Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 092

BORI CE: 01-092-001

वैशंपायन उवाच
ततः प्रतीपो राजा स सर्वभूतहिते रतः
निषसाद समा बह्वीर्गङ्गातीरगतो जपन्

MN DUTT: 01-097-001

वैशम्पायन उवाच ततः प्रतीपो राजाऽऽसीत् सर्वभूतहितः सदा
निषसाद समा बह्वीर्गङ्गाद्वारगतो जपन्

M. N. Dutt: Vaishampayana said: There was a king, named Pratipa, engaged in doing good to all creatures. He spent many years in ascetic penances, going to the source of (the river)Ganga.

BORI CE: 01-092-002

तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी
उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः

BORI CE: 01-092-003

अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी
दक्षिणं शालसंकाशमूरुं भेजे शुभानना

MN DUTT: 01-097-002

तस्य रूपगुणोपेता गङ्गा स्त्रीरूपधारिणी
उत्तीर्य सलिलात् तस्माल्लोभनीयतमाकृतिः
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी
दक्षिणं शालसंकाशमूरूं भेजे शुभानना

M. N. Dutt: The accomplished and beautiful Ganga, in the form of a tempting woman, rose from the water and came to the king. That beautifulfeatured lady, that intelligent celestial maiden, endued with ravishing beauty, sat upon the right thigh of the king which was like a Shala tree.

BORI CE: 01-092-004

प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम्
करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम्

MN DUTT: 01-097-003

प्रतीपस्तु महीपालस्तामुवाच यशस्विनीम्
करोमि किं ते कल्याणि प्रियं यत् तेऽभिकासितम्

M. N. Dutt: Thereupon, the king Pratipa asked that famous "O fortunate lady, what good can I do to you and which you desire?"

BORI CE: 01-092-005

स्त्र्युवाच
त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम्
त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः

MN DUTT: 01-097-004

स्व्युवाच त्वामहं कामये राजन् भजमानां भजस्व माम्
त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः

M. N. Dutt: The Maiden said: O king, I desire to have you. I offer myself, accept me. To reject a woman who is full of desire is never considered good by the wise.

BORI CE: 01-092-006

प्रतीप उवाच
नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि
न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम्

MN DUTT: 01-097-005

प्रतीप उवाच नाहं परस्त्रियं कामाद् गच्छेयं वरवर्णिनी
न चासवर्णा कल्याणि धर्म्यमेतद्धि मे व्रतम्

M. N. Dutt: Pratipa said: O beautiful lady, I never go to another man's wife out of lust. O fortunate maiden, this is my solemn vow.

BORI CE: 01-092-007

स्त्र्युवाच
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित्
भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम्

MN DUTT: 01-097-006

स्व्युवाच नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित्
जन्ती भज मां राजन् दिव्यां कन्यां वरस्त्रियम्

M. N. Dutt: The Maiden said : I am neither inauspicious, not ugly, nor a detestable maiden. I am a celestial damsel of great beauty, O king, I offer myself, accept me.

BORI CE: 01-092-008

प्रतीप उवाच
मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम्
अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः

MN DUTT: 01-097-007

प्रतीप उवाच त्वया निवृत्तमेतत् तु यन्मां चोदयसि प्रियम्
अन्यथा प्रतिपन्नं मां नाशयेद् धर्मविप्लवः

M. N. Dutt: Pratipa said : I have abstained from the course to which you would in ite me. If I break my vow, its sin wili destroy me.

BORI CE: 01-092-009

प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने
अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम्

MN DUTT: 01-097-008

प्राप्य दक्षिणमूरूं मे त्वमश्लिष्टा वराङ्गने
अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम्

M. N. Dutt: O beautiful lady, you have sat upon my right thigh. O timid girl, it is the seat for daughters and daughters-in-law.

BORI CE: 01-092-010

सव्यतः कामिनीभागस्त्वया स च विवर्जितः
तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने

MN DUTT: 01-097-009

सव्योरुः कामिनीभोग्यस्त्वया स च विवर्जितः
तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने

M. N. Dutt: The left thigh is the seat for the wife, but you have rejected it. Therefore, O best lady, I cannot accept you.

BORI CE: 01-092-011

स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम्
स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता

MN DUTT: 01-097-010

स्नुषा मे भव सुश्रोणि पुत्रार्थं त्वां वृणोम्यहम्
स्नुषापदं हि वामोरु त्वमागम्य समाश्रिता

M. N. Dutt: O beautiful girl, be my daughter-in-law. I accept you for my son. The left thigh is for the wife which you have not accepted.

