Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 094

BORI CE: 01-094-001

वैशंपायन उवाच
स एवं शंतनुर्धीमान्देवराजर्षिसत्कृतः
धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः

MN DUTT: 01-100-001

वैशम्पायन उवाच स राजा शान्तनु/मान् देवराजर्षिसत्कृतः
धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः

M. N. Dutt: Vaishampayana said : The king Shantanu, adored of the celestials and the royal sages, was famous in all the worlds as being virtuous-minded and truthful.

BORI CE: 01-094-002

दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्
नित्यान्यासन्महासत्त्वे शंतनौ पुरुषर्षभे

MN DUTT: 01-100-002

दमो दानं क्षमा बुद्धिहींकृतिस्तेज उत्तमम्
नित्यान्यासन् महासत्त्वे शान्तनौ पुरुषर्षभ

M. N. Dutt: Self-control, liberality, forgiveness, intelligence, modesty, patience and superior energy ever dwelt in that best of men, Shantanu.

BORI CE: 01-094-003

एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः
आसीद्भरतवंशस्य गोप्ता साधुजनस्य च

MN DUTT: 01-100-003

एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः
आसीद् भरतवंशस्य गोप्ता सर्वजनस्य च

M. N. Dutt: That king endued with such accomplishments. He was learned in both Dharma and Artha. He was both the protector of the Bharata race and all the people,

BORI CE: 01-094-004

कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः
धर्म एव परः कामादर्थाच्चेति व्यवस्थितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-100-004

कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः
अन्वितः परिपूर्णार्यैः सर्वैर्नृपतिलक्षणैः
:

M. N. Dutt: His neck was like the conch shell, his shoulder was broad, he was as powerful as a mad elephant. All the auspicious signs of royalty dwelt in his person and they considered that to be their best abode.

Corresponding verse not found in BORI CE

MN DUTT: 01-100-005

तस्य कीर्तिमतो वृत्तमवेक्ष्य सततं नराः
धर्म एव परः कामादर्थाचेति व्यवस्थिताः

M. N. Dutt: The people, seeing the (virtuous) acts of that king of great achievements, came to know that virtue was ever superior to pleasure and profit. was

BORI CE: 01-094-005

एतान्यासन्महासत्त्वे शंतनौ भरतर्षभ
न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत्

MN DUTT: 01-100-006

एतान्यासन् महासत्त्वे शान्तनौ पुरुषर्षभे! न चास्य सदृशः कश्चिद् धर्मतः पार्थिवोऽभवत्

M. N. Dutt: These accomplishments were all in that best of men, Shantanu and no other king was to equal him in virtue.

BORI CE: 01-094-006

वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम्
तं महीपा महीपालं राजराज्येऽभ्यषेचयन्

MN DUTT: 01-100-007

वर्तमानं हि धर्मेषु सर्वधर्मभृतां वरम्
तं महीषा महीपालं राजराज्येऽभ्यषेचयन्

M. N. Dutt: All the kings of the earth, seeing him devoted to all kinds of virtues, installed him as the king of kings.

BORI CE: 01-094-007

वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः
प्रति भारतगोप्तारं समपद्यन्त भूमिपाः

MN DUTT: 01-100-008

वीतशोकभयाबाधाः सुखस्वप्ननिबोधनाः
पतिं भारत गोतारं समपद्यन्त भूमिपा:

M. N. Dutt: All the kings were free from misery, fear and anxiety of all kinds during the reign of that lord-protector of the Bharata race. They all slept in peace and rose in peace after happy dreams,

Corresponding verse not found in BORI CE

MN DUTT: 01-100-009

तेन कीर्तिमता शिष्टाः शक्रप्रतिमतेजसा
यज्ञदानक्रियाशीला: समपद्यन्त भूमिपाः

M. N. Dutt: All the kings became virtuous and devoted to liberality and religious acts and sacrifices from the great example set by that great king of wonderful achievements (Shantanu) who was like Indra himself.

BORI CE: 01-094-008

शंतनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा
नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत

MN DUTT: 01-100-010

शान्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा
नियमात् सर्ववर्णानां धर्मोत्तरमवर्तत

M. N. Dutt: When the earth was ruled by Shantanu and other kings like him, the religious merits of every order greatly increased.

BORI CE: 01-094-009

ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः
ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः

MN DUTT: 01-100-011

ब्रह्म पर्यचरत् क्षत्रं विशः क्षत्रमनुव्रताः
ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन् विशः

M. N. Dutt: The Brahmanas were served by the Kshatriyas; the Kshatriyas were served by the Vaishyas; the Shudras, adoring both the Brahmanas and the Kshatriyas, served the Vaishyas.

BORI CE: 01-094-010

स हास्तिनपुरे रम्ये कुरूणां पुटभेदने
वसन्सागरपर्यन्तामन्वशाद्वै वसुंधराम्

MN DUTT: 01-100-012

स हास्तिनपुरे रम्ये कुरूणां पुटभेदने
वसन् सागरपर्यन्तामन्वशासद् वसुन्धराम्

M. N. Dutt: Shantanu lived in Hastinapur, the beautiful capital of the Kurus; he ruled over the whole earth bounded by the sea.

