Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 078

BORI CE: 01-078-001

वैशंपायन उवाच
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता
चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत

MN DUTT: 01-083-001

वैशम्पायन उवाच श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता
चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत
अभिगम्य च शर्मिष्ठा देवयान्यब्रवीदिदम्

M. N. Dutt: Vaishampayana said : O descendant of the Bharata race, when Devayani heard of the birth of this boy, she ! became very sorry and Sharmishtha became an object of her sad reflections. Going to Sharmishtha, Devayani thus spoke to her.

BORI CE: 01-078-002

अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम्
किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया

MN DUTT: 01-083-002

देवयान्युवाच किमिदं वृजिनं सुभ्र कृतं वै कामलुब्धया

M. N. Dutt: Devayani said: O girl of fair-eye-brows, what sin is this you have committed out of lust!

BORI CE: 01-078-003

शर्मिष्ठोवाच
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः
स मया वरदः कामं याचितो धर्मसंहितम्

MN DUTT: 01-083-003

शर्मिष्ठोवाच ऋषिरभ्यागतः कश्चिद् धर्मात्मा वेदपारगः
स मया वरदः कामं याचितो धर्मसंहितम्

M. N. Dutt: Sharmishtha said: A Rishi of virtuous mind, learned in the Vedas, came to me. He was capable of granting boons and he was solicited by me to grant my wishes based on virtue.

BORI CE: 01-078-004

नाहमन्यायतः काममाचरामि शुचिस्मिते
तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते

MN DUTT: 01-083-004

नाहमन्यायत: काममाचरामि शुचिस्मिते
तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते

M. N. Dutt: O lady of sweet smiles, I would never seek the fulfillment of my desires by sinful means. I tell you truly, this child was begotten by a Rishi.

BORI CE: 01-078-005

देवयान्युवाच
शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः
गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम्

MN DUTT: 01-083-005

देवयान्युवाच शोभनं भीरु यद्येवमथ स ज्ञायते द्विजः
गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम्

M. N. Dutt: Devayani said: O timid maiden, it is all right if that is the case. If you know the lineage, the name and the family of that Brahmana, tell me I wish to hear them. my

BORI CE: 01-078-006

शर्मिष्ठोवाच
ओजसा तेजसा चैव दीप्यमानं रविं यथा
तं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते

MN DUTT: 01-083-006

शर्मिष्ठोवाच तपसा तेजसा चैव दीप्यमानं यथा रविम्
तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचिस्पिते

M. N. Dutt: Sharmishtha said : O lady of sweet smiles, that Rishi was as effulgent in asceticism and energy as the sun. Seeing him, I had no power of making these enquiries.

BORI CE: 01-078-007

देवयान्युवाच
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम
अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात्

MN DUTT: 01-083-007

देवयान्युवाच यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम
अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच वै द्विजात्

M. N. Dutt: Devayani said : O Sharmishtha, If this be true, if you have received this your son from such a great Brahmana, I have then no cause for anger.

BORI CE: 01-078-008

वैशंपायन उवाच
अन्योन्यमेवमुक्त्वा च संप्रहस्य च ते मिथः
जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी

MN DUTT: 01-083-008

वैशम्पायन उवाच अन्योन्यमेवमुक्त्वा तु सम्प्रहस्य च ते मिथः
जगाम भार्गवी वेश्म तथ्यमित्यवजग्मुषी

M. N. Dutt: Vaishampayana said: They talked and laughed with each other and then they separated, (Devayani) the daughter of the Bhrigu race going to her mansion and believing what Sharmishtha told her.

BORI CE: 01-078-009

ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः
यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ

MN DUTT: 01-083-009

ययातिर्देवयान्यां तु पुत्रावजनयनृपः
यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ

M. N. Dutt: O king, Yayati begot on Devayani two more sons (namely) Yadu and Turvasu, who were like Indra and Vishnu.

BORI CE: 01-078-010

तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी
द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत्

MN DUTT: 01-083-010

तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी
दुह्यं चानुं च पूरुं च त्रीन् कुमारानजीजनत्

M. N. Dutt: The daughter of Vrishaparva, Sharmishtha, by that royal sage gave birth to three sons in all, namely Druhyu, Anu and Puru.

