Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 074

BORI CE: 01-074-001

शुक्र उवाच
यः परेषां नरो नित्यमतिवादांस्तितिक्षति
देवयानि विजानीहि तेन सर्वमिदं जितम्

BORI CE: 01-074-002

यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते

MN DUTT: 01-079-001

शुक्र उवाच यः परेषां नरो नित्यमतिवादांस्तितिक्षते
देवयानि विजानीहि तेन सर्वमिदं जितम्
उच्यते
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते

M. N. Dutt: Shukra said: O Devayani, know that the man who does not regard the evil words of others, conquers every thing. The wise men call him a true charioteer who holds tightly the reins of his horses. He is a true man who subdues his rising anger.

BORI CE: 01-074-003

यः समुत्पतितं क्रोधमक्रोधेन निरस्यति
देवयानि विजानीहि तेन सर्वमिदं जितम्

MN DUTT: 01-079-002

यः समुत्पतितं क्रोधमक्रोधेन निरस्यति
देवयानि विजानीहि तेन सर्वमिदं जितम्

M. N. Dutt: O Devayani, know that he who subdues the rising anger by his feeling of non-anger, conquers everything on earth.

BORI CE: 01-074-004

यः समुत्पतितं क्रोधं क्षमयेह निरस्यति
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते

MN DUTT: 01-079-003

यः समुत्पतितं क्रोधं क्षमयेह निरस्यति

M. N. Dutt: He who subdues his rising anger by forgiveness like the casting off the slough of a snake is called a true man.

BORI CE: 01-074-005

यः संधारयते मन्युं योऽतिवादांस्तितिक्षति
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम्

MN DUTT: 01-079-004

यः संधारयते मन्यु योऽतिवादांस्तितिक्षते
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम्

M. N. Dutt: He who subdues his anger, he who does not regard the bad words of others, he who is not angry even when there is a cause, certainly acquires the four objects for which we live (namely Dharma, Artha, Kama and Moksha.)

BORI CE: 01-074-006

यो यजेदपरिश्रान्तो मासि मासि शतं समाः
न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः

MN DUTT: 01-079-005

यो यजेदपरिश्रान्तो मासि मासि शतं समाः
न क्रुद्धेयद् यश्च सर्वस्य तयोरक्रोधनोऽधिकः

M. N. Dutt: Between the two men, one performing sacrifices continually every month for one hundred years and one who does not feel any anger, the man who does not feel any anger is the greater man.

BORI CE: 01-074-007

यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः
न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम्

MN DUTT: 01-079-006

यत् कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः
न तत् प्राज्ञोऽनुकुर्वीत न विदुस्ते बलाबलम्

M. N. Dutt: Boys and girls, who are incapable of distinguishing between right and wrong, quarrel among one another. The wise never imitate them.

BORI CE: 01-074-008

देवयान्युवाच
वेदाहं तात बालापि धर्माणां यदिहान्तरम्
अक्रोधे चातिवादे च वेद चापि बलाबलम्

MN DUTT: 01-079-007

देवयान्युवाच वेदाहं तात बालापि धर्माणां यदिहान्तरम्
अक्रोधे चातिवादे च वेद चापि बलाबलम्

M. N. Dutt: the power Devayani said: O father, I know, though I am a girl, what are duties and virtues. I also know the difference between anger and forgiveness and of each.

BORI CE: 01-074-009

शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता
तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते

MN DUTT: 01-079-008

शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषता
तस्मात् संकीर्णवृत्तेषु वासो मम न रोचते

M. N. Dutt: But when a pupil behaves disrespectfully towards his tutor, he should never be forgiven by the preceptor, if he wants to benefit him. Therefore, I do not desire to live in a country where the people are so bad.

BORI CE: 01-074-010

पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च
न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु

MN DUTT: 01-079-009

पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च
न तेषु निवसेत् प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु

M. N. Dutt: The wise man who desire the good of all, should not live among men who are sinfully inclined and she always speak ill of men of high birth and good behaviour.

BORI CE: 01-074-011

ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते

MN DUTT: 01-079-010

ये त्वेनपभिजानन्ति वृत्तेनाभिजनेन वा
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते

M. N. Dutt: It is said to be the best place to live where high birth and good conduct are known and respected and where men know our birth and behaviour.

Corresponding verse not found in BORI CE

MN DUTT: 01-079-011

वाग् दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः
मम मनाति हृदयमग्निकाम इवारणिम्

M. N. Dutt: The cruel words of the daughter of Vrishaparva burn my heart, as men, desirous of kindling a fire, burn the dry woods.

BORI CE: 01-074-012

वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः
न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु
यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते

MN DUTT: 01-079-011

वाग् दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः
मम मनाति हृदयमग्निकाम इवारणिम्

MN DUTT: 01-079-012

यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते
मरणं शोभनं तस्य इति विद्वज्जना विदुः

M. N. Dutt: The cruel words of the daughter of Vrishaparva burn my heart, as men, desirous of kindling a fire, burn the dry woods. I think nothing is more painful in the three worlds than to adore one's enemies, who are blessed with good fortune, whereas he possesses none. The learned men have said that death would be preferable to such a man.

Home | About | Back to Book 01 Contents | ← Chapter 73 | Chapter 75 →