BORI CE: 01-094-011

स देवराजसदृशो धर्मज्ञः सत्यवागृजुः
दानधर्मतपोयोगाच्छ्रिया परमया युतः

MN DUTT: 01-100-013

स देवराजसदृशो धर्मज्ञः सत्यवागृजुः
दानधर्मतपोयोगाच्छ्रिया परमया युतः

M. N. Dutt: He was truthful and virtuous like the king of the celestial; and from his liberality, virtues and asceticism he acquired great fortune.

BORI CE: 01-094-012

अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः
तेजसा सूर्यसंकाशो वायुवेगसमो जवे
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः

MN DUTT: 01-100-014

अरागद्वेषसंयुक्तः सोमवत् प्रियदर्शनः
तेजसा सूर्यकल्पोऽभूद् वायुवेगसमो जवे
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः

M. N. Dutt: He was free from anger and malice, he was as handsome as Soma himself. He was as effulgent as the sun and as courageous as the Vayu. He was like Yama in anger and like Earth in patience.

BORI CE: 01-094-013

वधः पशुवराहाणां तथैव मृगपक्षिणाम्
शंतनौ पृथिवीपाले नावर्तत वृथा नृप

MN DUTT: 01-100-015

वधः पशुवराहाणां तथैव मृगपक्षिणाम्
शान्तनौ पृथिवीपाले नावर्तत तथा नृप

M. N. Dutt: O king, when Shantanu ruled the earth, no deer, beers, birds or other animals were needlessly killed.

BORI CE: 01-094-014

धर्मब्रह्मोत्तरे राज्ये शंतनुर्विनयात्मवान्
समं शशास भूतानि कामरागविवर्जितः

MN DUTT: 01-100-016

ब्रह्मधर्मोत्तरे राज्ये शान्तनुर्विनयात्मवान्
समं शशास भूतानि कामरागविवर्जितः

M. N. Dutt: The virtue of kindness reigned in the kingdom of Shantanu, who himself was full of mercy and free from anger. He equally protected all creatures.

BORI CE: 01-094-015

देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः
न चाधर्मेण केषांचित्प्राणिनामभवद्वधः

MN DUTT: 01-100-017

देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः
न चाधर्मेण केषांचित् प्राणिनामभवद् वधः

M. N. Dutt: The sacrifices in honour of the celestials, Rishis and Pitris were performed but no creature was sinfully deprived of its life.

BORI CE: 01-094-016

असुखानामनाथानां तिर्यग्योनिषु वर्तताम्
स एव राजा भूतानां सर्वेषामभवत्पिता

MN DUTT: 01-100-018

असुखानामनाथानां तिर्यग्योनिषु वर्तताम्
स एव राजा सर्वेषां भूतानामभवत् पिता

M. N. Dutt: That king became a father of those that were miserable, of those that had not protectors, nay even of birds and beasts and all creatures.

BORI CE: 01-094-017

तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति
श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः

MN DUTT: 01-100-019

तस्मिन् कुरुपतिश्रेष्ठे राजराजेश्वरे सति
श्रिता वागभवत् सत्यं दानधर्माश्रितं मनः

M. N. Dutt: During the reign of that best of the Kuru kings, the king of all kings, (Shantanu) the speech was mixed with truth and mind was devoted to liberality and virtue.

BORI CE: 01-094-018

स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः
रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः

MN DUTT: 01-100-020

स समः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः
रतिमप्राप्नुवन् स्त्रीषु बभूव वनगोचरः

M. N. Dutt: Having enjoyed the companionship of women thirty six years, he retired into a forest.

BORI CE: 01-094-019

तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः
गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः

MN DUTT: 01-100-021

तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः
गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः

M. N. Dutt: Shantanu's son, the Vasu, born of Ganga, named Devavrata, resembled his father in beauty, in conduct, in habits and in learning.

BORI CE: 01-094-020

सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च
महाबलो महासत्त्वो महावीर्यो महारथः

MN DUTT: 01-100-022

सर्वास्त्रेषु स निष्णान्तः पार्थिवेष्वितरेषु च
महाबलो महासत्त्वो महावीर्यो महारथः

M. N. Dutt: He was expert in all sorts of weapons belonging to heaven and earth. He was greatly strong and vastly energetic; he was a great carwarrior; and he was a great beauty.

BORI CE: 01-094-021

स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम्
भागीरथीमल्पजलां शंतनुर्दृष्टवान्नृपः

MN DUTT: 01-100-023

स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन् नदीम्
भागीरथीमल्पजलां शान्तनुर्दृष्टवान् नृपः

M. N. Dutt: Once on a time, he (Shantanu) wounded a beer and pursued it along the banks of the Ganges. The king Shantanu saw that the Bhagirathi (Ganga) had became shallow.

BORI CE: 01-094-022

तां दृष्ट्वा चिन्तयामास शंतनुः पुरुषर्षभः
स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा

MN DUTT: 01-100-024

तां दृष्ट्वा चिन्तयामास शान्तनुः पुरुषर्षभः
स्यन्दते किं त्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा

M. N. Dutt: Having seen this, the best of men, Shantanu began to reflect, "Why, does not the best of rivers run as before?"