BORI CE: 01-078-011

ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता
ययातिसहिता राजन्निर्जगाम महावनम्

MN DUTT: 01-083-011

ततः काले तु कस्मिंश्चिद् देवयानी शुचिस्मिता
ययातिसहिता राजञ्जगाम रहितं वनम्

M. N. Dutt: O king, one day Devayani of sweet smiles went with Yayati into a solitary part of the royal park.

BORI CE: 01-078-012

ददर्श च तदा तत्र कुमारान्देवरूपिणः
क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत्

MN DUTT: 01-083-012

ददर्श च तदा तत्र कुमारान् देवरूपिणः
कुमारान् पर्यपृच्छता क्रीडमानान् सुविश्रब्धान् विस्मिता चेदमब्रवीत्

M. N. Dutt: There she saw three children of celestial beauty, playing with perfect ease. She was surprised and thus spoke to the king.

BORI CE: 01-078-013

कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः
वर्चसा रूपतश्चैव सदृशा मे मतास्तव

MN DUTT: 01-083-013

देवयान्युवाच कस्यैते दारका राजन् देवपुत्रोपमाः शुभाः
वर्चसा रूपतश्चैव सदृशा मे मतास्तव

M. N. Dutt: Devayani said : O king, whose children are these, so handsome, so like the children of the celestial? They are exactly like you in splendour and beauty.

BORI CE: 01-078-014

एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत
किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता
विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-083-014

M. N. Dutt: Vaishampayana said : Having asked the king, she asked the children.

Corresponding verse not found in BORI CE

MN DUTT: 01-083-015

देवयान्युवाच किं नामधेयं वंशो व: पुत्रकाः कश्च वः पिता
प्रब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम्

M. N. Dutt: Devayani said : O children, what if your lineage! Who is your father? Answer me truly. I desire to know all.

BORI CE: 01-078-015

तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम्
शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः

MN DUTT: 01-083-016

तेऽदर्शयन् प्रदेशिन्या तमेव नृपसत्तमम्
शर्मिष्ठा मातरं चैव तथाऽऽचख्युश्च दारकाः

M. N. Dutt: The children then pointed to the king with their fingers and said that Sharmishtha was their mother.

BORI CE: 01-078-016

इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः
नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः

MN DUTT: 01-083-017

वैशम्पायन उवाच इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः
नाभ्यनन्दत तान् राजा देवयान्यास्तदान्तिके

M. N. Dutt: Vaishampayana said : Having said this, they came to the king to clasp his knees. But the king dared not caress them before Devayani.

Corresponding verse not found in BORI CE

MN DUTT: 01-083-018

रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः
श्रुत्वा तु तेषां बालानां सव्रीड इव पार्थिवः

M. N. Dutt: The boys wept in grief and they left the place, going towards their mother. The king became very much abashed of this conduct of the boys.

BORI CE: 01-078-017

दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति
बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत्

MN DUTT: 01-083-019

दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति
बुद्ध्वा च तत्त्वं सा देवी शर्मिष्ठामिदमब्रवीत्

M. N. Dutt: Seeing the affection of the boys towards the king, (Devayani) understood all. All the addressed Sharmishtha thus :

BORI CE: 01-078-018

मदधीना सती कस्मादकार्षीर्विप्रियं मम
तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम्

MN DUTT: 01-083-020

देवयान्युवाच मदधीना सती कस्मादकार्षीविप्रियं मम
तमेवासुरधर्मं त्वमास्थिता न बिभेषि मे

M. N. Dutt: Devayani said : How have you dared to do me an injury, dependant as you are on me? Do you not fear to have recourse once more to your Asura conduct?

BORI CE: 01-078-019

शर्मिष्ठोवाच
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते

MN DUTT: 01-083-021

शर्मिष्ठोवाच यदुक्तमृषिरित्येव तत् सत्यं चारुहासिनि
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते

M. N. Dutt: Sharmishtha said: O lady of sweet smiles! all that I told you about the Rishi is quite true. My acts were according to the precepts of virtue and right.

