Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 090

BORI CE: 01-090-001

जनमेजय उवाच
श्रुतस्त्वत्तो मया विप्र पूर्वेषां संभवो महान्
उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः

MN DUTT: 01-095-001

जनमेजय उवाच क्षुतस्त्वत्तो मया ब्रह्मन् पूर्वेषां सम्भवो महान्
उदाराश्चापि वंशेऽस्मिन् राजानो मे परिश्रुताः

M. N. Dutt: Janamejaya said : O Brahmana, I have heard from you the great history of my ancestors. I have also heard from you about the great kings that were born in my dynasty.

BORI CE: 01-090-002

किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति
प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे

BORI CE: 01-090-003

एतामेव कथां दिव्यामा प्रजापतितो मनोः
तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत्

MN DUTT: 01-095-002

किंतु लध्वर्थसंयुक्तं प्रियाख्यानं न मामति
प्रीणात्यतो भवान् भूयो विस्तरेण ब्रवीतु मे
एतामेव कथां दिव्यामाप्रजापतितो मनोः
तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत्

M. N. Dutt: But I am not still satiated with this charming account, for it is so short. Therefore, narrate to me in detail. This delightful history, commencing from Prajapati Manu. Who will not feel delight in hearing such an account, sacred as it is.

BORI CE: 01-090-004

सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम्
विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम्

MN DUTT: 01-095-003

सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम्
विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम्

M. N. Dutt: The fame of these monarchs covered the three on account of their wisdom, virtue, accomplishments and high characters.

BORI CE: 01-090-005

गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम्
न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम्

MN DUTT: 01-095-004

गुणप्रभाववीयौजःसत्त्वोत्साहवतामहम्
न तृप्यामि कथां शृण्वन्नमृतास्वादसम्मिताम्

M. N. Dutt: Having heard of their liberality, prowess, physical strength, mental vigour, energy and perseverance, this history, sweet as ambrosia, I have not been satiated.

BORI CE: 01-090-006

वैशंपायन उवाच
शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम्
प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम्

MN DUTT: 01-095-005

वैशम्पायन उवाच शृणु राजन् पुरा सम्यङ्मया द्वैपायनाच्छुतम्
प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम्

M. N. Dutt: Vaishampayana said : O king, hear the auspicious history, of your own race as I recite it to you in detail and just as I heard it before from Dvaipayana.

BORI CE: 01-090-007

दक्षस्यादितिः
अदितेर्विवस्वान्
विवस्वतो मनुः
मनोरिला
इलायाः पुरूरवाः
पुरूरवस आयुः
आयुषो नहुषः
नहुषस्य ययातिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-008

ययातेर्द्वे भार्ये बभूवतुः
उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम
अत्रानुवंशो भवति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-095-006

दक्षाददितिरदितेर्विवस्वान् विवस्वतो मनुमनोरिला इलायाः पुरूरवाः पुरूरवस आयुरायुषो नहुषो नहुषाद् ययातिः; ययातेद्वैभार्ये बभूवतुः
उशनसो दुहिता देवयानी; वृषपर्वणश्च दुहिता शर्मिष्ठा नाम

M. N. Dutt: Daksha, begot Aditi, Aditi begot Vivasvat. Vivasvat begot Manu. Manu begot lla. Ila begot Pururava, Pururava begot Ayusha, Ayusha begot Nahusha, Nahusha begot Yayati, Yayati had two wives, namely Devayani, the daughter of Ushanas (Shukra) and Sharmishtha, the daughter of Vrishaparva.

BORI CE: 01-090-009

यदुं च तुर्वसुं चैव देवयानी व्यजायत
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी

MN DUTT: 01-095-007

अत्रानुवंशश्लोको भवति यदुं च तुर्वसुं चैव देवयानी व्यजायत
दुह्यु चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी

M. N. Dutt: This is a Sloka about this line-Devayani gave birth to Yadu and Turvasu; and Sharmishtha, the daughter of Vrishaparva, gave birth to Druhyu, Anu and Puru.

BORI CE: 01-090-010

तत्र यदोर्यादवाः
पूरोः पौरवाः

MN DUTT: 01-095-008

तत्र यदोर्यादवाः पूरोः पौरवाः

M. N. Dutt: From Yadu, the Yadavas were descended and from Puru and Pauravas.

BORI CE: 01-090-011

पूरोर्भार्या कौसल्या नाम
तस्यामस्य जज्ञे जनमेजयो नाम
यस्त्रीनश्वमेधानाजहार
विश्वजिता चेष्ट्वा वनं प्रविवेश

MN DUTT: 01-095-009

पूरोस्तु भार्या कौसल्या नाम
तस्यामस्य जज्ञे जनमेजयो नाम; यस्त्रीनश्वमेधानाजहार, विश्वजिता चेष्टवा वनं विवेश

M. N. Dutt: Puru had a wife, named Kaushalya and he begot on her a son named Janamejaya. He performed three great Horse-sacrifices and a sacrifice called Vishvajit. He then retired into a forest.

