Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 079

BORI CE: 01-079-001

वैशंपायन उवाच
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह
पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः

MN DUTT: 01-084-001

वैशम्पायन उवाच जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि
पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद् वचः

M. N. Dutt: Vaishampayana said : Having been thus attacked by old age, Yayati returned to his capital. He summoned his eldest and accomplished son Yadu and thus spoke to him.

BORI CE: 01-079-002

जरा वली च मां तात पलितानि च पर्यगुः
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने

MN DUTT: 01-084-002

ययातिरुवाच जरा वली च मां तात पलितानि च पर्यगुः
काव्यस्योशनसः शापान च तृप्तोऽस्मि यौवने

M. N. Dutt: Yayati said : O child; Old age, wrinkles and white hair have come over to me by the curse the son of Kavi who is called Ushanas. But I am not yet satiated with youth.

BORI CE: 01-079-003

त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह
यौवनेन त्वदीयेन चरेयं विषयानहम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-079-004

पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम्
दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह

MN DUTT: 01-084-003

त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह
यौवनेन त्वदीयेन चरेयं विषयानहम्
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम्
दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह

M. N. Dutt: O Yadu, take you upon yourself my this decrepitude and consequent old age. I shall then enjoy with your youth. When one thousand years will be completed, I shall return to you your youth and take back my decrepitude and its consequent weakness,

Corresponding verse not found in BORI CE

MN DUTT: 01-084-004

यदुरुवाच जरायां बहवो दोषाः पानभोजनकारिताः
तस्माजरां न ते राजन् ग्रहीष्य इति मे मतिः

M. N. Dutt: Over are Yadu said: There are many inconveniences in old age about eating and drinking. Therefore, O king, I shall not take your decrepitude upon me. This is my determination.

BORI CE: 01-079-005

यदुरुवाच
सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः
वलीसंततगात्रश्च दुर्दर्शो दुर्बलः कृशः

BORI CE: 01-079-006

अशक्तः कार्यकरणे परिभूतः स यौवनैः
सहोपजीविभिश्चैव तां जरां नाभिकामये

MN DUTT: 01-084-005

सितश्मश्रुनिरानन्दो जरया शिथिलीकृतः
बलीसंगतगात्रस्तु दुर्दर्शो दुर्बलः कृशः
अशक्तः कार्यकरणे परिभूत: स यौवतैः
सहोपजीविभिश्चैव तां जरां नाभिकामये

M. N. Dutt: White hair, cheerlessness, relaxation of nerves, wrinkles, all the body, deformities, weakness, leanness, inability of work, these the consequences of decrepitude. Even friends and dependants forsake an old decrepit man.

Corresponding verse not found in BORI CE

MN DUTT: 01-084-006

सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप
जरां ग्रहीतुं धर्मज्ञ तस्मादन्यं वृणीष्व वै

M. N. Dutt: O king, you have many sons, some of them are dearer to you (than I). O virtuous man, ask some other son of yours to take upon him your decrepitude.

BORI CE: 01-079-007

ययातिरुवाच
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति

MN DUTT: 01-084-007

ययातिरुवाच यत् त्वं मे हृदयाजातो वयः स्वं न प्रयच्छसि
तस्मादराज्यभाक् तात प्रजा तव भविष्यति

M. N. Dutt: Yayati said : O son, you have sprung from my heart, but you do not give me your youth. Therefore, your children will never be ruling kings.

BORI CE: 01-079-008

तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह
यौवनेन चरेयं वै विषयांस्तव पुत्रक

MN DUTT: 01-084-008

तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह
यौवनेन चरेयं वै विषयांस्तव पुत्रक

M. N. Dutt: O Turvasu, take upon yourself my decrepitude and consequent weakness. I wish to enjoy the pleasures of life with your youth.

BORI CE: 01-079-009

पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह

MN DUTT: 01-084-009

पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह

M. N. Dutt: After the expiration of one thousand years, I shall return, to you, your youth and take back my decrepitude and its consequent weakness.

BORI CE: 01-079-010

तुर्वसुरुवाच
न कामये जरां तात कामभोगप्रणाशिनीम्
बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम्

MN DUTT: 01-084-010

तुर्वसुरुवाच न कामये जरां तात कामभोगप्रणाशिनीम्
बलरूपान्तकरणां बुद्धिप्राणप्रणाशिनीम्

M. N. Dutt: Turvasu said : O father, I do not like old age. It destroys all pleasures and enjoyments, strength and beauty, the intellect and the memory, nay even life.

