Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 087

BORI CE: 01-087-001

अष्टक उवाच
कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम्
उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव

MN DUTT: 01-092-001

अष्टक उवाच कतरस्त्वनयोः पूर्वं देवानामेति सात्मताम्
उभयोर्धावतो राजन् सूर्याचन्द्रमसोरिव

M. N. Dutt: Ashtaka said: O king, who does amongst the two, namely the ascetic and the man of knowledge, first attain to the communion with Brahma, although both exerting like the sun and the moon!

BORI CE: 01-087-002

ययातिरुवाच
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः
ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः

MN DUTT: 01-092-002

ययातिरुवाच अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः
ग्राम एव वसन् भिक्षुस्तयोः पूर्वतरं गतः

M. N. Dutt: Yayati said : He who is a man of knowledge and who is self controlled, though living among the householders with various sorts of desires, attains to salvation first.

BORI CE: 01-087-003

अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत्
तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः

MN DUTT: 01-092-003

अवाप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत्
तप्यते यदि तत् कृत्वा चरेत् सोऽन्यत् तपस्ततः

M. N. Dutt: Those that devote themselves to Yoga meditation take time to acquire that knowledge, for by practice alone they divest themselves from the idea of duality.

BORI CE: 01-087-004

यद्वै नृशंसं तदपथ्यमाहु;र्यः सेवते धर्ममनर्थबुद्धिः
अस्वोऽप्यनीशश्च तथैव राजं;स्तदार्जवं स समाधिस्तदार्यम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-092-004

पापानां कर्मणां नित्यं बिभियाद् यस्तु मानवः
सुखमप्याचरन् नित्यं सोऽत्यन्तं सुखमेधते
र्यः सेवतेऽधर्ममनर्थबुद्धिः
स्तदार्जवं स समाधिस्तदार्यम्

M. N. Dutt: Then again, if a man devoted to Yoga do not find sufficient time to attain to success in one's one life, he is benefited in his next life by the progress already made. But the man of knowledge ever sees the indestructible Unity, therefore he, though emerged in worldly enjoyments, is never affected in the heart.

BORI CE: 01-087-005

अष्टक उवाच
केनासि दूतः प्रहितोऽद्य राज;न्युवा स्रग्वी दर्शनीयः सुवर्चाः
कुत आगतः कतरस्यां दिशि त्व;मुताहोस्वित्पार्थिवं स्थानमस्ति

MN DUTT: 01-092-005

अष्टक उवाच केनासि हूतः प्रहितोऽसि राजन् युवा स्रग्वी दर्शनीयः सुवर्चाः
मुताहोस्वित् पार्थिवं स्थानमस्ति

M. N. Dutt: Ashtaka said: O king, you are young, you are handsome, you are decorated with celestial garlands, your splendour is great. From what place have you come and where do you go? Whose messenger are you? Are you going to earth?

BORI CE: 01-087-006

ययातिरुवाच
इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः
उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः

MN DUTT: 01-092-006

ययातिरुवाच इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वी गगनाद् विप्रहीणः
उक्त्वाहं वः प्रपतिष्याम्यनन्तरं त्वरन्ति मां लोकपा ब्रह्मणो ये

M. N. Dutt: Yayati said : As I have lost my religious virtues, I am falling into the Bhauma,(earth) hell. I shall go there after finishing my talk with you. The Lokapalas are commanding me even now to hasten thither.

BORI CE: 01-087-007

सतां सकाशे तु वृतः प्रपात;स्ते संगता गुणवन्तश्च सर्वे
शक्राच्च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र

MN DUTT: 01-092-007

स्ते गंगता गुणवन्तस्तु सर्वे
शक्राच लब्धो हि वरो मयैष पतिष्यता भूमितलं नरेन्द्र

M. N. Dutt: O king, I have obtained the following boon from Indra. Though I shall fall on earth, yet I shall fall among wise and virtuous men.

BORI CE: 01-087-008

अष्टक उवाच
पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र
यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये

MN DUTT: 01-092-008

अष्टक उवाच पृच्छामि त्वां मा प्रपत प्रपातं यदि लोकाः पार्थिव सन्ति मेऽत्र
यद्यन्तरिक्षे यदि वा दिवि स्थिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये

M. N. Dutt: Ashtaka said : O king, I believe, you know every thing. I ask you, is there any region for myself either in heaven or in the firmament? If there be any, you shall not fall.

BORI CE: 01-087-009

ययातिरुवाच
यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च
तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह

MN DUTT: 01-092-009

ययातिरुवाच यावत् पृथिव्यां विहितं गवावं सहारण्यैः पशुभिः पार्वतैश्च
तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह

M. N. Dutt: Yayati said : O best of kings, there are many regions for you to enjoy in heaven, as many as the kine and horses of earth, as the animals in the wilderness and the hills.