BORI CE: 01-090-012

जनमेजयः खल्वनन्तां नामोपयेमे माधवीम्
तस्यामस्य जज्ञे प्राचिन्वान्
यः प्राचीं दिशं जिगाय यावत्सूर्योदयात्
ततस्तस्य प्राचिन्वत्वम्

MN DUTT: 01-095-010

जनमेजयः खल्वनन्तां नामोपयेमे माधवीम्
तस्यामस्य जज्ञे प्राचिन्वान्; यः प्राची दिशं जिगाय यावत् सूर्योदयात्, ततस्तस्य प्राचिन्वत्त्वम्

M. N. Dutt: Janamejaya married Ananta, the daughter of Madhava. He begot on her a son, named Prachinvan. He was so called because he conquered all the countries in the east even where the sun rises.

BORI CE: 01-090-013

प्राचिन्वान्खल्वश्मकीमुपयेमे
तस्यामस्य जज्ञे संयातिः

MN DUTT: 01-095-011

प्राचिन्वान् खल्वश्मकीमुपयेमे यादवीम्
तस्यामस्य जज्ञे संयातिः

M. N. Dutt: Prachinvan married Ashmaki, the daughter of the Yadavas and she gave birth to a son, named Sanyati.

BORI CE: 01-090-014

संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे
तस्यामस्य जज्ञे अहंपातिः

MN DUTT: 01-095-012

संयातिः खलु दृषद्वतो दुहितरं वराङ्गी नामोपयेमे
तस्यामस्य जज्ञे अहंयातिः

M. N. Dutt: Sanyati married Varangi, the daughter of Drishadvata and she gave birth to a son called Ahamyati.

BORI CE: 01-090-015

अहंपातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम
तस्यामस्य जज्ञे सार्वभौमः

MN DUTT: 01-095-013

अहंथातिः खलु कृतवीर्यदुहितरमुपयेमे भानुमती नाम
तस्यामस्य जज्ञे सार्वभौमः

M. N. Dutt: Ahamyati married Bhanumati, the daughter of Kritavirya and he begot on her a son, named Sarvabhauma.

BORI CE: 01-090-016

सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम
तस्यामस्य जज्ञे जयत्सेनः

MN DUTT: 01-095-014

सार्वभौमः खलु जित्वा जहार कैकेयीं सुनन्दा नाम
तामुपयेमे
तस्यामस्य जज्ञे जयत्सेनो नाम

M. N. Dutt: Sarvabhauma married Sunanda, the daughter of Kekaya who was taken by force and she gave birth to a son, named Jayatsena.

BORI CE: 01-090-017

जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम
तस्यामस्य जज्ञे अराचीनः

MN DUTT: 01-095-015

जयत्सेनो खलु वैदर्भीमुपयेमे सुश्रवां नाम
तस्यामस्य जज्ञे अवाचीनः

M. N. Dutt: Jayatsena married Sushrava, the daughter of the Vidarbha king and she gave birth to a son, named Avachina.

BORI CE: 01-090-018

अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम
तस्यामस्य जज्ञे महाभौमः

MN DUTT: 01-095-016

अवाचीनोऽपि वैदर्भीमपरामेवोपयेमे मर्यादां नाम
तस्यामस्य जज्ञे अरिहः

M. N. Dutt: Avachina married another princess of the Vidharbha kings, called Maryada and she gave birth to a son, named Ariha.

Corresponding verse not found in BORI CE

MN DUTT: 01-095-017

अरिहः खल्वाङ्गीमुपयेमे
तस्यामस्य जज्ञे महाभौमः

M. N. Dutt: Ariha married Angi and she gave birth to a son, named Mahabhauma.

BORI CE: 01-090-019

महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम
तस्यामस्य जज्ञे अयुतनायी
यः पुरुषमेधानामयुतमानयत्
तदस्यायुतनायित्वम्

MN DUTT: 01-095-018

महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम
तस्यामस्य जज्ञे अयुतनायी; यः पुरुषमेधानामयुतमानयत्, तेनास्यायुतनायित्वम्

M. N. Dutt: Mahabhauma married Suyajna, the daughter of Prasenjit and she gave birth to a son, named Ayutanayi. He was so called, because he performed a sacrifice in which the fat of one Ayuta male beings was required.

BORI CE: 01-090-020

अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम
तस्यामस्य जज्ञे अक्रोधनः

MN DUTT: 01-095-019

अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे कामां नाम
तस्यामस्य जज्ञे अक्रोधनः

M. N. Dutt: Ayutanayi married Kama, the daughter of Prithushrava and she gave birth to a son, called Akrodhana.

BORI CE: 01-090-021

अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे
तस्यामस्य जज्ञे देवातिथिः

MN DUTT: 01-095-020

स खलु कालिङ्गीं करम्भां नामोपयेमे
तस्यामस्य जज्ञे देवातिथिः

M. N. Dutt: Akrodhana married Karambha, the daughter of the king of Kalinga and she gave birth to a son, called Devatithi.