BORI CE: 01-079-011

ययातिरुवाच
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति

MN DUTT: 01-084-011

ययातिरुवाच यत् त्वं मे हृदयाजातो वयः स्वं न प्रयच्छसि
तस्मात् प्रजा समुच्छेदं तुर्वसो तव यास्यसि

M. N. Dutt: Yayati said : You are born from my heart, but you do not give me your youth. Therefore, O Turvasu, your line will be extinct.

BORI CE: 01-079-012

संकीर्णाचारधर्मेषु प्रतिलोमचरेषु च
पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि

BORI CE: 01-079-013

गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च
पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि

MN DUTT: 01-084-012

संकीर्णचारधर्मेषु प्रतिलोमचरेषु च
पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च
पशुधर्मेषु पापेषु म्लेच्छेषु त्वं भविष्यसि

M. N. Dutt: You shall be the foolish king of those whose practise and precepts will be impure, whose women of superior birth will give birth to children by men of inferior birth, who will live on meat, who will be mean, who will not hesitate to appropriate the wives of their superiors, who will be like birds and beasts in their practise and who will be sinful and Mlecchas.

BORI CE: 01-079-014

वैशंपायन उवाच
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः
शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत्

MN DUTT: 01-084-013

वैशम्पायन उवाच एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः
शर्मिष्ठायाः सुतं दुह्युमिदं वचनमब्रवीत्

M. N. Dutt: Vaishampayana said: Having thus cursed his son Turvasu, Yayati spoke to Sharmishtha's son Druhyu thus:

BORI CE: 01-079-015

द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्
जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च

MN DUTT: 01-084-014

ययातिरुवाच दुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्
जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च

M. N. Dutt: Yayati said : O Druhyu, take upon yourself for one thousand years my decrepitude, destructive of beauty and complexion. Give me your youth.

BORI CE: 01-079-016

पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम्
स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह

MN DUTT: 01-084-015

पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्
स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह

M. N. Dutt: After the expiration of one thousand years, I shall return to you your youth and take back my own decrepitude.

BORI CE: 01-079-017

द्रुह्युरुवाच
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम्
वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये

MN DUTT: 01-084-016

दुखुरुवाच न गजं न रथं नाश्वं जीर्णो भुङ्क्तेन च स्त्रियम्
वाक्सङ्गश्चास्य भवति तां जरां नाभिकामये

M. N. Dutt: Druhyu said: O king, one, if he is decrepit, cannot enjoy elephants, cars, horses or women. His voice also becomes indistinct. Therefore, I do no desire (to take upon myself) your old age.

BORI CE: 01-079-018

ययातिरुवाच
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित्

MN DUTT: 01-084-017

ययातिरुवाच यत् त्वं मे हृदयाजातो वयः स्वं न प्रयच्छसि
तस्माद् द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित्

M. N. Dutt: Yayati said : O son, you are sprung from my heart, but you refuse to give me your youth. Therefore, your cherished wishes will never be fulfilled.

BORI CE: 01-079-019

उडुपप्लवसंतारो यत्र नित्यं भविष्यति
अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः

MN DUTT: 01-084-018

यत्राश्वरथमुख्यानामश्वानां स्याद् गतं न च
हस्तिनां पीठकानां च गर्दभानां तथैव च
बस्तानां च गवां चैव शिबिकायास्तथैव च
उडुपप्लवसंतारो यत्र नित्यं भविष्यति
अराजा भोजशब्दं त्वं तत्र प्राप्स्यसि सान्वयः

M. N. Dutt: You shall be a king only in name. You shall rule over a region where there will be no roads, no passages for horses, cars, elephants, asses, goats, bullocks, palanquins and other good vehicles, where the only means of locomotion will be rafts and floats. In such a place you will live with all your friends.

BORI CE: 01-079-020

अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह
एकं वर्षसहस्रं तु चरेयं यौवनेन ते

MN DUTT: 01-084-019

ययातिरुवाच अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह
एकं वर्षसहस्रं तु चरेयं यौवनेन ते

M. N. Dutt: Yayati said: O Anu, take my decrepitude and its consequent weakness. I shall enjoy the pleasures of life for one thousand years with your youth.

