Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 091

BORI CE: 01-091-001

वैशंपायन उवाच
इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः
महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः

BORI CE: 01-091-002

सोऽश्वमेधसहस्रेण वाजपेयशतेन च
तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः

MN DUTT: 01-096-001

वैशम्पायन उवाच इक्ष्वाकुवंशप्रभवो राजाऽऽसीत् पृथिवीपतिः
महाभिष इति ख्यातः सत्यवाक् सत्यविक्रमः
सोऽश्वमेधसहस्रेण राजसूयशतेन च
तोषयामास देवेशं स्वर्ग लेभे ततः प्रभुः

M. N. Dutt: Vaishampayana said: There was bom a king in the race of Ikshvaku and he was known by the name of Mahabhisha. He, a man, a lord of the world, was truthful and was truly powerful. By performing one thousand Ashvamedha and one hundred Rajasuya sacrifices, he pleased the lord of the celestials. Then he ascended to heaven.

BORI CE: 01-091-003

ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः
तत्र राजर्षयो आसन्स च राजा महाभिषः

MN DUTT: 01-096-002

ततः कदाचिद् ब्रह्माणमुपासांचक्रिरे सुराः
तत्र राजर्षयो ह्यासन् स च राजा महाभिषः

M. N. Dutt: Once upon a time, the celestials were one day worshipping Brahma. Many royal sages and king Mahabhisha were also present there.

BORI CE: 01-091-004

अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम्
तस्या वासः समुद्धूतं मारुतेन शशिप्रभम्

MN DUTT: 01-096-003

अथ गङ्गा सरिच्छेष्ठा समुपायात् पितामहम्
तस्या वासः समुद्भूतं मारुतेन शशिप्रभम्

M. N. Dutt: The queen of the rivers, Ganga also came there to pay her adorations to the Grandsire. Her garments, as white as the moon, were blown away by the winds.

BORI CE: 01-091-005

ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा
महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम्

MN DUTT: 01-096-004

ततोऽभवन् सुरगणाः सहसावाङ्मुखास्तदा
महाभिषस्तु राजर्षिरशङ्को दृष्टवान् नदीम्

M. N. Dutt: As her person thus became exposed, the celestials bent down their heads, but the royal sage Mahabhisha rudely continued to stare at her.

BORI CE: 01-091-006

अपध्यातो भगवता ब्रह्मणा स महाभिषः
उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि

MN DUTT: 01-096-005

सोऽपध्यातो भगवता ब्रह्मणा तु महाभिषः
उक्तश्च जातो मत्र्येषु पुनर्लोकानवाप्स्यसि

M. N. Dutt: For this (ude act), Mahabhisha was cursed by Brahma . He said, "You will be born on earth and you shall then again attain to these regions."

Corresponding verse not found in BORI CE

MN DUTT: 01-096-006

ययाऽऽहत्तमनाश्चासि गङ्गया त्वं हि दुर्मते
सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति
यदा ते भविता मन्युस्तदा शापाद् विमोक्ष्यसे

M. N. Dutt: "When you anger on Ganga, than you also free from his curse."

BORI CE: 01-091-007

स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान्
प्रतीपं रोचयामास पितरं भूरिवर्चसम्

BORI CE: 01-091-008

महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम्
तमेव मनसाध्यायमुपावर्तत्सरिद्वरा

MN DUTT: 01-096-007

वैशम्पायन उवाच स चिन्तयित्वा नृपतिर्नुपानन्यांस्तपोधनान्
प्रतीपं रोचयामास पितरं भूरितेजसम्
महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम्
तमेव मनसा ध्यायन्त्युपावर्तत् सरिद्वरा
सा तु विध्वस्तवपुषः कश्मलाभिहतान् नृप
ददर्श पथि गच्छन्ती वसून् देवान् दिवौकसः
तथारूपांश्च तान् दृष्ट्वा पप्रच्छ सरितां वरा

M. N. Dutt: The king (Mahabhisha) then remembered all the monarchs and ascetics on earth and wished to be born as the son of the greatly powerful Pratipa. The best of the rivers, (Ganga) seeing the king Mahabhisha lose his firmness, went away thinking him in her mind. She saw on her way those dwellers of heaven, the Vasus, who were dejected and who had lost heaven.

BORI CE: 01-091-009

सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः
ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-091-010

तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा
किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम्

BORI CE: 01-091-011

तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि
अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना

BORI CE: 01-091-012

विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम्
संध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा

BORI CE: 01-091-013

तेन कोपाद्वयं शप्ता योनौ संभवतेति ह
न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना

BORI CE: 01-091-014

त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि
न मानुषीणां जठरं प्रविशेमाशुभं वयम्

BORI CE: 01-091-015

इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम्
मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति

MN DUTT: 01-096-007

वैशम्पायन उवाच स चिन्तयित्वा नृपतिर्नुपानन्यांस्तपोधनान्
प्रतीपं रोचयामास पितरं भूरितेजसम्
महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम्
तमेव मनसा ध्यायन्त्युपावर्तत् सरिद्वरा
सा तु विध्वस्तवपुषः कश्मलाभिहतान् नृप
ददर्श पथि गच्छन्ती वसून् देवान् दिवौकसः
तथारूपांश्च तान् दृष्ट्वा पप्रच्छ सरितां वरा