BORI CE: 01-090-022

देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम
तस्यामस्य जज्ञे ऋचः

MN DUTT: 01-095-021

देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम
तस्यामस्य जज्ञे अरिहो नाम

M. N. Dutt: Devatithi married Maryada, the princess of Videha and she gave birth to a son, named Ariha.

BORI CE: 01-090-023

ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम
तस्यां पुत्रमजनयदृक्षम्

MN DUTT: 01-095-022

अरिहः खल्वाङ्गेयीमुपयेमे सुदेवां नाम
तस्यां पुत्रमजीजनदृक्षम्

M. N. Dutt: Ariha married Sudeva, the princess of Anga and she gave birth to a son, Riksha.

BORI CE: 01-090-024

ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम
तस्यां पुत्रं मतिनारं नामोत्पादयामास

MN DUTT: 01-095-023

ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वाला नाम
तस्यां पुत्रं मतिनारं नामोत्पादयामास

M. N. Dutt: Riksha married Jvala, the daughter of Takshaka and she gave birth to a son, named Matinara.

BORI CE: 01-090-025

मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार

BORI CE: 01-090-026

निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास
तस्यां पुत्रमजनयत्तंसुं नाम

MN DUTT: 01-095-024

मतिनारः खलु सरस्वत्यां गुणसमन्वितं द्वादशवार्षिकं सत्रमाहरत्
समाप्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास
तस्यां पुत्रमजीजनत् तंसुं नाम

M. N. Dutt: Matinara performed the most efficacious twelve years' sacrifice on the banks of the Sarasvati. At the conclusion of the sacrifice, the Sarasvati herself appeared before him and chose him as her husband. He begot on her a son, named Tansu.

BORI CE: 01-090-027

अत्रानुवंशो भवति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-028

तंसुं सरस्वती पुत्रं मतिनारादजीजनत्
इलिनं जनयामास कालिन्द्यां तंसुरात्मजम्

MN DUTT: 01-095-025

अत्रानुवंशश्लोको भवति-तंसुं सरस्वती पुत्रं मतिनारादजीजनत्
ईलिनं जनयामास कालिङ्गयां तंसुरात्मजम्

M. N. Dutt: Here is Sloka describing Tansu's descendants. Tansu begot on his wife, the princess of Kalinga, a son, named Ilina.

BORI CE: 01-090-029

इलिनस्तु रथंतर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत्

MN DUTT: 01-095-026

ईलिनस्तु रथन्तर्यां दुष्यन्ताद्यान् पञ्च पुत्रानजीजनत्

M. N. Dutt: Ilana begot on his wife, Rathantari, five sons, Dushyanta being the eldest of them.

BORI CE: 01-090-030

दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे
तस्यामस्य जज्ञे भरतः
तत्र श्लोकौ भवतः

MN DUTT: 01-095-027

दुष्यन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे
तस्यामस्य जज्ञे भरतः

M. N. Dutt: Dushyanta married Shakuntala, the daughter of Vishvamitra and she gave birth to a son, named Bharata.

BORI CE: 01-090-031

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः
भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम्

MN DUTT: 01-095-028

अत्रानुवंशश्लोकौ भवतःभस्त्रा माता पितुः पुत्रो येन जातः स एव सः
भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम्

M. N. Dutt: Here are two Slokas, describing the descendants of Bharata. "O Dushyanta, the mother is but a sheath of flesh (within which the son dwells). The son sprung from the father is the father himself. Therefore, cherish your son. Do not insult Shakuntala.

BORI CE: 01-090-032

रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला

MN DUTT: 01-095-029

रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला

M. N. Dutt: "O best of men, the son, begotten by one's own self, rescues him from the abode of Yama. You are the father of this son. Shakuntala has spoken the truth."

BORI CE: 01-090-033

ततोऽस्य भरतत्वम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-034

भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम
तस्यामस्य जज्ञे भुमन्युः

MN DUTT: 01-095-030

ततोऽस्य भरतत्वम्
भरतः खलु काशेयीमुपयेमे सार्वसेनी सुनन्दा नाम
तस्यामस्य जज्ञे भुमन्युः

M. N. Dutt: It is for this reason he was called Bharata. Bharata married Sunanda, the daughter of Sarvasena, the king of Kashi and she gave birth to a son, called Bhumanyu.

BORI CE: 01-090-035

भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम
तस्यामस्य जज्ञे सुहोत्रः

MN DUTT: 01-095-031

भुमन्युः खलु दाशाहीमुपयेमे विजयां नाम
तस्यामस्य जज्ञे सुहोत्रः

M. N. Dutt: Bhumanyu married Vijaya, the daughter of Dasarha and she gave birth to a son, named Suhotra.

BORI CE: 01-090-036

सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम
तस्यामस्य जज्ञे हस्ती
य इदं हास्तिनपुरं मापयामास
एतदस्य हास्तिनपुरत्वम्

MN DUTT: 01-095-032

सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम
तस्यामस्य जज्ञे हस्ती; य इदं हास्तिनपुरं ख्यापयामास
एतदस्य हास्तिनपुरत्वम्

M. N. Dutt: Suhotra married Suvarna, the daughter of Ikshaku and she gave birth to a son, named Hasti, who founded this city, called after his name Hastinapur.