BORI CE: 01-094-023

ततो निमित्तमन्विच्छन्ददर्श स महामनाः
कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम्

BORI CE: 01-094-024

दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम्
कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम्

MN DUTT: 01-100-025

ततो निमित्तमन्विच्छन् ददर्श स महामनाः
कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम्
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम्
कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम्

M. N. Dutt: In searching for its cause, the illustrious king saw a beautiful, strong built and amiable youth. Like Indra himself, who had checked the flow of the river Ganga by his sharp celestial weapons.

BORI CE: 01-094-025

तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके
अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम्

MN DUTT: 01-100-026

तां शरैराचितां दृष्ट्वा नदीं गङ्गां तदन्तिके
अभवद् विस्मितो राजा दृष्ट्वा कर्मातिमानुषम्

M. N. Dutt: The king, seeing this wonderful feat (of the youth), namely the checking of Ganga in her course by arrows, was very much surprised.

BORI CE: 01-094-026

जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस्तदा
नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम्

MN DUTT: 01-100-027

जातमात्रं पुरा दृष्ट्वा तं पुत्रं शान्तनुस्तदा
नोपलेभे स्मृति धीमानभिज्ञातुं तमात्मजम्

M. N. Dutt: Shantanu had seen him only once, a few minutes after his birth; therefore, he had not sufficient recollection to identify that youth with his son.

BORI CE: 01-094-027

स तु तं पितरं दृष्ट्वा मोहयामास मायया
संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत

MN DUTT: 01-100-028

स तु तं पितरं दृष्ट्वा मोहयामास मायया
सम्मोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत

M. N. Dutt: But the youth, as soon as he saw his father, clouded the king's perception by Maya (delusion) and instantly disappeared before his very sight.

BORI CE: 01-094-028

तदद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः
शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह

MN DUTT: 01-100-029

दृष्ट्वा तत्र राजा स शान्तनुः
शङ्कमानः सुतं गङ्गामब्रवीद् दर्शयेति ह

M. N. Dutt: The king Shantanu, being much surprised with what he saw and believing the youth to be his own son, said to Ganga, "Show me the child."

BORI CE: 01-094-029

दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम्
गृहीत्वा दक्षिणे पाणौ तं कुमारमलंकृतम्

MN DUTT: 01-100-030

दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम्
गृहीत्वा दक्षिणे पाणौ तं कुमारमलंकृतम्

M. N. Dutt: Ganga, assuming a beautiful form, showed him the youth decked in ornaments, holding him by his right hand.

BORI CE: 01-094-030

अलंकृतामाभरणैररजोम्बरधारिणीम्
दृष्टपूर्वामपि सतीं नाभ्यजानात्स शंतनुः

MN DUTT: 01-100-031

अलंकृतामाभरणौर्विरजोऽम्बरसंवृताम्
दृष्टपूर्वामपि स तां नाभ्यजानात् स शान्तनुः

M. N. Dutt: Shantanu could not recognise that beautiful lady, bedecked with ornaments and attired in fine robes, though he had seen her before.

BORI CE: 01-094-031

गङ्गोवाच
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः
स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम्

MN DUTT: 01-100-032

गङ्गोवाच यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यविन्दथाः
स चायं पुरुषव्याघ्र सर्वास्त्रविदनुत्तमः

M. N. Dutt: Ganga said : O king, O best of men, the eighth son whom you formerly begot on me, is this, Know that this excellent child is expert in all the weapons.

Corresponding verse not found in BORI CE

MN DUTT: 01-100-033

गृहाणेमं महाराज मया संवर्धितं सुतम्
आदाय पुरुषव्याघ्र नयस्वैनं गृहं विभो

M. N. Dutt: O great king, take him now. He has been carefully reared by me. O best of men, taking him with you, go home.

BORI CE: 01-094-032

वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान्
कृतास्त्रः परमेष्वासो देवराजसमो युधि

MN DUTT: 01-100-034

वेदानधिजगे साङ्गान् वसिष्ठादेष वीर्यवान्
कृतास्त्रः परमेष्वासो देवराजसमो युधि

M. N. Dutt: This greatly energetic boy has studied with Vasistha all the Vedas with their Angas. He is skillful in all the weapons, he is a great bowman, he is like Indra himself in battle.

BORI CE: 01-094-033

सुराणां संमतो नित्यमसुराणां च भारत
उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः

MN DUTT: 01-100-035

सुराणां सम्मतो नित्यमसुराणां च भारत
उशना वेद यच्छास्त्रमयं तद् वेद सर्वशः

M. N. Dutt: O descendant of the Bharata race, both the celestial and the Asuras look on him with favour. Whatever the Vedas and Shastras are known to Ushanas (Shukra) are all known to this boy.

BORI CE: 01-094-034

तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः
यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम्
तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि

BORI CE: 01-094-035

ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान्
यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम्

BORI CE: 01-094-036

महेष्वासमिमं राजन्राजधर्मार्थकोविदम्
मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय

MN DUTT: 01-100-036

तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः
यद् वेद शास्त्रं तचापि कृत्स्नमस्मिन् प्रतिष्ठितम्
तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि
ऋषिः परैरनाधृप्यो जामदग्न्यः प्रतापवान्
यदस्त्रं वेद रामश्च तदेतस्मिन् प्रतिष्ठितम्
महेष्वासमिमं राजन् राजधर्मार्थकोविदम्
मया दत्तं निजं पुत्रं वीरं वीर गृहं नय

M. N. Dutt: All the Vedas and Shastras that are known by the son of Angirasa (Brihaspati), adored of the celestials and Asuras, he is master of them all. All the weapons that were known to the powerful and invincible son of Jamadagni (Parashurama) are fully and completely known to your this illustrious and mighty-armed son. king, this boy is a great bow-man and learned in the treatises on the duties of kings. O hero, take home your this heroic son given by me.

