives the Asuras, killed by the celestial. He knows not what has befallen me.

BORI CE: 01-073-020

एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः

BORI CE: 01-073-021

जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम्
तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि

MN DUTT: 01-078-016

एष मे दक्षिणो राजन् पाणिस्ताननखाङ्गुलिः
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः
जानामि त्वां हि संशान्तं वीर्यवन्तं यशस्विनम्
तस्मान्मां पतितामस्मात् कूपादुद्धर्तुमर्हसि

M. N. Dutt: O king, this is my right hand with nails as bright as the burnished copper. You are nobly born, I ask you, take my hand and raise me up. I know, you are very gentle, very powerful and greatly famous. You should raise me up from this well.

BORI CE: 01-073-022

वैशंपायन उवाच
तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः
गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात्

BORI CE: 01-073-023

उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः
आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ

MN DUTT: 01-078-017

वैशम्पायन उवाच तामथो ब्राह्मणी राजा विज्ञाय नहुषात्मजः
गृहीत्वा दक्षिणे पाणावुजहार ततोऽवटात्
उद्धृत्य चैनां तरसा तस्मात् कूपान्नराधिपः
आमन्त्रयित्वा सुश्रोणी ययाति स्वपुरं ययौ
गते तु नाहुषे तस्मिन् देवयान्यप्यनिन्दिता
उवाच शोकसंतप्ता घूर्णिकामागतां पुरः

M. N. Dutt: Vaishampayana said : The son of Nahusha, king (Yayati) having learnt that she was the daughter of a Brahmana, took hold of her right hand and raised her up from that well. The king, after speedily raising her from the well and speaking sweet and courteous words to that beauty of tapering thighs, went away to his own capital. After the departure of the son of Nahusha (Yayati), the faultless featured Devayani spoke in sorrow to Ghurnika who came there.

BORI CE: 01-073-024

देवयान्युवाच
त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः
नेदानीं हि प्रवक्ष्यामि नगरं वृषपर्वणः

MN DUTT: 01-078-018

देवयान्युवाच त्वरितं घूर्णिके गच्छ शीघ्रमाचक्ष्व मे पितुः
नेदानीं सम्प्रवेक्ष्यामि नगरं वृषपर्वणः

M. N. Dutt: Devayani said : O Ghurnika, go speedily to my father and tell him as soon as possible all that had happened. I shall not enter the city of Vrishaparva.

BORI CE: 01-073-025

वैशंपायन उवाच
सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम्
दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना

BORI CE: 01-073-026

आचक्षे ते महाप्राज्ञ देवयानी वने हता
शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः

BORI CE: 01-073-027

श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम्
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने

BORI CE: 01-073-028

दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने
बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत्

BORI CE: 01-073-029

आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः
मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता

MN DUTT: 01-078-019

वैशम्पायन उवाच सा तत्र त्वरितं गत्वा घूर्णिकासुरमन्दिरम्
दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना
आचचक्षे महाप्राज्ञं देवयानी वने हताम्
शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम्
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने
बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत्
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः
मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता

M. N. Dutt: Vaishampayana said: Ghurnika speedily went to the palace of the Asura (chief). Finding the son of Kavi (Shukra), she spoke to his thus, her perception having been dimmed by anger. “O great Brahmana, O illustrious man, I tell you, Devayani had been ill-used by Sharmishtha, the daughter of Vrishaparva. Having heard that his daughter had been ill-used by Sharmishtha, he soon went to search for her with a heavy heart. And when he found her in the forest, the son of Kavi embraced her with affection and spoke to her with his voice choked with grief. “The weal and woe that befall on people is always due to their own faults. You had some fault, I am sure, which has been thus expiated."

BORI CE: 01-073-030

देवयान्युवाच
निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम
शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः
सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः

BORI CE: 01-073-031

एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम्

BORI CE: 01-073-032

स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः

MN DUTT: 01-078-020

देवयान्युवाच निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम
शर्मिष्ठया यदुक्तास्मि दुहिता वृषपर्वणः
सत्यं किलैतत् सा प्राह दैत्यानामसि गायनः
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम्
स्तुवतो दुहिता नित्यं याचत: प्रतिगृह्णतः
अहं तु स्तूयमानस्य ददतोऽप्रतिगृह्णतः

M. N. Dutt: Devayani said: Be it punishment of my fault or not (O father), hear all that the daughter of Vrishaparva, Sharmishtha, had said to me. She has said, (I say) truly, that you are a Bandi (hired chanter) of the Asura king. Even thus did Sharmishtha, the daughter of Vrishaparva, speak. These cruel and piercing words, with her eyes red (with anger). (She said), “You are the daughter of one who always chants the praise of others for hire and who always asks for charity.

BORI CE: 01-073-033

इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः
क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः

MN DUTT: 01-078-021

इदं मामाह शर्मिष्ठा दुहिता वृषपर्वणः
क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः

M. N. Dutt: And who accepts alms, whereas I am the daughter of one who is the adored of all, who gives alms and never receives and gift from any body.” Thus again and again spoke to me Sharmishtha, the daughter of Vrishaparva, full of pride, her eyes red in anger.

BORI CE: 01-073-034

यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः
प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया

MN DUTT: 01-078-022

यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः
प्रसादयिष्ये शर्मिष्ठामित्युक्ता तु सखी मया

M. N. Dutt: O father, if I am really the daughter of a hired chanter of others' praises and of one who accepts alms, I must adore her in the hope of getting her favour. I have already told this to her.

BORI CE: 01-073-035

शुक्र उवाच
स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः
अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि

MN DUTT: 01-078-023

शुक्र उवाच स्तुवतो दुहिता न त्वं याचतः प्रतिगृह्णतः
अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि

M. N. Dutt: Shukra said: O Devayani, you are not the daughter of a hired chanter of praises, nor that of one who asks for alms and receives them. You are the daughter of one who is adored by all and who adores none.

BORI CE: 01-073-036

वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम

MN DUTT: 01-078-024

वृषपर्वैव तद् वेद शक्रो राजा च नाहुषः
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम

M. N. Dutt: Vrishaparva and Indra and king Yayati, (all) know my strength to be inconceivable like Brahma and unapproachable God.

Corresponding verse not found in BORI CE

MN DUTT: 01-078-025

यच किंचित् सर्वगतं भूमौ वा यदि वा दिवि
तस्याहमीश्वरो नित्यं तुष्टेनोक्तः स्वयम्भुवा

M. N. Dutt: The Self created (Brahma) himself, being pleased with me said that I was the lord of that which was in all things on earth or in heaven.

Corresponding verse not found in BORI CE

MN DUTT: 01-078-026

अहं जलं विमुञ्चामि प्रजानां हितकाम्यया
पुष्णाम्योषधयः सर्वा इति सत्यं ब्रवीमि ते

M. N. Dutt: I tell you truly, that it is I who pour rain for the good of all and nourish the annual plants that sustain all living creatures.

Corresponding verse not found in BORI CE

MN DUTT: 01-078-027

वैशम्पायन उवाच एवं विषादमापन्नां मन्युना सम्प्रपीडिताम्
वचनैर्मधुरैः श्लक्ष्णैः सान्त्वयामास तां पिता

M. N. Dutt: Vaishampayana said : It was thus with such sweet and sensible words, the father tried to pacify his angry and sorrowful daughter.

Home | About | Back to Book 01 Contents | ← Chapter 72 | Chapter 74 →