BORI CE: 01-090-037

हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम
तस्यामस्य जज्ञे विकुण्ठनः

MN DUTT: 01-095-033

हस्ती खलु रैगर्तीमुपयेमे यशोधरां नाम
तस्यामस्य जज्ञे विकुण्ठनो नाम

M. N. Dutt: Hasti married Yashodhara, the princess of Trigarta and she gave birth to a son, named Vikunthana.

BORI CE: 01-090-038

विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम
तस्यामस्य जज्ञेऽजमीढः

MN DUTT: 01-095-034

विकुण्ठनः खलु दाशार्हामुपयेमे सुदेवां नाम
तस्यामस्य जज्ञे अजमीढो नाम

M. N. Dutt: Vikunthana married Sudeva, the princess of Dasarha and she gave birth to a son, named Ajamidha.

BORI CE: 01-090-039

अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति
पृथक्पृथग्वंशकरा नृपतयः
तत्र वंशकरः संवरणः

MN DUTT: 01-095-035

अजमीढस्य चतुर्विशं पुत्रशतं बभूव कैकेय्यां गान्धार्यां विशालायामृक्षायां चेति
पृथक् पृथग् वंशधरा नृपतयः
तत्र वंशकरः संवरणः

M. N. Dutt: Ajamidha had four wives, namely Kaikeyi, Gandhari, Vishala and Riksha and he begot on them two thousands and one hundred sons. And Amongst them all, Samvarana became the perpetuator of the dynasty,

BORI CE: 01-090-040

संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे
तस्यामस्य जज्ञे कुरुः

MN DUTT: 01-095-036

संवरणः खलु वैवस्वतीं तपती नामोपयेमे
तस्यामस्य जज्ञे कुरुः

M. N. Dutt: Samvarana married Tapati, the daughter of Vivasvata and she gave birth to a son, named Kuru.

BORI CE: 01-090-041

कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम
तस्यामस्य जज्ञे विडूरथः

MN DUTT: 01-095-037

कुरुः खलु दाशार्हामुपयेमे शुभाङ्गी नाम
तस्यामस्य जज्ञे विदूरः

M. N. Dutt: Kuru married Shubhangi, the princess of Dasarha and she gave birth to a son, named Vidura.

BORI CE: 01-090-042

विडूरथस्तु मागधीमुपयेमे संप्रियां नाम
तस्यामस्य जज्ञेऽरुग्वान्नाम

MN DUTT: 01-095-038

विदूरस्तु माधवीमुपयेमे सम्प्रियां नाम
तस्यामस्य जज्ञे अनश्वा नाम

M. N. Dutt: Vidura married Sungpriya, the daughter of Madhava and she gave birth to a son, named Anashva.

BORI CE: 01-090-043

अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम
तस्यामस्य जज्ञे परिक्षित्

MN DUTT: 01-095-039

अनश्वा खलु मागधीमुपयेमे अमृतां नाम
तस्यामस्य जज्ञे परिक्षित्

M. N. Dutt: Anashva married Amrita, the daughter of the Magadhas and she gave birth to a son, named Parikshit.

BORI CE: 01-090-044

परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम
तस्यामस्य जज्ञे भीमसेनः

MN DUTT: 01-095-040

परिक्षित् खलु वाहुदामुपयेमे सुयशां नाम
तस्यामस्य जज्ञे भीमसेनः

M. N. Dutt: Parikshit married Suyasha, the daughter of Vahuda and she gave birth to a son, named Bhimasena.

BORI CE: 01-090-045

भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम
तस्यामस्य जज्ञे पर्यश्रवाः
यमाहुः प्रतीपं नाम

MN DUTT: 01-095-041

भीमसेनः खलु कैकेयीमुपयेमे कुमारी नाम
तस्यामस्य जज्ञे प्रतिश्रवा नाम

M. N. Dutt: Bhimasena married Kumari, the princess of Kekaya and she gave birth to a son, named Pratishrava.

BORI CE: 01-090-046

प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम
तस्यां पुत्रानुत्पादयामास देवापिं शंतनुं बाह्लीकं चेति

MN DUTT: 01-095-042

प्रतिश्रवसः प्रतीपः खलु
शैव्यामुपयेमे सुनन्दा नाम
तस्यां पुत्रानुत्पादयामास देवापिं शान्तनुं बाह्लीकं चेति

M. N. Dutt: Pratishrava begot Pratipa; Pratipa married Sunanda, the daughter of Sibi and she gave birth to three sons, namely Devapi, Shantanu and Balhika.

BORI CE: 01-090-047

देवापिः खलु बाल एवारण्यं प्रविवेश
शंतनुस्तु महीपालोऽभवत्
अत्रानुवंशो भवति

MN DUTT: 01-095-043

देवापि खलु बाल एवारण्यं विवेश
शान्तनुस्तु महीपालो बभूव

M. N. Dutt: Devapi retired into a forest as a hermit when he was still a boy. Therefore, Shantanu became king.

BORI CE: 01-090-048

यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते
पुनर्युवा च भवति तस्मात्तं शंतनुं विदुः

MN DUTT: 01-095-044

अत्रानुवंशश्लोको भवति यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते
पुनर्युवा च भवति तस्मात् तं शान्तनुं विदुः
इति तदस्य शान्तनुत्वम्

M. N. Dutt: Here occurs a Sloka, describing Shantanu. "Those that were touched by this king with his hands, felt indescribable pleasure. They became restored to youth. Therefore, this king was called Shantanu."