BORI CE: 01-092-012

स्त्र्युवाच
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते
त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम्

MN DUTT: 01-097-011

स्त्र्युवाच एवमष्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते
त्वद्भक्त्या तु भजिष्यामि प्रख्यातं भारतं कुलम्

M. N. Dutt: The Maiden said: O virtuous man, let it be as you say. Let me be united with your son. Out of respect for you, I shall be a wife of the famous Bharata race.

BORI CE: 01-092-013

पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम्
गुणा न हि मया शक्या वक्तुं वर्षशतैरपि
कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम्

MN DUTT: 01-097-012

पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम्
गुणा न हि मया शक्या वक्तुं वर्षशतैरपि

M. N. Dutt: You are the refuge of all the monarchs of the earth. I am incapable of reciting your qualifications even in one hundred years.

BORI CE: 01-092-014

स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो
तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित्

BORI CE: 01-092-015

एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम्
पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः

MN DUTT: 01-097-013

कुलस्य ये वः प्रथितास्तत्साधुत्वमथोत्तमम्
समयेनेह धर्मज्ञ आचरेयं च यद् विभो
तत् सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित्
एवं वसन्ती पुढे ते वर्धयिष्याम्यहं रतिम्
पुत्रैः पुण्यैः प्रियैश्चैव स्वर्ग प्राप्स्यति ते सुतः

M. N. Dutt: O virtuous man, the greatness and goodness of many celebrated monarchs of (your) this race is unlimited. But, O lord, this must be the term (of my becoming your daughter-in-law) that your son shall not be able to judge the propriety for my acts. Living thus with your son, I shall make him happy and do him good. He shall finally ascend heaven in consequence of his virtues and good conduct and of the sons I shall bear him.

BORI CE: 01-092-016

वैशंपायन उवाच
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत
पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत्

BORI CE: 01-092-017

एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः
तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन

MN DUTT: 01-097-014

वैशम्पायन उवाच तथेत्युक्ता तु सा राजंस्तत्रैवान्तरधीयत
पुत्रजन्म प्रतीक्षन् वै स राजा तदधारयत्
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः
तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन

M. N. Dutt: Vaishampayana said: O King, having said this, the celestial maiden then and there disappeared. The king also waited for the birth of his son, so that he could fulfil his promise. Some time after, the best of Kshatriyas, that light of the Kuru race, Pratipa, was engaged with his wife in ascetic penances with the desire of a son.

BORI CE: 01-092-018

तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः
शान्तस्य जज्ञे संतानस्तस्मादासीत्स शंतनुः

MN DUTT: 01-097-015

तयोः समभवत् पुत्रो वृद्धयोः स महाभिषः
शान्तस्य जज्ञे संतानस्तस्मादासीत् स शान्तनुः

M. N. Dutt: When they grew old, a son was born to them and this son was Mahabhisha. He was called Shantanu, because he was born when his father had controlled his passions by asceticism.

BORI CE: 01-092-019

संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा
पुण्यकर्मकृदेवासीच्छंतनुः कुरुसत्तम

MN DUTT: 01-097-016

संस्मरंश्चाक्षयाँल्लोकान् विजातान् स्वेन कर्मणा
पुण्यकर्मकृदेवासीच्छान्तनुः कुरुसत्तमः
प्रतीपः शान्तनुं पुत्रं यौवनस्थं ततोऽन्वशात्

M. N. Dutt: The best of Kurus, Shantanu, knowing that the regions of indestructible happiness could be gained only by virtuous deeds, devoted himself to virtue. When Shantanu grew up to be a youth, Pratipa told him-

BORI CE: 01-092-020

प्रतीपः शंतनुं पुत्रं यौवनस्थं ततोऽन्वशात्
पुरा मां स्त्री समभ्यागाच्छंतनो भूतये तव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-092-021

त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी
कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया
सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने

BORI CE: 01-092-022

यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ
मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम्

MN DUTT: 01-097-017

पुरा स्त्री मां समभ्यागाच्छान्तनो भूतये तव
त्वामाव्रजेद् यदि रहः सा पुत्र वरवर्णिनी
कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया
सा त्वया नानुयोक्तव्या कासि कस्यासि चाङ्गने
यच कुर्यान्न तत् कर्म सा प्रष्टव्या त्वयानघ
मन्नियोगाद् भजन्तीं तां भजेथा इत्युवाच तम्

M. N. Dutt: "O Shantanu, some time before, a celestial damsel came to me for good. If you meet that beautiful celestial damsel in secret and if she solicits you to beget offspring on her, accept her as your wife. O sinless one, judge not the propriety of impropriety of anything she does. Ask not who she is, whom she belongs to and whence she comes. But accept her as your wife at my command."