BORI CE: 01-087-010

अष्टक उवाच
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति
यद्यन्तरिक्षे यदि वा दिवि श्रिता;स्तानाक्रम क्षिप्रममित्रसाह

MN DUTT: 01-092-010

अष्टक उवाच तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति स्तानाक्रम क्षिप्रमपेतमोहः

M. N. Dutt: Ashtaka said: O king, I give to you all those regions in heaven or in the firmament that are for me to enjoy. Therefore, though falling, you must not fall. Take them soon, wherever they may be, in heaven or in the firmament. Let your sorrow cease.

BORI CE: 01-087-011

ययातिरुवाच
नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य
यथा प्रदेयं सततं द्विजेभ्य;स्तथाददं पूर्वमहं नरेन्द्र

MN DUTT: 01-092-011

ययातिरुवाच नास्मद्विधो ब्राह्मणो ब्रह्मविच प्रतिग्रहे वर्तते राजमुख्य
स्तथाददं पूर्वमहं नरेन्द्र

M. N. Dutt: Yayati said : O best of kings, a Brahma-knowing Brahmana alone can accept gifts and not men like ourselves. O king, I myself have given away (many gifts) to Brahmanas, as I should do.

BORI CE: 01-087-012

नाब्राह्मणः कृपणो जातु जीवे;द्या चापि स्याद्ब्राह्मणी वीरपत्नी
सोऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किमु तत्र साधु

MN DUTT: 01-092-012

नाब्राह्मणः कृपणो जातु जीवेद् याच्यापि स्याद् ब्राह्मणी वीरपत्नी
सोऽहं नैवाकृतपूर्वं चरेयं विधिसमानः किमु तत्र साधु

M. N. Dutt: Let no man, who is not a Brahmana and no woman who is the wife of a hero, earn infamy by accepting gifts. I have always desired to perform virtuous acts on earth. What I have never done before, how shall I do it now and accept a gift?

BORI CE: 01-087-013

प्रतर्दन उवाच
पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः
यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये

MN DUTT: 01-092-013

प्रतर्दन उवाच पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये

M. N. Dutt: Pratardana said : O handsome one, I am Pratardana by name. I ask you, is there any region for me in heaven or in the firmament to enjoy as fruits of my virtues? You know everything.

BORI CE: 01-087-014

ययातिरुवाच
सन्ति लोका बहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि
मधुच्युतो घृतपृक्ता विशोका;स्ते नान्तवन्तः प्रतिपालयन्ति

MN DUTT: 01-092-014

ययातिरुवाच सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकः सप्तसप्ताप्यहानि
स्ते नान्तवन्तः प्रतिपालयन्ति

M. N. Dutt: Yayati said : O king, innumerable regions, as effulgent as the solar disc and full of great felicity, await you. If you live only for seven days in each, they will never be exhausted.

BORI CE: 01-087-015

प्रतर्दन उवाच
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु
यद्यन्तरिक्षे यदि वा दिवि श्रिता;स्तानाक्रम क्षिप्रमपेतमोहः

MN DUTT: 01-092-015

प्रतर्दन उवाच तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु
स्तानाक्रम क्षिप्रमपेतमोहः

M. N. Dutt: Pratardana said : I give to you all of them. Therefore, though falling, you must not fall. Let all the regions for me to enjoy be yours, whether they may be in heaven or in the firmament. Take them soon and let your sorrow cease.

BORI CE: 01-087-016

ययातिरुवाच
न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन्
दैवादेशादापदं प्राप्य विद्वां;श्चरेन्नृशंसं न हि जातु राजा

MN DUTT: 01-092-016

ययातिरुवाच न तुल्यतेजाः सुकृतं कामयेत् योगक्षेमं पार्थिव पार्थिवः सन्
श्चरेनृशंसं न हि जातु राजा

M. N. Dutt: Yayati said : O king, no king of equal energy should ever desire to accept in gift the religious merits of another king acquired by Yoga. No king, if wise, should act in a censurable way, though afflicted with calamity.

BORI CE: 01-087-017

धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः
न मद्विधो धर्मबुद्धिः प्रजान;न्कुर्यादेवं कृपणं मां यथात्थ

MN DUTT: 01-092-017

धर्म्य मार्ग यतमानो यशस्यं कुर्यानृपो धर्ममवेक्षमाणः
न मद्विधो धर्मबुद्धिः प्रजानन् कुर्यादेवं कृपणं मां यथाऽऽत्थ

M. N. Dutt: A king should keep his eyes fixed on virtue and walk in the path of piety and thus increase his fame. A virtuous man like me, who know what are his duties, should not act so meanly as you ask me to do.

BORI CE: 01-087-018

कुर्यामपूर्वं न कृतं यदन्यै;र्विवित्समानः किमु तत्र साधु
ब्रुवाणमेवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत्तम्

MN DUTT: 01-092-018

विधिसमानः किमु तत्र साधु
ब्रुवाणमेनं नृपतिं ययाति नृपोत्तमो वसुमानब्रवीत् तम्

M. N. Dutt: When others, desirous of acquiring religious merit, do not accept gifts, how can I do it what they do not? When the best of kings, Yayati, said this, he was thus addressed by Vasuman.

Home | About | Back to Book 01 Contents | ← Chapter 86 | Chapter 88 →