BORI CE: 01-090-049

तदस्य शंतनुत्वम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-050

शंतनुः खलु गङ्गां भागीरथीमुपयेमे
तस्यामस्य जज्ञे देवव्रतः
यमाहुर्भीष्म इति

MN DUTT: 01-095-045

शान्तनुः खलु गङ्गां भागीरथीमुपयेमे
तस्थामस्य जज्ञे देवव्रतो नाम यामाहुर्भीष्ममिति

M. N. Dutt: Shantanu married Ganga and she gave birth to a son, named Devavrata, who was afterwards called Bhishma.

BORI CE: 01-090-051

भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम्
यामाहुर्गन्धकालीति

MN DUTT: 01-095-046

भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीं मातरमुदवाहयत्; यामाहुर्गन्धकालीति

M. N. Dutt: Bhishma, being desirous of doing good to his father, got him married to Satyavati, who was also called Gandhakali.

BORI CE: 01-090-052

तस्यां कानीनो गर्भः पराशराद्द्वैपायनः
तस्यामेव शंतनोर्द्वौ पुत्रौ बभूवतुः
चित्राङ्गदो विचित्रवीर्यश्च

MN DUTT: 01-095-047

तस्यां पूर्वं कानीनो गर्भः पराशराद् द्वैपायनोऽभवत्
तस्यामेव शान्तनोरन्यौ द्वौ पुत्रौ बभूवतुः

M. N. Dutt: In her maidenhood she gave birth to a son by Parashara, named Dvaipayana. Shantanu begot two more sons on her.

BORI CE: 01-090-053

तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः
विचित्रवीर्यस्तु राजा समभवत्

MN DUTT: 01-095-048

विचित्रवीर्यश्चित्राङ्गदश्च
तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः; विचित्रवीर्यस्तु राजाऽऽसीत्

M. N. Dutt: Namely Vichitravirya and Chitrangada. But before they attained to their youth, Chitrangada was killed by the Gandharvas. Therefore, Vichitravirya became king.

BORI CE: 01-090-054

विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे

MN DUTT: 01-095-049

विचित्रवीर्यः खलु कौसल्यात्मजे अम्बिकाम्बालिके काशिराजदुहितरावुपयेमे

M. N. Dutt: Vichitravirya married the two daughters of the king of Kashi born of Kaushalya, named Amyika and Ambalika.

BORI CE: 01-090-055

विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः

MN DUTT: 01-095-050

विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः
ततः सत्यवत्यचिन्तयन्मा दौष्यन्तो वंश उच्छेदं व्रजेदिति

M. N. Dutt: Vichitravirya died childless. Thereupon, Satyavati began to think how the dynasty of Dushyanta might be perpetuated.

BORI CE: 01-090-056

ततः सत्यवती चिन्तयामास
दौःषन्तो वंश उच्छिद्यते इति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-057

सा द्वैपायनमृषिं चिन्तयामास

BORI CE: 01-090-058

स तस्याः पुरतः स्थितः किं करवाणीति

MN DUTT: 01-095-051

सा द्वैपायनमृषि मनसा चिन्तयामास
स तस्याः पुरतः स्थितः, किं करवाणीति

M. N. Dutt: She then thought of Rishi Dvaipayana in her mind. He stood before her and said, "What are you commands?”'

BORI CE: 01-090-059

सा तमुवाच
भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः
साध्वपत्यं तस्योत्पादयेति

MN DUTT: 01-095-052

सा तमुवाच-भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः
साध्वपत्यं तस्योत्पादयेति

M. N. Dutt: She told him, “Your brother Vichitravirya has gone to heaven childless. Beget virtuous children for him.”

BORI CE: 01-090-060

स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति

MN DUTT: 01-095-053

स तथेत्युक्त्वा त्रीन् पुत्रानुत्पादयामास; धृतराष्ट्र पाण्डु विदुरं चेति

M. N. Dutt: Dvaipayana consented to do it and he begot three sons, namely Dhritarashtra, Pandu and Vidura.

BORI CE: 01-090-061

तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य

MN DUTT: 01-095-054

तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद् द्वैपायनस्य

M. N. Dutt: The king Dhritarashtra begot one hundred sons on his wife Gandhari on account of the boon granted by Dvaipayana.

BORI CE: 01-090-062

तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति

MN DUTT: 01-095-055

तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुः; दुर्योधनो दुशासनो विकर्णचित्रसेनश्चेति

M. N. Dutt: Amongst those one hundred sons, four became famous; (they were) Duryodhana, Dushasana, Vikarna and Chitrasena.

BORI CE: 01-090-063

पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने

MN DUTT: 01-095-056

पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती पृथा नाम माद्री च इत्युभे स्त्रीरत्ने

M. N. Dutt: Pandu had two best jewels of wives, namely Kunti, also called Pritha and Madri.

BORI CE: 01-090-064

अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम्
तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान

MN DUTT: 01-095-057

अथ पाण्डुर्मंगयां चरन् मैथुनगतमृषिमपश्यन्मृगयां वर्तमानम्
तथैवाद्भुतमनासादितकामरसमतृप्त बाणेनाजघान

M. N. Dutt: Pandu one day went to hunt and saw a deer with its mate. It was s Rishi in the form of a deer. He killed it with his arrow in that state, when his desire was not satiated.