BORI CE: 01-078-020

यदा त्वया वृतो राजा वृत एव तदा मया
सखीभर्ता हि धर्मेण भर्ता भवति शोभने

BORI CE: 01-078-021

पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी
त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत्

MN DUTT: 01-083-022

यदा त्वया वृतो भर्ता वृत एव तदा मया
सखीभर्ता हि धर्मेण भर्ता भवति शोभने
पूज्यासि मम मान्या च ज्येष्ठा च ब्राह्मणी ह्यसि
त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत्

M. N. Dutt: Therefore, I am not afraid of you. When you chose the king as your husband, I too did the same. O beautiful lady, a friend's husband is one's own husband according to the precept of religion. You are a daughter of a Brahmana and therefore you deserve my greatest worship and regard. Do you no know that this royal sage (Yayati) is the object of greater esteem to me?

BORI CE: 01-078-022

वैशंपायन उवाच
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम्
राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया

MN DUTT: 01-083-023

वैशम्पायन उवाच श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम्
राजन् नाघेह वत्स्यामि विप्रियं मे कृतं त्वया

M. N. Dutt: Vaishampayana said : Having heard these words, Devayani said, "O king, you have wronged me, I will not live here any longer."

BORI CE: 01-078-023

सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम्
त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा

MN DUTT: 01-083-024

सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम्
तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा

M. N. Dutt: Having said this, she with tearful eyes quickly rose to go away to her father. And the king was grieved to see her thus angry.

BORI CE: 01-078-024

अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः
न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना

MN DUTT: 01-083-025

अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन् नृपः
न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना

M. N. Dutt: He became very much alarmed; and he followed her, trying to appease her wrath. But she did not return. Her eyes were red in anger.

BORI CE: 01-078-025

अविब्रुवन्ती किंचित्तु राजानं चारुलोचना
अचिरादिव संप्राप्ता काव्यस्योशनसोऽन्तिकम्

MN DUTT: 01-083-026

आविब्रुवन्ती किंचित् सा राजानं साश्रुलोचना
अचिरादेव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम्

M. N. Dutt: She did not speak a word to the king, but she, with her eyes full of tears, soon reached her father, Ushanas, the son of Kavi.

BORI CE: 01-078-026

सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता
अनन्तरं ययातिस्तु पूजयामास भार्गवम्

MN DUTT: 01-083-027

सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता
अनन्तरं ययातिस्तु पूजयामास भार्गवम्

M. N. Dutt: Seeing her father, she made to him due salutation and stood before him. Yayati also came immediately after her and he saluted and worshipped the son of Bhrigu.

BORI CE: 01-078-027

देवयान्युवाच
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्
शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः

MN DUTT: 01-083-028

देवयान्युवाच अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्
शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः

M. N. Dutt: Devayani said: O father, virtue has been defeated by vice. The low have risen and the high have fallen. I have been insulted by the daughter of Vrishaparva.

BORI CE: 01-078-028

त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना
दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते

MN DUTT: 01-083-029

त्रयोस्यां जनिताः पुत्रा राज्ञानेन ययातिना
दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते

M. N. Dutt: Three sons have been begotten on her by this king Yayati. O father, unfortunate am I! I have got only two sons.

BORI CE: 01-078-029

धर्मज्ञ इति विख्यात एष राजा भृगूद्वह
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते

MN DUTT: 01-083-030

धर्मज्ञ इति विख्यात एष राजा भृगूद्वह
अतिक्रान्तश्च मर्यादां काव्यैतत् कथयामि ते

M. N. Dutt: O son of Bhrigu, this king is renowned for his knowledge in religion and virtue. But, O son of Kavi, I tell you, he has fallen from the path of virtue.

BORI CE: 01-078-030

शुक्र उवाच
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम्
तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया

MN DUTT: 01-083-031

शुक्र उवाच धर्मज्ञः सन् महाराज योऽधर्ममकृथाः प्रियम्
तस्माजरा त्वामचिराद् धर्षयिष्यति दुर्जया

M. N. Dutt: Shukra said: ( king, as you have made vice your favourite pursuit, though well-acquainted with the precepts of virtue, terrible decrepitude will overtake you.