BORI CE: 01-094-037

वैशंपायन उवाच
तयैवं समनुज्ञातः पुत्रमादाय शंतनुः
भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति

BORI CE: 01-094-038

पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम्
सर्वकामसमृद्धार्थं मेने आत्मानमात्मना
पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत्

BORI CE: 01-094-039

पौरवाञ्शंतनोः पुत्रः पितरं च महायशाः
राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ

BORI CE: 01-094-040

स तथा सह पुत्रेण रममाणो महीपतिः
वर्तयामास वर्षाणि चत्वार्यमितविक्रमः

BORI CE: 01-094-041

स कदाचिद्वनं यातो यमुनामभितो नदीम्
महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम्

BORI CE: 01-094-042

तस्य प्रभवमन्विच्छन्विचचार समन्ततः
स ददर्श तदा कन्यां दाशानां देवरूपिणीम्

BORI CE: 01-094-043

तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम्
कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि

BORI CE: 01-094-044

साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम्
पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः

BORI CE: 01-094-045

रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम्
समीक्ष्य राजा दाशेयीं कामयामास शंतनुः

MN DUTT: 01-100-037

वैशम्पायन उवाच तयैवं समनुज्ञातः पुत्रमादाय शान्तनुः
भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति
पौरवस्तु पुरीं गत्वा पुरन्दरपुरोपमाम्
सर्वकामसमृद्धार्थ मेने सोऽऽत्मानमात्मना
पौरवेषु ततः पुत्र राज्यार्थमभयप्रदम्
गुणवन्तं महात्मानं यौवराज्येऽभ्यषेचयत्
पौरवाञ्छान्तनोः पुत्रः पितरं च महायशाः
राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ
स तथा सह पुत्रेण रममाणो महीपतिः
वर्तयामास वर्षाणि चत्वार्यमितविक्रमः
स कदाचित् वनं यातो यमुनामभितो नदीम्
महीपतिरनिर्देश्यमाजिघ्रद् गन्धमुत्तमम्
तस्य प्रभवमन्विच्छन् विचचार समन्ततः

MN DUTT: 01-100-038

स ददर्श तदा कन्यां दाशानां देवरूपिणीम्
तामपृच्छत् स दृष्ट्वैव कन्याममितलोचनाम्

MN DUTT: 01-100-039

कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि
साब्रवीद् दाशकन्यास्मि धर्मार्थं वाहये तरिम्
पितुर्नियोगाद् भद्रं ते दाशराज्ञो महात्मनः
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम्
समीक्ष्य राजा दाशेयी कामयामास शान्तनुः
स गत्वा पितरं तस्या वरयामास तां तदा

M. N. Dutt: Vaishampayana said : Having been thus commanded by her (Ganga), Shantanu took his son, as effulgent as the sun and started for his own capital. Having reached the city which was like the City of Indra, the descendant of Puru (Shantanu) considered himself very fortunate and successful in his wishes. He then installed his accomplished and illustrious son as his heirapparent for the protection of the kingdom of the Kurus. O best of the Bharatas, the illustrious son soon pleased his father and all the members of his family. He pleased all the subjects of his kingdom by his conduct. The greatly powerful king lived happily with his son for four years. Once on a time, he went to a forest on the banks of the river, named Yamuna. When the kin was roaming there, he perceived a sweet scent coming from an unknown direction. Being desirous of finding out its cause, he wandered about hither and thither; and (at last) he saw a maiden of celestial beauty, belonging to the fishermen class. Having seen her, he asked that black-eyed maiden, "O timid maiden, who are you? What are you doing here?” She said, “Blessing be upon you! I am the daughter of the chief of the fishermen. By the command of my father I am engaged to row this boat of take people across this river for religious merits.” Having seen her endued with celestial beauty, amiableness and fragrance, the king Shantanu desired to possess her. He went to her father and asked him to bestow her upon him.

BORI CE: 01-094-046

स गत्वा पितरं तस्या वरयामास तां तदा
पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-094-047

स च तं प्रत्युवाचेदं दाशराजो महीपतिम्
जातमात्रैव मे देया वराय वरवर्णिनी
हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर

MN DUTT: 01-100-040

पर्यपृच्छत् ततस्तस्याः पितरं सोऽऽत्मकारणात्
स च तं प्रत्युवाचेदं दाशराजो महीपतिम्
जातमात्रैव मे देया वराय वरवर्णिनी
हृदि कामस्तु मे कश्चित् तं निबोध जनेश्वर

M. N. Dutt: He desired to know whether he was willing to give her in marriage. The chief of the fishermen replied to the king saying, “As soon as that best of beautiful girls was born it, it was understood by me that she should be bestowed (on some one). But, О king, hear the desire that I have in my heart.