BORI CE: 01-090-065

स बाणविद्ध उवाच पाण्डुम्
चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-066

स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये

MN DUTT: 01-095-058

स बाणविद्ध उवाच पाण्डुम चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसम्याहमनवाप्तकामरसो निहतस्तस्मात् त्वमप्येतामवस्थामासाद्यानवाप्तकामरस: पञ्चत्वमाम्यसि क्षिप्रमेवेति
स विवर्णरूपस्तथा पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये
वाक्यं चोवाच-

M. N. Dutt: Wounded with the arrow of the king, the deer quickly changed its form and became a Rishi. He said to Pandu, "You are virtuous and you know the pleasure derived from the gratification of one's desire. My desire is not yet satisfied, but you have killed me. Therefore, you will also die when you will be so engaged and when your desire will not be gratified.” Pandu became pale to hear this curse. And from that time he did not go to his wives.

BORI CE: 01-090-067

वाक्यं चोवाच
स्वचापल्यादिदं प्राप्तवानहम्
शृणोमि च नानपत्यस्य लोका सन्तीति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-068

सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच

BORI CE: 01-090-069

सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति

MN DUTT: 01-095-059

स्वचाप्लयादिदं प्राप्तवानहं शृणोमि च शृणोमि च नानपत्स्य लोकासन्तीति
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच
सा तथोक्ता पुत्रानुत्पादयामासा धर्माद् युधिष्ठिरं मारुताद् भीमसेनं शक्रादर्जुनमिति

M. N. Dutt: He told them, “I have been cursed by my fault. But I have heard that there are no regions hereafter for those who are childless." Therefore, he asked Kunti to raise offspring for him. Kunti said, “Let it be so." By Dharma she had Yudhishthira, by Maruta Bhima and by Indra Arjuna.

BORI CE: 01-090-070

स तां हृष्टरूपः पाण्डुरुवाच
इयं ते सपत्न्यनपत्या
साध्वस्यामपत्यमुत्पाद्यतामिति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-071

स एवमस्त्वित्युक्तः कुन्त्या

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-095-060

तां संहृष्टः पाण्डुरुवाच इयं ते सपल्यनपत्या; साध्वस्या अपत्यमुत्पाद्यतामिति
एवमस्त्विति कुन्ती तां विद्यां मात्र्याः प्रायच्छत्

M. N. Dutt: Pandu was much pleased with her and said, “This your sister (my co-wife) is also childless. Therefore, cause her to give birth to children.” Kunti said, “Let it be so," and she imparted unto Madri the Mantra of invocation.

BORI CE: 01-090-072

ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ

MN DUTT: 01-095-061

माभ्यामश्विभ्यां नकुलसहदेवावुत्पादितौ

M. N. Dutt: And Madri gave birth by the Ashvinis, the twins Nakula and Sahadeva.

BORI CE: 01-090-073

माद्रीं खल्वलंकृतां दृष्ट्वा पाण्डुर्भावं चक्रे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-074

स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-075

तत्रैनं चितास्थं माद्री समन्वारुरोह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-076

उवाच कुन्तीम्
यमयोरार्ययाप्रमत्तया भवितव्यमिति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-095-062

माद्रीं खल्वलंकृतां दृष्ट्वा पाण्डुर्भावं चक्रे च तां स्पृष्ट्वैव विदेहत्वं प्राप्तः
तत्रैनं चिताग्निस्थं माद्री समन्वारुरोह उवाच कुन्तीम; यमयोरप्रमत्तया त्वया भवितव्यमिति

M. N. Dutt: One day Pandu saw Madri decked in ornaments and his desire was kindled, As soon as he touched her, he died. Thereupon, Madri ascended, his funeral pyre. She said to Kunti, “Let my twin sons be affectionately brought up by you."

BORI CE: 01-090-077

ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः

MN DUTT: 01-095-063

ततस्ते पाण्डवा कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य च विदुरस्य च निवेदिताः
सर्ववर्णानां च निवेद्यान्तर्हितास्तापसा बभूवुः प्रेक्ष्यमाणानां तेषाम्

M. N. Dutt: Some time after, the Pandu princes, with their mother Kunti, were taken by the ascetics to Hastinapur and they were introduced to Bhishma and Vidura. After introducing them to all the orders, the ascetics disappeared in the very sight of all.

Corresponding verse not found in BORI CE

MN DUTT: 01-095-064

तच वाक्यमुपश्रुत्य भगवतामन्तरिक्षात् पुष्पवृष्टिः पपात; देवदुन्दुभयश्च प्रणेदुः

M. N. Dutt: After the conclusion of the speech of these ascetics, flowers were showered down upon the place and celestial drums were beaten in the sky.

Corresponding verse not found in BORI CE

MN DUTT: 01-095-065

व्यवसितः; न प्रतिगृहीताश्च पाण्डवाः पितुर्निधनमावेदयन् तस्यौर्ध्वदेहिकं न्यायतश्च कृतवन्तः
तांस्तत्र निवसतः पाण्डवान् बाल्यात् प्रभृति दुर्योधनो नामर्षयत्

M. N. Dutt: The Pandavas were, thereupon, accepted (by all). They then represented the death of their father and duly performed his obsequies. As they were brought up there in their boyhood, Duryodhana became very jealous of them.

Corresponding verse not found in BORI CE

MN DUTT: 01-095-066

पापाचोर राक्षसी बुद्धिमाश्रितोऽनेकैरूपायैरुद्धर्तुं च भावित्याचार्थस्य शकितास्ते समुद्धर्तुम्

M. N. Dutt: The sinful (Duryodhana), acting like a Rakshasa, attempted by various means to drive them away, but what is to be can never be prevented.