BORI CE: 01-092-023

एवं संदिश्य तनयं प्रतीपः शंतनुं तदा
स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह

MN DUTT: 01-097-018

वैशम्पायन उवाच एवं संदिश्य तनयं प्रतीपः शान्तनुं तदा
स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह

M. N. Dutt: Vaishampayana said : Having thus commanded his son Shantanu and installed him on his throne, that king, Pratipa, retired into a forest.

BORI CE: 01-092-024

स राजा शंतनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः
बभूव मृगयाशीलः सततं वनगोचरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-097-019

स राजा शान्तनुर्धीमान् देवराजसमद्युतिः
बभूव मृगयाशील: शान्तनुर्वनगोचरः

M. N. Dutt: That greatly intelligent king Shantanu, as effulgent as the king of the celestials, became a lover of hunting and passed much of his time in the woods.

BORI CE: 01-092-025

स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः
गङ्गामनुचचारैकः सिद्धचारणसेविताम्

MN DUTT: 01-097-020

स मृगान् महिषांश्चैव विनिघ्नन् राजसत्तमः
गङ्गामनुचचारैकः सिद्धचारणसेविताम्

M. N. Dutt: That best of kings many deer and buffaloes. Wandering along the banks of the Ganges, he came upon a place frequented by Siddhas and Charanas.

BORI CE: 01-092-026

स कदाचिन्महाराज ददर्श परमस्त्रियम्
जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम्

MN DUTT: 01-097-021

स कदाचिन्महाराज ददर्श परमां स्त्रियम्
जाज्वल्यमानां वपुषा साक्षाच्छ्रियमिवापराम्

M. N. Dutt: There did the great king meet with one day a lovely damsel of blazing beauty like Sree herself.

BORI CE: 01-092-027

सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्
सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम्

MN DUTT: 01-097-022

सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्
सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम्

M. N. Dutt: She was endowed with a faultless beauty and beautiful teeth. She was decked with celestial ornaments. She wore garments as fine and beautiful as the filaments of lotus.

BORI CE: 01-092-028

तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसंपदा
पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः

MN DUTT: 01-097-023

तां दृष्ट्वा हृष्टरोमाभूद् विस्मितो रूपसम्पदा
पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः
२९

M. N. Dutt: The king was surprised to see that damsel of great beauty; and his hair all over his body stood up in rapture. His steadfast gaze drank her charms, but it failed to satiate him.

BORI CE: 01-092-029

सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम्
स्नेहादागतसौहार्दा नातृप्यत विलासिनी

MN DUTT: 01-097-024

सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम्
स्नेहादागतसौहार्दा नातृष्यत विलासिनी

M. N. Dutt: The maiden also, seeing that king of great effulgence move about in great agitation, was moved and felt for him an affection and friendship. She gazed at him and longed to gaze at him more.

BORI CE: 01-092-030

तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा
देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः

BORI CE: 01-092-031

यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे
या वा त्वं सुरगर्भाभे भार्या मे भव शोभने

MN DUTT: 01-097-025

तामुवाच ततो राजा सान्त्वयश्लक्ष्णया गिरा
देवी वा दानवी वा त्वं गन्धर्वी चाथ वाप्सराः
यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे
याचे त्वां सुरगर्भाभे भार्या मे भव शोभने

M. N. Dutt: The king then addressed her in sweet words. "O beautiful one, O beauty of slender waist, be you a lady of the Deva or Danavas race, be you a maiden of the race of the Gandharvas or the Apsaras, be you a damsel of the Yakshas or the Nagas, or be you a human female, I solicit you to be my wife.

Corresponding verse not found in BORI CE

MN DUTT: 01-097-026

तामुवाच ततो राजा सान्त्वयश्लक्ष्णया गिरा
देवी वा दानवी वा त्वं गन्धर्वी चाथ वाप्सराः
यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे
याचे त्वां सुरगर्भाभे भार्या मे भव शोभने

M. N. Dutt: The king then addressed her in sweet words. "O beautiful one, O beauty of slender waist, be you a lady of the Deva or Danavas race, be you a maiden of the race of the Gandharvas or the Apsaras, be you a damsel of the Yakshas or the Nagas, or be you a human female, I solicit you to be my wife.

BORI CE: 01-092-032

एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च
वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता

BORI CE: 01-092-033

उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा
भविष्यामि महीपाल महिषी ते वशानुगा

MN DUTT: 01-098-001

वैशम्पायन उवाच एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च
वसूनां समयं स्मृत्वाथाभ्यगच्छदनिन्दिता
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा
भविष्यामि महीपाल महिषी ते वशानुगा

M. N. Dutt: Vaishampayana said : Having heard these soft and sweet words of the smiling king, that faultless maiden remembered the promise she had made to the Vasus. She spoke to the king, sending a thrill of pleasure; (she said), “O protector of the world, I shall become your wife and obey your commands.