BORI CE: 01-078-031

ययातिरुवाच
ऋतुं वै याचमानाया भगवन्नान्यचेतसा
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया

BORI CE: 01-078-032

ऋतुं वै याचमानाया न ददाति पुमान्वृतः
भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः

BORI CE: 01-078-033

अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः
नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः

MN DUTT: 01-083-032

ययातिरुवाच ऋतुं वै याचमानाया भगवन् नान्यचेतसा
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत् कृतं मया
ऋतुं वै याचमानाया न ददाति पुमानृतुम्
भ्रूणहेत्युच्यते ब्रह्मन् स इह ब्रह्मवादिभिः
अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः
नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः

M. N. Dutt: Yayati said: Adorable Rishi, I was solicited by the daughter of the Danava king to make her season fruitful. I did grant her prayer from a sense of virtue. O Rishi, men learned in the Vedas say that he, who does not grant the prayer of a woman in season, commits the sin of killing an embryo. He, who, being solicited in secret by a woman full of desire and in season, does not grant her wishes, loses virtue. The learned say that he becomes a killer of embryo.

BORI CE: 01-078-034

इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह
अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान्

MN DUTT: 01-083-033

इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह
अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान्

M. N. Dutt: O son of Bhrigu, for these reason and being afraid of committing a sin, I went to Sharmishtha.

BORI CE: 01-078-035

शुक्र उवाच
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव
मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष

MN DUTT: 01-083-034

शुक्र उवाच नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिवा मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष

M. N. Dutt: Shukra said: O king, you are dependent on me. You should have waited to receive my command. O son of Nahusha, having acted falsely in the matter of your duty, you have committed the sin of theft.

BORI CE: 01-078-036

वैशंपायन उवाच
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा
पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत

MN DUTT: 01-083-035

वैशम्पायन उवाच क्रुद्धेनोशनसा शप्तो ययाति हुषस्तदा
पूर्व वयः परित्यज्य जरां सद्योऽन्वपद्यत

M. N. Dutt: Vaishampayana said :; Thus being cursed by the angry Ushanas, Yayati, the son of Nahusha, was then deprived of his youth and terrible decrepitude soon overcame him.

BORI CE: 01-078-037

ययातिरुवाच
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह
प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम्

MN DUTT: 01-083-036

ययातिरुवाच अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह
प्रसादं कुरु मे ब्रह्मञ्जरेयं न विशेच माम्

M. N. Dutt: Yayati said : O son of Bhrigu, I have not been as yet satiated with youth of Devayani. Therefore, O Brahmana, be graceful to Let not decrepitude overcome me. me.

BORI CE: 01-078-038

शुक्र उवाच
नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप
जरां त्वेतां त्वमन्यस्मै संक्रामय यदीच्छसि

MN DUTT: 01-083-037

शुक्र उवाच नाहं मृषा द्रवीभ्येतज्जरां प्राप्तोऽसि भूमिप
जरां त्वेतां त्वमन्यस्मिन् संक्रामय यदीच्छसि

M. N. Dutt: Shukra said : I never speak an untruth, O king, (see), you have been immediately attacked by old age. But if you like, you can transfer this decrepitude to some other man.

BORI CE: 01-078-039

ययातिरुवाच
राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा
यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम्

MN DUTT: 01-083-038

ययातिरुवाच राज्यभाक् स भवेद् ब्रह्मन् पुण्यभाक् कीर्तिभाक् तथा
यो मे दद्याद् वयः पुत्रस्तद् भवाननुमन्यताम्

M. N. Dutt: Yayati said : O Brahmana, let this be ordered by you that, the son of mine who will accept my this old age will enjoy my kingdom and gain both virtue and fame.

BORI CE: 01-078-040

शुक्र उवाच
संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज
मामनुध्याय भावेन न च पापमवाप्स्यसि

BORI CE: 01-078-041

वयो दास्यति ते पुत्रो यः स राजा भविष्यति
आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च

MN DUTT: 01-083-039

शुक्र उवाच संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज
मामनुध्याय भावेन न च पापमवाप्स्यसि
वयो दास्यति ते पुत्रो यः स राजा भविष्यति
आयुष्मान् कीर्तिमांश्चैव बह्वपत्यस्तथैव च

M. N. Dutt: Shukra said: O son of Nahusha, remembering me you will be able to transfer your this decrepitude to whomever you like. Your that son who will give you his youth will become your successor on the throne. He will have long life, widespread fame and a large progeny.

Home | About | Back to Book 01 Contents | ← Chapter 77 | Chapter 79 →