Corresponding verse not found in BORI CE

MN DUTT: 01-095-067

ततश्च धृतराष्ट्रेण व्याजेन वारणावतमनुप्रेषिता गमनमरोचयन्

M. N. Dutt: Dhritarashtra then by an act of deception sent them to Varanavata. They also went gladly there.

BORI CE: 01-090-078

तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन

MN DUTT: 01-095-068

तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेनेति

M. N. Dutt: An attempt was there made to burn them to death, but they were saved through the warning counsel of Vidura.

BORI CE: 01-090-079

ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः

MN DUTT: 01-095-069

तस्माच हिडिम्बमन्तरा हत्वा एकचक्रां गताः

M. N. Dutt: After this Hidimba was killed and they then went to a place, called Ekachakra.

BORI CE: 01-090-080

तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः

MN DUTT: 01-095-070

तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमधिगताः

M. N. Dutt: They killed at Ekachakra a Rakshasa, named Baka. They then went to Panchala city.

BORI CE: 01-090-081

तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः

MN DUTT: 01-095-071

तत्र द्रौपदी भार्यामविन्दन्, स्वविषयं चाभिजग्मुः

M. N. Dutt: There they obtained Draupadi as their wife and they returned to their own kingdom.

BORI CE: 01-090-082

पुत्रांश्चोत्पादयामासुः
प्रतिविन्ध्यं युधिष्ठिरः
सुतसोमं वृकोदरः
श्रुतकीर्तिमर्जुनः
शतानीकं नकुलः
श्रुतकर्माणं सहदेव इति

MN DUTT: 01-095-072

कुशलिनः पुत्रांश्चोत्पादयामासुः
प्रतिविध्यं युधिष्ठिरः, सुतसोमं वृकोदरः, श्रुतकीर्तिमर्जुन:, शतानीकं नकुलः, श्रुतकर्माणं सहदेव इति

M. N. Dutt: They lived in peace there (in Hastinapur) and begot sons. Yudhishthira begot Prativindhya, Bhima (begot) Sutasoma, Arjuna (begot) Shrutakirti, Nakula (begot) Shatanika and Sahadeva (begot) Shrutakarmana.

BORI CE: 01-090-083

युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे
तस्यां पुत्रं जनयामास यौधेयं नाम

BORI CE: 01-090-084

भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम्
तस्यां पुत्रं सर्वगं नामोत्पादयामास

MN DUTT: 01-095-073

युधिष्ठिरस्तु गोवासनस्य शैव्यस्य देविकां नाम कन्यां स्वयंवरे लेभे
तस्यां पुत्रं जनयामास यौधेयं नाम
भीमसेनोऽपि काश्यां बलन्धरां नामोपयेमे वीर्यशुल्काम्
तस्यां पुत्रं सर्वगं नामोत्यादयामास

M. N. Dutt: Yudhishthira obtained in Svayamvara for his wife Devika, the daughter of Govasana of the Shaivya race and he begot on her a son, named Yaudheya. Bhima also obtained for his wife Balandhara, the daughter of the king of Kashi, by offering as his dower his own great prowess. He begot on her a son, named Sarvaga.

BORI CE: 01-090-085

अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत्
तस्यां पुत्रमभिमन्युं नाम जनयामास

MN DUTT: 01-095-074

अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां भद्रभाषिणी भार्यामुदावहत्
स्वविषयं चाभ्याजगाम कुशली
तस्यां पुत्रमभिमन्युमतीव गुणसम्पन्नं दयितं वासुदेवस्याजनयत्

M. N. Dutt: Arjuna went to Dwarika and there he married by force the sweet-speeched Subhadra, the sister of Vasudeva (Krishna). He begot on her a son, named Abhimanyu, who was endued with all accomplishments and who was dear to Vasudeva himself.

BORI CE: 01-090-086

नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत्
तस्यां पुत्रं निरमित्रं नामाजनयत्

MN DUTT: 01-095-075

नकुलस्तु चैद्यां करेणुमती नाम भार्यामुदावहत्
तस्यां पुत्रं निरमित्रं नामाजनयत्

M. N. Dutt: Nakula obtained for his wife Karenumati, the princess of Chedi and he begot on her a son, named Niramitra.

BORI CE: 01-090-087

सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे
तस्यां पुत्रमजनयत्सुहोत्रं नाम

MN DUTT: 01-095-076

सहदेवोऽपि माद्रीमेव स्वयंवरे वियां नामोपयेमे मद्रराजस्य द्युतिमतो दुहितरम्
तस्यां पुत्रमजनयत् सुहोत्रं नाम
पुत्राः

M. N. Dutt: Sahadeva obtained in Svayamvara Vijaya, the daughter of Dyutimata, the king of Madra. He begot a son on her, named Suhotra.

BORI CE: 01-090-088

भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास

MN DUTT: 01-095-077

भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षसं घटोत्कचं पुत्रमुत्पादयामास

M. N. Dutt: Bhima begot some time before on Hidimba a son, named Ghatotkacha.

BORI CE: 01-090-089

इत्येते एकादश पाण्डवानां पुत्राः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-090

विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे
तस्यामस्य परासुर्गर्भोऽजायत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-095-078

इत्येत एकादश पाण्डवानां तेषां वंशकरोऽभिमन्युः

M. N. Dutt: These were the eleven sons, begot by the Pandavas. Amongst them Abhimanyu was the perpetuator of the dynasty.