MN DUTT: 01-096-008

किमिदं नष्टरूपाः स्थ कचित् क्षेमं दिवौकसाम्
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि
अल्पेऽपराधे संरम्भाद् वसिष्ठेन महात्मना
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम्
संध्यां वप्तिष्ठमासीनं तमत्यभिसृताः पुरा
तेन कोपाद् वयं शप्ता योनौ सम्भवतेति ह

MN DUTT: 01-096-009

न निवर्तयितुं शक्यं यदुक्तं ब्रह्मवादिना
त्वमस्मान् मानुषी भूत्वा सृज पुत्रान् वसून् भुवि

MN DUTT: 01-096-010

न मानुषीणां जठरं प्रविशेम वयं शुभे
इत्युक्ता तैश्च वसुभिस्तथेत्युक्त्वाब्रवीदिदम्

MN DUTT: 01-096-011

गङ्गोवाच मर्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति

M. N. Dutt: The king (Mahabhisha) then remembered all the monarchs and ascetics on earth and wished to be born as the son of the greatly powerful Pratipa. The best of the rivers, (Ganga) seeing the king Mahabhisha lose his firmness, went away thinking him in her mind. She saw on her way those dwellers of heaven, the Vasus, who were dejected and who had lost heaven. The best of rivers, seeing them in that state them, "O dwellers of heaven, why do you look dejected? Is every thing all right with you?" The celestial Vasus replied to her, “O great river, we have been cursed for our little fault by the illustrious Vasistha in anger. Vasishtha was engaged in his Sandhya (twilight worship); that best of Rishis was not seen by us. We in our ignorance crossed him. Therefore, he cursed us in anger, saying, 'Be born as men.' We are not able to frustrate what has been said by that Brahma-knowing Rishi. Kindly make us, the Vasus, your sons by becoming a woman on earth. O amiable one, we are unwilling to enter the womb of any human female.” Having been thus addressed she said : Ganga said : Who is that best of men who will be your father?

BORI CE: 01-091-016

वसव ऊचुः
प्रतीपस्य सुतो राजा शंतनुर्नाम धार्मिकः
भविता मानुषे लोके स नः कर्ता भविष्यति

MN DUTT: 01-096-012

वसव ऊचुः प्रतीपस्य सुतो राजा शान्तनुर्लोकविश्रुतः
भविता मानुषे लोके स नः कर्ता भविष्यति

M. N. Dutt: The Vasus said : There will be born on earth a son to Pratipa who will be a greatly famous king. He will be our father on earth.

BORI CE: 01-091-017

गङ्गोवाच
ममाप्येवं मतं देवा यथावदत मानघाः
प्रियं तस्य करिष्यामि युष्माकं चैतदीप्सितम्

MN DUTT: 01-096-013

गङ्गोवाच ममाप्येवं मतं देवा यथा मां वदतानघाः
प्रियं तस्य करिष्यामि युष्माकं चैतदीप्सितम्

M. N. Dutt: Ganga said: O celestials, this is also my wish which you sinless ones have expressed. I shall do the favourite works of that king. It is also your wish as just expressed.

BORI CE: 01-091-018

वसव ऊचुः
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि
यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे

MN DUTT: 01-096-014

वसव ऊचुः जातान् कुमारान् स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि
यथा न चिरकालं नो निष्कृतिं स्यात् त्रिलोकगे

M. N. Dutt: The Vasus said : O lady of three courses (celestial, terrestrial and subterranean), you should throw your children into water just after their birth, so that we may not have to live for long on earth.

BORI CE: 01-091-019

गङ्गोवाच
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम्
नास्य मोघः संगमः स्यात्पुत्रहेतोर्मया सह

MN DUTT: 01-096-015

गङ्गोवाच एवमेतत् करिष्यामि पुत्रस्तस्य विधीयताम्
नास्य मोघः संगमः स्यात् पुत्रहेतोर्मया सह

M. N. Dutt: Ganga said : I shall do as you desire. But so that my companionship with him may not be entirely fruitless, do this that one son may live.

BORI CE: 01-091-020

वसव ऊचुः
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम्
तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः

MN DUTT: 01-096-016

वसव ऊचुः तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम्
तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः

M. N. Dutt: The Vasus said : We shall each give one eighth part of our respective energies and from it a son will be born to you who will live according to your and his wishes.

BORI CE: 01-091-021

न संपत्स्यति मर्त्येषु पुनस्तस्य तु संततिः
तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान्

MN DUTT: 01-096-017

न सम्पत्स्यति मत्र्येषु पुनस्तस्य तु संततिः
तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान्

M. N. Dutt: But this son will not beget any children on earth. Therefore, your that powerful son will be childless.

BORI CE: 01-091-022

वैशंपायन उवाच
एवं ते समयं कृत्वा गङ्गया वसवः सह
जग्मुः प्रहृष्टमनसो यथासंकल्पमञ्जसा

MN DUTT: 01-096-018

एवं ते समयं कृत्वा गङ्गया वसवः सह
जग्मुः संहृष्टमनसो यथासंकल्पमञ्जसा

M. N. Dutt: The Vasus making this arrangement with Ganga, went away in delight to the place where they lived.

Home | About | Back to Book 01 Contents | ← Chapter 90 | Chapter 92 →