BORI CE: 01-092-034

यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम्
न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम्

MN DUTT: 01-098-002

यत् तु कुर्यामहं राजञ्छुभं वा यदि वाशुभम्
न तद् वारयितव्यास्मि न वक्तव्या तथाप्रियम्

M. N. Dutt: But O king, you must not interfere in any of my acts, whether they be agreeable or disagreeable to you. You most not also speak to me in harsh words.

BORI CE: 01-092-035

एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव
वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम्

MN DUTT: 01-098-003

एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिवा वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम्

M. N. Dutt: O king, so long you will act in the way I ask you to do, I shall live with you. But I shall certainly leave you as soon as you interfere with me or use harsh words towards me."

BORI CE: 01-092-036

तथेति राज्ञा सा तूक्ता तदा भरतसत्तम
प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम्

MN DUTT: 01-098-004

तथेति सा यदा तूक्ता तदा भरतसत्तम
प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम्

M. N. Dutt: The best of the Bharata race, the king said, "Be it so." Thereupon, the maiden was exceedingly glad to get that excellent king for her husband.

BORI CE: 01-092-037

आसाद्य शंतनुस्तां च बुभुजे कामतो वशी
न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान्

MN DUTT: 01-098-005

आसाद्य शान्तनुस्तां च बुभुजे कामतो वशी
न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान्

M. N. Dutt: King Shantanu also was exceedingly pleased to get her for his wife. He fully enjoyed her sweet company. Adhering to his promise, he refrained refrained from asking her anything.

BORI CE: 01-092-038

स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च
उपचारेण च रहस्तुतोष जगतीपतिः

MN DUTT: 01-098-006

स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च
उपचारेण च रहस्तुतोष जगतीपतिः

M. N. Dutt: The lord of the world, king Shantanu, became very much pleased with her beauty, conduct, magnanimity and attention to comforts.

BORI CE: 01-092-039

दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी
मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी

BORI CE: 01-092-040

भाग्योपनतकामस्य भार्येवोपस्थिताभवत्
शंतनो राजसिंहस्य देवराजसमद्युतेः

MN DUTT: 01-098-007

दिव्यरूपा हि सा देवी गङ्गा त्रिपथगामिनी
मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनी
भाग्योपनतकामस्य भार्या चोपनताभवत्
शान्तनोनृपसिंहस्य देवराजसमद्युतेः

M. N. Dutt: That celestial lady, Ganga of the three courses, assuming a human form of exceeding beauty and excellent feature. Lived happily as the wife of Shantanu, having as the fruit of her virtues, obtained that best of kings, as effulgent as the king of the celestials.

BORI CE: 01-092-041

संभोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः
राजानं रमयामास यथा रेमे तथैव सः

MN DUTT: 01-098-008

सम्भोगस्नेहचातुर्यैर्हावभावसमन्वितैः
राजानं रमयामास यथा रेमे तथैव सः

M. N. Dutt: She pleased the king with her attractiveness and love, with her affection and wits, her music and dance and king was exceedingly pleased with her.

BORI CE: 01-092-042

स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः
संवत्सरानृतून्मासान्न बुबोध बहून्गतान्

MN DUTT: 01-098-009

स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हतः
संवत्सरानृतून् मासान् बुबुधे न बहून् गतान्

M. N. Dutt: The king was so much sunk in the beauty of his wife, that months, seasons and years rolled away without his being conscious of them.

BORI CE: 01-092-043

रममाणस्तया सार्धं यथाकामं जनेश्वरः
अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः

MN DUTT: 01-098-010

रममाणस्तया साधं यथाकामं नरेश्चरः
अष्टावजनयत् पुत्रांस्तम्यापमरसंनिभान्

M. N. Dutt: When the king was thus enjoying himself with his wife, eight sons were born to him. They were all like the celestial.

BORI CE: 01-092-044

जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत
प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत्

MN DUTT: 01-098-011

जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत
प्रीणाम्यहं त्वामित्युक्त्वा गङ्गा स्रोतस्यमज्जयत्

M. N. Dutt: O descendant of the Bharata race, as soon as they were born, they were one after the other thrown into the river by Ganga, who said, when she threw them into the stream. “ This is done for your good.”