BORI CE: 01-094-048

यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ
सत्यवागसि सत्येन समयं कुरु मे ततः

MN DUTT: 01-100-041

यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ
सत्यवागसि सत्येन समयं कुरु मे ततः

M. N. Dutt: O sinless one, if you desire to makes her your lawful wife, you are truthful, then truly give me a pledge.

BORI CE: 01-094-049

समयेन प्रदद्यां ते कन्यामहमिमां नृप
न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति

MN DUTT: 01-100-042

समयेन प्रदद्यां ते कन्यामहमिमां नृप
न हि मे त्वत्समः कश्चिद् वरो जातु भविष्यति

M. N. Dutt: O king, if you give me the pledge, I shall then bestow my daughter on you, for I can never obtain a husband for her like you."

BORI CE: 01-094-050

शंतनुरुवाच
श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा
दातव्यं चेत्प्रदास्यामि न त्वदेयं कथंचन

MN DUTT: 01-100-043

शान्तनुरुवाच श्रुत्वा तव वरं दाश व्यवस्येयमहं तव
दातव्यं चेत् प्रदास्यामि न त्वदेयं कथंचन

M. N. Dutt: Shantanu said : O fisherman, after hearing what you ask, I can then say whether I will be able to grant it or not. If it is capable of being granted, I shall certainly grant it.

BORI CE: 01-094-051

दाश उवाच
अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः
त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव

MN DUTT: 01-100-044

दाश उवाच अस्यां जायेत यः पुत्रः स राजा पृथिवीपते
त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव

M. N. Dutt: The fisherman said: O king, the son that will be born of this girl shall be installed on your throne and none else shall you make your successor.

BORI CE: 01-094-052

वैशंपायन उवाच
नाकामयत तं दातुं वरं दाशाय शंतनुः
शरीरजेन तीव्रेण दह्यमानोऽपि भारत

MN DUTT: 01-100-045

वैशम्पायन उवाच नाकामयत तं दातुं वरं दाशाय शान्तनुः
शरीरजेन तीव्रण दह्यमानोऽपि भारत

M. N. Dutt: Vaishampayana said : O descendant of Bharata race, Shantanu became unwilling to grant the wish of the fisherman, thought his body was being burnt by the fire of desire.

BORI CE: 01-094-053

स चिन्तयन्नेव तदा दाशकन्यां महीपतिः
प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः

MN DUTT: 01-100-046

स चिन्तयन्नेव तदा दाशकन्यां महीपतिः
प्रत्ययाद्धास्तिनपुरं कामोपहतचेतनः

M. N. Dutt: That lord of the earth returned to Hastinapur, thinking of the daughter of the fisherman and his heart afflicted by desire.

BORI CE: 01-094-054

ततः कदाचिच्छोचन्तं शंतनुं ध्यानमास्थितम्
पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत्

MN DUTT: 01-100-047

ततः कदाचिच्छोचन्तं शान्तनुं ध्यानमास्थितम्
पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत्

M. N. Dutt: One day when he was thus meditating over (the girl) in sorrow, his son Devavrata came to him and said-

BORI CE: 01-094-055

सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः
तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः
ध्यायन्निव च किं राजन्नाभिभाषसि किंचन

MN DUTT: 01-100-048

सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः
तत् किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः

M. N. Dutt: "All is prosperity with you; all chiefs and potentates obey you, why then you grieve thus in sorrow?

Corresponding verse not found in BORI CE

MN DUTT: 01-100-049

ध्यायन्निव च मां राजन्नाभिभाषसि किंचन
न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः

M. N. Dutt: O king, deep in your own thoughts, you do not speak a word to me in reply. You do not now go out on horse back. You are pale and emaciated and discoloured.

Corresponding verse not found in BORI CE

MN DUTT: 01-100-050

व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै
एवमुक्तः स पुत्रेण शान्तनुः प्रत्यभाषत

M. N. Dutt: I wish to know the disease from which you suffer, so that I may try to get a remedy." Having been thus addressed by his son, Shantanu replied,

BORI CE: 01-094-056

एवमुक्तः स पुत्रेण शंतनुः प्रत्यभाषत
असंशयं ध्यानपरं यथा मात्थ तथास्म्युत

MN DUTT: 01-100-050

व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै
एवमुक्तः स पुत्रेण शान्तनुः प्रत्यभाषत

MN DUTT: 01-100-051

असंशयं ध्यानपरो यथा वत्स तथा शृणु
अपत्यं नस्त्वमेवैकः कुले महति भारत

M. N. Dutt: I wish to know the disease from which you suffer, so that I may try to get a remedy." Having been thus addressed by his son, Shantanu replied, "Truly I am melancholy. Hear why I am so. O descendant of Bharata race, you are the only son in this our great dynasty.

BORI CE: 01-094-057

अपत्यं नस्त्वमेवैकः कुले महति भारत
अनित्यता च मर्त्यानामतः शोचामि पुत्रक

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-100-052

शस्त्रनित्यश्च सततं पौरुषे पर्यवस्थितः
अनित्यतां च लोकानामनुशोचामि पुत्रक

M. N. Dutt: You are always engaged in the sports of arms and achievement of power. O son, I am, however, always thinking of the instability of life.