BORI CE: 01-090-091

तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य
षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति

MN DUTT: 01-095-079

स विराटस्य दुहितरमुपयेमे उत्तरां नाम
तस्यामस्य परासुर्गर्भोऽभवत्
तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात् पुरुषोत्तमस्य वासुदेवस्य, पाण्मासिकं गर्भमहमेनं जीवयिष्यामीति

M. N. Dutt: He married Uttara, the daughter of the king of Virata. She gave birth to a dead child, whom Pritha (Kunti) took up on her lap at the command of Krishna, who said, "I will revive this child of six months.”

BORI CE: 01-090-092

संजीवयित्वा चैनमुवाच
परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-093

परिक्षित्तु खलु माद्रवतीं नामोपयेमे
तस्यामस्य जनमेजयः

MN DUTT: 01-095-080

स भगवता वासुदेवेनासंजातबलवीर्यपराक्रमोऽकालजातोऽस्त्राग्निना दग्धस्तेजसा स्वेन संजीवितः
जीवयित्वा चैनमुवाचपरिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति
परिक्षित् खलु माद्रवती नामोपयेमे त्वन्मातरम्
तस्यां भवान् जनमेजयः

M. N. Dutt: Though born before time, having been burnt by the fire of the weapon (hurled by Ashvathama), though deprived of life, strength and energy, he was revived by Vasudeva and was given strength, energy and prowess. After thus making him alive, Vasudeva said, “As this child is born in an extinct race, let him be called Parikshit.” Parikshit married Madravati, your mother and she gave birth to you, Janamejaya.

BORI CE: 01-090-094

जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-095

शतानीकस्तु खलु वैदेहीमुपयेमे
तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-090-096

इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः
पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-095-081

भवतो वपुष्टमायां द्वौ पुत्रौ जज्ञाते; शतानीक: शकुकर्णश्च
शतानीकस्य वैदेह्यां पुत्र उत्पन्नोऽश्वमेधदत्त इति

M. N. Dutt: You have begotten two sons on your wife Vapushtama, named Shatanika and Shankukarna. And Shatanika has also begotten a son on the princess of Videha, named Ashvamedhadatta.

Corresponding verse not found in BORI CE

MN DUTT: 01-095-082

एष पूरोर्वंशः पाण्डवानां च कीर्तितः; धन्यः पुण्यः परमपवित्रः सततं श्रोतव्यो ब्राह्मणैर्नियमवद्भिरनन्तरं क्षत्रियैः स्वधर्मनिरतैः प्रजापालनतत्परैर्वैश्यैरपि श्रोतव्योऽधिगम्यश्च तथा शूद्रैरपि त्रिवर्णशुश्रूषुभिः श्रद्दधानैरिति

M. N. Dutt: Thus have I narrated to you the history of the Kuru and Pandu dynasty. It is excellent, virtue-increasing and greatly sacred. It should always be heard by the vow-observing Brahmanas and Kshatriyas devoted to the duties of their subjects. (It should be heard) also by Vaishyas with attention and with reverence by Shudras, whose chief duties are to wait upon the three other orders.

Corresponding verse not found in BORI CE

MN DUTT: 01-095-083

इतिहासमिमं पुण्यमशेषतः श्रावयिष्यन्ति ये नराः श्रोष्यन्ति वा नियतात्मानो विमत्सरा मैत्रा वेदपरास्तेऽपि स्वर्गजित: पुण्यलोका भवन्ति सततं देवब्राह्मणमनुष्याणां मान्याः सम्पूज्याश्च

M. N. Dutt: Those Brahmanas, learned in the Vedas and all those men who will recite or listen to this holy history with attention and reverence, will conquer the heaven and attain to the abode of the blessed. They will be always respected and adored by the celestials, Brahmanas and all other men.

Corresponding verse not found in BORI CE

MN DUTT: 01-095-084

परं हीदं भारतं भगवता व्यासेन प्रोक्तं पावनं ये ब्राह्मणादयो वर्णाः श्रद्दधाना अमत्सरा मैत्रा वेदसम्पन्नाः श्रोष्यन्ति, तेऽपि स्वर्गजितः सुकृतिनोऽशोच्याः कृताकृते भवन्ति

M. N. Dutt: This holy history, Bharata, has been told by the illustrious Vyasa. The Brahmanas, learned in the Vedas and all those men who hear it recited with reverence and without malice, conquer the heavens and earn great virtues. Though sinning, he is not disrespected by any.

Corresponding verse not found in BORI CE

MN DUTT: 01-095-085

भवति चात्र श्लोकः इदं हि वेदैः समितं पवित्रमपि चोत्तमम्
धन्यं यशस्यमायुष्यं श्रोतव्यं नियतात्मभिः

M. N. Dutt: Here occurs a sloka. “This Bharata is equal to the Vedas. It is holy and good. It gives wealth, fame and life. Therefore, it should be heard by men with great attention.”

Home | About | Back to Book 01 Contents | ← Chapter 89 | Chapter 91 →