BORI CE: 01-092-045

तस्य तन्न प्रियं राज्ञः शंतनोरभवत्तदा
न च तां किंचनोवाच त्यागाद्भीतो महीपतिः

MN DUTT: 01-098-012

तस्य तन्न प्रियं राज्ञः शान्तनोरभवत् तदा
न च तां किंचनोवाच त्यागाद् भीतो महीपतिः

M. N. Dutt: The king Shantanu could not be pleased with such conduct, but he did not speak a word to her for the fear of losing her.

BORI CE: 01-092-046

अथ तामष्टमे पुत्रे जाते प्रहसितामिव
उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः

MN DUTT: 01-098-013

अथैनामष्टमे पुत्रे जाते प्रहसतीमिव
उवाच राजा दुःखार्तः परीप्सन् पुत्रमात्मनः

M. N. Dutt: When the eighth son was born and when Ganga was smiling (before she threw it into the river), the king, desiring to protect his son, said in sorrow-

BORI CE: 01-092-047

मा वधीः कासि कस्यासि किं हिंससि सुतानिति
पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते

MN DUTT: 01-098-014

मा वधीः कस्य कासीति किं हिनत्सि सुतानिति
पुत्रनि सुमहत् पापं सम्प्राप्तं ते सुगर्हितम्

M. N. Dutt: "Do not kill it. Who are you? To whom do you belong? Why do you kill your own sons? Murderess of your sons, you are earning great sins by your improper acts."

BORI CE: 01-092-048

स्त्र्युवाच
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर
जीर्णस्तु मम वासोऽयं यथा स समयः कृतः

MN DUTT: 01-098-015

गङ्गोवाच पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर
जीर्णस्तु मम वासोऽयं यथा स समयः कृतः

M. N. Dutt: Ganga said : As you desire for a son, I shall not kill this child. You have become the foremost of fathers. But there must be an end of my stay with you according to our agreement.

BORI CE: 01-092-049

अहं गङ्गा जह्नुसुता महर्षिगणसेविता
देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह

MN DUTT: 01-098-016

अहं गङ्गा जह्वसुता महर्षिगणसेविता
देवकार्यार्थसिद्ध्यर्थमुषिताहं त्वया सह

M. N. Dutt: I am Ganga, the daughter of Jahnu, worshipped by all great Rishis. I have so long lived with your for accomplishing the purpose of the celestials.

BORI CE: 01-092-050

अष्टेमे वसवो देवा महाभागा महौजसः
वसिष्ठशापदोषेण मानुषत्वमुपागताः

MN DUTT: 01-098-017

इमेऽष्टौ वसवो देवा महाभागा महौजसः
वसिष्ठशापदोषेण मानुषत्वमुपागताः

M. N. Dutt: These sons were the eight celestials, the illustrious and greatly effulgent Vasus. They had to assume human form in consequence of the curse of Vasistha.

BORI CE: 01-092-051

तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते
मद्विधा मानुषी धात्री न चैवास्तीह काचन

MN DUTT: 01-098-018

तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते
मद्विधा मानुषी धात्री लोके नास्तीह काचन

M. N. Dutt: There is none on earth who desires to be their progenitor. There is none among human females like me who may be their mother.

BORI CE: 01-092-052

तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता
जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः

MN DUTT: 01-098-019

तस्मात् तजननीहेतोर्मानुषत्वमुपागता
जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः

M. N. Dutt: Therefore, I assumed the human form, to become their mother. You have acquired great regions of celestial bliss by becoming the progenitor of the eight Vasus.

BORI CE: 01-092-053

देवानां समयस्त्वेष वसूनां संश्रुतो मया
जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति

MN DUTT: 01-098-020

देवानां समयस्त्वेष वसूनां संश्रुतो मया
जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति

M. N. Dutt: My agreement with the celestials Vasus was that I should free them from their human birth as soon as each would be born.

BORI CE: 01-092-054

तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः
स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम्

MN DUTT: 01-098-021

तत् ते शापाद् विनिर्मुक्ता आपवस्य महात्मनः
स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम्

M. N. Dutt: Thus have I freed them from the curse of the illustrious Rishi Apava (Vasistha.) Be blessed, I leave you now. Rear this child of rigid vows.

BORI CE: 01-092-055

एष पर्यायवासो मे वसूनां संनिधौ कृतः
मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम्

MN DUTT: 01-098-022

एष पर्यायवासो मे वसूनां संनिधौ कृतः
मत्प्रसूतिं विजानीहि गङ्गादत्तमिमं सुतम्

M. N. Dutt: I promised to the Vasus to live with you so long (as I have lived). Let this child of mine be known by the name of Gangadatta.

Home | About | Back to Book 01 Contents | ← Chapter 91 | Chapter 93 →