BORI CE: 01-094-058

कथंचित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम्
असंशयं त्वमेवैकः शतादपि वरः सुतः

MN DUTT: 01-100-053

कथंचित् तव गाङ्गेय विपत्तौ नास्ति नः कुलम्
असंशयं त्वमेवैकः शतादपि वरः सुतः

M. N. Dutt: O son of Ganga, if anything happens to you, we shall be sonless and we shall have no descendants. Truly you alone are equal to one hundred best sons.

BORI CE: 01-094-059

न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे
संतानस्याविनाशाय कामये भद्रमस्तु ते
अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः

MN DUTT: 01-100-054

न चाप्यहं वृथा भूयो दारान् कर्तुमिहोत्सहे
संतानस्याविनाशाय कामये भद्रमस्तु ते

M. N. Dutt: I do not, therefore, desire to marry again. I only desire that prosperity may always attend on you, SO that our dynasty may be perpetuated.

BORI CE: 01-094-060

अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः
सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम्

MN DUTT: 01-100-055

अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः
अग्निहोत्रं त्रयीविद्यासंतानमपि चाक्षयम्
सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम्
एवमेतन्मनुष्येषु तच सर्वप्रजास्विति

M. N. Dutt: The religious men say that he who has one son has no son at all. The Agnihotra worship and three classes of study do not yield the one sixteenth part of the religious merits as are derived by the birth of a son. There is hardly any difference in this respect between men and other animals.

BORI CE: 01-094-061

एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि
यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः
एषा त्रयी पुराणानामुत्तमानां च शाश्वती

MN DUTT: 01-100-056

यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः
एषा त्रयीपुराणानां देवतानां च शाश्वती

M. N. Dutt: I have no doubt that he who has got a son gains heaven. The three Vedas, which are the roots of the Puranas and which authoritative even to the celestials, contain many proofs of this.

BORI CE: 01-094-062

त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत
नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ

MN DUTT: 01-100-057

त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत
नान्यत्र युद्धात् तस्मात् ते निधनं विद्यते क्वचित्

M. N. Dutt: O descendant of the Bharata race, you are a hero of excitable temper; and you are always engaged in the exercises of arms. There is every likelihood of your being killed on the field of battle.

BORI CE: 01-094-063

सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत्
इति ते कारणं तात दुःखस्योक्तमशेषतः

MN DUTT: 01-100-058

सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत्
इति ते कारणं तात दुःखस्योक्तमशेषतः

M. N. Dutt: "If it so happens, what would be the state of our race! For this reason I am melancholy. I have now told you the cause of my sorrow!” are

BORI CE: 01-094-064

ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः
देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन्

MN DUTT: 01-100-059

वैशम्पायन उवाच ततस्तत्कारणं राज्ञो ज्ञात्वा सर्वमशेषतः
देवव्रतो महाबुद्धिः प्रज्ञया चान्वचिन्तयत्

M. N. Dutt: Vaishampayana said : Having heard the cause (of his grief) from the king, the greatly intelligent and wise Devavrata thought for a while.

BORI CE: 01-094-065

अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम्
तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम्

MN DUTT: 01-100-060

अभ्यगच्छत् तदैवाशु वृद्धामात्यं पितुर्हितम्
तमपृच्छत् तदाभ्येत्य पितुस्तच्छोककारणम्

M. N. Dutt: He then went to the old minister, devoted to his father's welfare. He asked him the cause of his father's sorrow.

BORI CE: 01-094-066

तस्मै स कुरुमुख्याय यथावत्परिपृच्छते
वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ

MN DUTT: 01-100-061

तस्मै स कुरुमुख्याय यथावत् परिपृच्छते
वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ

M. N. Dutt: O best of the Bharata race, that foremost of the Kurus asked him all about it and he then heard from him about the pledge regarding the maiden.

BORI CE: 01-094-067

ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा
अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम्

MN DUTT: 01-100-062

ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा
अभिगम्य दाशराजं कन्यां वन्ने पितुः स्वयम्

M. N. Dutt: Thereupon, Devavrata, accompanied with many venerable Kshatriya chiefs, went to the chief of the fishermen and begged his daughter for his father.

BORI CE: 01-094-068

तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च
अब्रवीच्चैनमासीनं राजसंसदि भारत

MN DUTT: 01-100-063

तं दाशः प्रतिजग्राह विधिवत् प्रतिपूज्य च
अब्रवीचैनमासीनं राजसंसदि भारत

M. N. Dutt: The fisherman received him with all due adorations. O descendant of the Bharata race, when the prince was seated, he addressed him thus-

BORI CE: 01-094-069

त्वमेव नाथः पर्याप्तः शंतनोः पुरुषर्षभ
पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः

MN DUTT: 01-100-064

त्वमेव नाथः पर्याप्तः शान्तनोर्भरतर्षभ
पुत्रः शस्त्रभृतां श्रेष्ठः किं तु वक्ष्यामि ते वचः

M. N. Dutt: "O best of the Bharata race, you are the lord of great prowess, you are the best of wielders of arms. You are the only son of Shantanu, But I have something to tell you.

BORI CE: 01-094-070

को हि संबन्धकं श्लाघ्यमीप्सितं यौनमीदृशम्
अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः

MN DUTT: 01-100-065

को हि सम्बन्धकं श्लाघ्यमीप्सितं यौनमीदृशम्
अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः

M. N. Dutt: If the bride's father be Indra himself, still he is to repent for rejecting such an exceedingly honourable and desirable proposal of marriage.