BORI CE: 01-079-021

अनुरुवाच
जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा
न जुहोति च कालेऽग्निं तां जरां नाभिकामये

MN DUTT: 01-084-020

अनुरुवाच जीर्ण: शिशुवदादत्तेऽकालेऽत्रमशुचिर्यथा
न जुहोति च कालेऽग्निं तां जरां नाभिकामये

M. N. Dutt: Anu said: Those that are decrepit eat like children and they are always impure. They cannot pour libations on sacrificial fire at the proper time. Therefore, I do not like to take upon myself your old age.

BORI CE: 01-079-022

ययातिरुवाच
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे

BORI CE: 01-079-023

प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव
अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि

MN DUTT: 01-084-021

ययातिरुवाच यत् त्वं मे हृदयाजातो वयः स्वं न प्रयच्छसि
जरादोषस्त्वया प्रोक्तस्तस्मात् त्वं प्रतिपत्स्यसे
प्रजाश्च यौवनप्राप्ता विनाशिष्यन्त्यनो तव
अग्निप्रस्कन्दनपरस्त्वं चाप्येर्वं भविष्यसि

M. N. Dutt: Yayati said : O son, you have sprung from my heart, but you do not give me your youth. As you find so many faults with decrepitude, decrepitude will overcome you. Your sons will die as soon as they will attain to their youth. You shall not be able to perform any sacrifice before fire.

BORI CE: 01-079-024

पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि
जरा वली च मे तात पलितानि च पर्यगुः
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने

MN DUTT: 01-084-022

ययातिरुवाच पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान् भरिष्यसि
जरा वली च मां तात पलितानि च पर्यगुः

M. N. Dutt: Yayati said : O Puru, you are my youngest and dearest son, you will become the foremost of them. Old age, wrinkles and white hair, O child, have come over me.

BORI CE: 01-079-025

पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह
कंचित्कालं चरेयं वै विषयान्वयसा तव

BORI CE: 01-079-026

पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम्
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह

MN DUTT: 01-084-023

काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह
कंचित् कालं चरेयं वै विषयान् वयसा तव
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह

M. N. Dutt: On account of the curse of the son of Kavi, who is called Ushanas. But I am not yet satiated with youth. O Puru, take my decrepitude upon you and consequent weakness. I shall enjoy the pleasures of life for one thousand years with your youth. After the expiration of one thousand years, I shall return to you your youth and take my own decrepitude.

BORI CE: 01-079-027

वैशंपायन उवाच
एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा
यथात्थ मां महाराज तत्करिष्यामि ते वचः

MN DUTT: 01-084-024

वैशम्पायन उवाच एवमुक्तः प्रत्युवाच पूरुः पितरपञ्जसा
यथाऽऽत्य मां महाराज तत् करिष्यामि ते वचः

M. N. Dutt: Vaishampayana said : Having been thus addressed the king, Puru replied to him with all humility. (He said:) “O great king, I shall do as you command me to do.

BORI CE: 01-079-028

प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह
गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान्

MN DUTT: 01-084-025

प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह
गृहाण यौवनं मत्तश्चर कामान् यथेप्सितान्

M. N. Dutt: O king, I shall take upon myself your old age and its consequent weakness. Take my youth and enjoy as you like the pleasures of life.

BORI CE: 01-079-029

जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव
यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम्

MN DUTT: 01-084-026

जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव
यौवनं भवते दत्त्वा चरिष्यामि यथाऽऽत्थ माम्

M. N. Dutt: "Attacked by your old age, deprived of youth and beauty, I shall at your command live and give you my youth.”

BORI CE: 01-079-030

ययातिरुवाच
पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति

MN DUTT: 01-084-027

ययातिरुवाच पूरो प्रीतोऽस्मि ते वत्स प्रतिश्चेदं ददामि ते
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति

M. N. Dutt: Yayati said : O Puru, my child, I am much pleased with you. I grant you the following boon with great pleasure. "The people of your kingdom will have all their desires fulfilled."

Corresponding verse not found in BORI CE

MN DUTT: 01-084-028

एवमुक्त्वा ययातिस्तु स्मृत्वा काव्यं महातपाः
संक्रामयामास जरां तदा पूरौ महात्मनि

M. N. Dutt: Having said this, Yayati remembered the great ascetic, the son of Kavi (Shukra) and transferred his decrepitude to the body of the high-souled Puru.

Home | About | Back to Book 01 Contents | ← Chapter 78 | Chapter 80 →