BORI CE: 01-094-071

अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः
यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी

MN DUTT: 01-100-066

अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः
यस्य शुक्रात् सत्यवती सम्भूता वरवर्णिनी

M. N. Dutt: The great man from whose seed was born this most beautiful maiden Satyavati is equal to you in virtue.

BORI CE: 01-094-072

तेन मे बहुशस्तात पिता ते परिकीर्तितः
अर्हः सत्यवतीं वोढुं सर्वराजसु भारत

MN DUTT: 01-100-067

तेन मे बहुशस्तात पिता ते परिकीर्तितः
अर्हः सत्यवतीं वोढुं धर्मज्ञः स नराधिपः

M. N. Dutt: He has many times recounted to me the great achievements of your father. He has told me that, that virtuous king is worthy of marrying Satyavati.

BORI CE: 01-094-073

असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया
सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-094-074

कन्यापितृत्वात्किंचित्तु वक्ष्यामि भरतर्षभ
बलवत्सपत्नतामत्र दोषं पश्यामि केवलम्

MN DUTT: 01-100-068

अर्थितश्चापि राजर्षिः प्रत्याख्यातः पुरा मया
स चाप्यासीत् सत्यवत्या भृशमर्थी महायशाः
कन्यापितृत्वात् किंचित् तु वक्ष्यामि त्वां नराधिप
बलवत्सपत्नतामत्र दोषं पश्यामि केवलम्

M. N. Dutt: Allow me to tell you that I have formerly rejected the offer of that best of Brahmarshis, the celestial sage Asita, who had often asked Satyavati in marriage. O king, I have only one word to say on behalf of this maiden as her father. The only strong objection in this matter is the fact of a rival in a co-wife's son.

BORI CE: 01-094-075

यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा
न स जातु सुखं जीवेत्त्वयि क्रुद्धे परंतप

MN DUTT: 01-100-069

यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा
न स जातु चिरं जीवेत् त्वयि क्रुद्धे परंतप

M. N. Dutt: O chastiser of foes, he is not safe, even he be an Asura or a Gandharva, who is your foe. He will never live long if you grow angry.

BORI CE: 01-094-076

एतावानत्र दोषो हि नान्यः कश्चन पार्थिव
एतज्जानीहि भद्रं ते दानादाने परंतप

MN DUTT: 01-100-070

एतावानत्र दोषो हि नान्यः कश्चन पार्थिवा एतज्जानीहि भद्रं ते दानादाने परंतप

M. N. Dutt: O king, this is the only objection in the marriage. There is no other. O chastiser of foes, know, this is all I have to say in the matter of bestowal (of Satyavati)"

BORI CE: 01-094-077

एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत
शृण्वतां भूमिपालानां पितुरर्थाय भारत

MN DUTT: 01-100-071

वैशम्पायन उवाच एवमुक्तस्तु गाङ्गेयस्तयुक्तं प्रत्यभाषत
शृण्वतां भूमिपालानां पितुराय भारत

M. N. Dutt: Vaishampayana said : O descendant of the Bharata race, having been thus addressed, the son of Ganga (Devavrata) replied to him in the hearing of all the chiefs and potentates for the sake of his father.

BORI CE: 01-094-078

इदं मे मतमादत्स्व सत्यं सत्यवतां वर
नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत्

MN DUTT: 01-100-072

इदं मे व्रतमादत्स्व सत्यं सत्यवतां वर
नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत्

M. N. Dutt: O foremost of truthful men, listen to the vow I take today. There is none born or will be born who will have the courage to take to take such a vow.

BORI CE: 01-094-079

एवमेतत्करिष्यामि यथा त्वमनुभाषसे
योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति

MN DUTT: 01-100-073

एवमेतत् करिष्यामि यथा त्वमनुभाषसे
योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति

M. N. Dutt: I shall do what you demand. The son that will be born of this maiden will be our king.

BORI CE: 01-094-080

इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत
चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ

MN DUTT: 01-100-074

इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत
चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ

M. N. Dutt: O best of the Bharata race, having been thus addressed (by Bhishma), the chief of the fishermen, desirous of achieving the difficult matter of making his daughter's son king, thus spoke to him.

BORI CE: 01-094-081

त्वमेव नाथः पर्याप्तः शंतनोरमितद्युतेः
कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः

MN DUTT: 01-100-075

त्वमेव नाथः सम्प्राप्तः शान्तनोरमिताते
कन्यायाश्चैव धर्मात्मन् प्रभुर्दानाय चेश्वरः

M. N. Dutt: The Fisherman said : "O virtuous-minded man, you have come here as the full manager of your greatly glorious father. But also the sole manager on my behalf in the matter of the bestowal of this girl.

BORI CE: 01-094-082

इदं तु वचनं सौम्य कार्यं चैव निबोध मे
कौमारिकाणां शीलेन वक्ष्याम्यहमरिंदम

MN DUTT: 01-100-076

इदं तु वचनं सौम्य कार्यं चैव निबोध मे
कौमारिकाणां शीलेन वक्ष्याम्यहमिरन्दम

M. N. Dutt: O Gentle Sir, there is something else to be said and something else to be done. O chastiser of foes, those that have daughter must say what I say.

BORI CE: 01-094-083

यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण
राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत्

MN DUTT: 01-100-077

यत् त्वया सत्यवत्यर्थे सत्यधर्मपरायण
राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत्

M. N. Dutt: O devotee of the religion of truth, the pledge that you have taken in the midst of these chiefs for the sake of Satyavati is worthy of you.

BORI CE: 01-094-084

नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन
तवापत्यं भवेद्यत्तु तत्र नः संशयो महान्

MN DUTT: 01-100-078

नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन
तवापत्यं भवेद् यत् तु तत्र नः संशयो महान्

M. N. Dutt: I have not the least doubt that it will never be violated by you. But I have great doubt in respect of your sons.

BORI CE: 01-094-085

तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः
प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया

MN DUTT: 01-100-079

वैशम्पायन उवाच तस्यैतन्मतमाज्ञाय सत्यधर्मपरायणः
प्रत्यजानात् तदा राजन् पितुः प्रियचिकीर्षया

M. N. Dutt: Vaishampayana said : O king, the devotee of religion of truth,(Devavrata), knowing the scruple of the fisherman and being moved by the desire of doing good to his father then said.

BORI CE: 01-094-086

देवव्रत उवाच
दाशराज निबोधेदं वचनं मे नृपोत्तम
शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते

MN DUTT: 01-100-080

दाशराज निबोधेदं वचनं मे नरोत्तम
शृण्वतां भूमिपालानां यद् ब्रवीमि पितुः कृते

M. N. Dutt: O chief of the fishermen, O best of chiefs, hear what I say for the sake of my father before all these chiefs and potentates.

BORI CE: 01-094-087

राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप
अपत्यहेतोरपि च करोम्येष विनिश्चयम्

MN DUTT: 01-100-081

राज्यं तावत् पूर्वमेव मया त्यक्तं नराधिपाः
अपत्यहेतोरपि च करिष्येऽद्य विनिश्चयम्

M. N. Dutt: O chiefs and potentates, I relinquished my right to the throne a few moments before. I shall now settle the doubt that has arisen in respect to my sons.

BORI CE: 01-094-088

अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति
अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि

MN DUTT: 01-100-082

अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति
अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि

M. N. Dutt: O fisherman, from this day I adopt the vow of Brahmacharya. If I die sonless, still I shall ascend to the rejoins of the everlasting bliss.

BORI CE: 01-094-089

वैशंपायन उवाच
तस्य तद्वचनं श्रुत्वा संप्रहृष्टतनूरुहः
ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत

MN DUTT: 01-100-083

वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः
ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत

M. N. Dutt: Vaishampayana said : Having heard those words, the hair of the fisherman stood erect in delight and he said, “I bestowed my daughter."

BORI CE: 01-094-090

ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा
अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन्

MN DUTT: 01-100-084

ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तदा
अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन्

M. N. Dutt: Thereupon the Apsaras, the celestial and the various classes of Rishis, began to pour down flowers from the firmament (upon the head of Devavrata) and they all exclaimed "This man is Bhishma (the terrible.)"

BORI CE: 01-094-091

ततः स पितुरर्थाय तामुवाच यशस्विनीम्
अधिरोह रथं मातर्गच्छावः स्वगृहानिति

MN DUTT: 01-100-085

ततः स पितुराय तामुवाच यशस्विनीम्
अधिरोह रथं मातर्गच्छावः स्वगृहानिति

M. N. Dutt: He (Bhishma) them for the sake of his father, addressed the illustrious (lady) thus, “O mother, ascend this chariot and let us go to our home."

BORI CE: 01-094-092

एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम्
आगम्य हास्तिनपुरं शंतनोः संन्यवेदयत्

MN DUTT: 01-100-086

वैशम्पायन उवाच एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भाविनीम्
आगम्य हास्तिनपुरं शान्तनोः संन्यवेदयत्

M. N. Dutt: Vaishampayana said : Having said this, Bhishma made the beautiful maiden ascend his car. Then coming to Hastinapur, he told Shantanu all that had happened.

BORI CE: 01-094-093

तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः
समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन्

MN DUTT: 01-100-087

तस्य तद् दुष्करं कर्म प्रशशंसुर्नराधिपाः
समेताश्च पृथक् चैव भीष्मोऽयमिति चाब्रुवन्

M. N. Dutt: All the assembled chiefs and potentates applauded him jointly and individually for his great act. They exclaimed, “He is (really) Bhishma."

BORI CE: 01-094-094

तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शंतनुः
स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम्

MN DUTT: 01-100-088

तच्छ्रुत्वा दुष्करं कर्म कृतं भीष्मेण शान्तनुः
स्वच्छन्दमरणं तुष्टो ददौ तस्मै महात्मने

M. N. Dutt: Having heard the great deed performed by his son Bhishma, Shantanu gave that illustrious man the boon of dying at will.

Corresponding verse not found in BORI CE

MN DUTT: 01-100-089

न ते मृत्युः प्रभविता यावजीवितुमिच्छसि
त्वत्तो ह्यनुज्ञां सम्प्राप्य मृत्युः प्रभवितानघ

M. N. Dutt: He said, "O my sinless son! death will have no effect untill you wish to live. Death can influence you only after your permission.

Home | About | Back to Book 01 Contents | ← Chapter 93 | Chapter 95 →